पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् |

सुभ्रुवां दयितसान्त्वनवर्जं मानकार्यकरणाय मदोभूत् ॥ ६६ ॥
इत्युदाञ्चित विलासर सानामर्धकुङ्ग लिसनेत्रयुगानाम् ।
● जल्तिानि सरसाने स शृण्वन्सुनुवां कमपि संमदमाप ॥ ६७ ॥
पानकेलि मनुभाव्य विभूर्ति प्रेक्ष्य पक्षमलदृशां च मदोत्थाम् ।
तल्पसद्मनि जगाम स सार्धं कुन्तलेन्दुरथ चन्दलदेव्या || ६८ ॥
आयुषे भवति यत्कुसुमेषोर्येन यौवनतरुः फलदायो ।
किं च रागजलधेरमृतं यत्तत्र तन्नृपतिराचरतिस्म ॥ ६९ ॥
केलिधानि न तयोः परिमातुं शक्यतेस्म मुखविभ्रमलक्ष्मीः ।
प्रीतिराधिरभवत्तु समाना कामकार्मुकतुलातुलितेव ॥ ७० ॥
तो परस्परावलोकनलीला सान्द्र कौतुकरसौ परिचिन्त्य ।
मुद्रितेक्षणपुटौ न मुहूर्त निद्रयापि सकुतूहलयेव ॥ ७१ ॥
ज्ञातुमद्भुतविलासनिधाने प्रेम्णि साम्यमिव जातगरिम्णि ।
केलिधामनि तयोः शतवारं क्षिप्तवान्मनसि मानमनङ्गः ॥ ७२ ॥
A
अत्रान्तरे सरसजृम्मितभिन्न षड्ज-
भाषाविशेष परिपोषितचित्रभङ्गि ।
पीयूष पेशळसुभाषितभाषिणीभिः
प्रत्यूषमङ्गलमगीयत मागधीभिः ॥ ७३ ॥
इयं व्रजति यामिनी त्यज नरेन्द्र निद्वारसं
दरिद्वाते वियद्रुमे कुसुमकान्तयस्तारकाः ।
अयं च कुसुमायुधप्रियसुहृत्क्षणैः पञ्चषै-
भविष्यात पयोनिधेः पुलिनराजहंसः शशी ॥ ७४ ॥
वागुन्मीलति मिन्नषड्जललिता लीलाशुकानामपि
क्रोडे दम्तकरण्डपाण्डुरतनोर्ममा विधोश्वन्द्रिका 1

XI. 73. खड्ज Mg.XI. 75. खड्ज° Ms. ° दत्त M...