पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ विक्रमाङ्कदेवचरितम् ।

मृगाक्षि लीलावनरङ्कपीठे पुष्पाञ्जलिक्षेपमित्रोद्हन्ति ॥ २३ ॥
अशोकशाखी निखिलद्रुमेषु धन्यस्त्वया पादतलाहतोयम् ।
तेषां प्रसन्मो हि विलासबाणः क्रीडन्ति दासैरिव यैर्मृगायः ॥ २४॥
अरोचकी पादपजातिमध्ये जाने नितान्तं बकुलद्रुमोयम् ।
चैत्रेपि यः पुष्पविकासहेतोर्गण्डूषमाकाङ्क्षति ते मृगाक्षि ॥ २५ ॥
एकत्र तस्मिन्मदने सकोपं देवेन दग्धे पुरसूदनेन ।
इयं मधुश्री स्त्वमिवोदिकासान्मुहुः सहस्रं मदनान्विधते ॥ २६ ॥
तत्रावली कुसुमै र्विलासै रवैमि कामो ह्रियमाणनेत्रः ।
चैत्रापितं नूतनमस्त्रजातं संधातुका मोपि न सुंदधाति ॥ २७ ॥
गुणं दधाने मधुनार्थ्यमाणं मनस्त्रिनां मानसभेददक्षे ।
शिलीमुखश्रेणिरुपैति सङ्गं पुष्पे च कन्दर्पशरासने च ॥ २८ ॥
पुंस्कोकिलस्ते मधुमासलक्ष्म्या गान्धर्य सर्वस्वविशारदायाः ।
प्रकाशितं शिष्य इवैष पश्य रागं मुहुः पञ्चममातनोति ॥ २९ ॥
मधुत्रिया चन्द्रमुखि त्वया च सनाथतामेति विलासचापः |
अभूदनङ्गस्तु समक्षमस्याः पूर्णाङ्गमेनं भवती करोति ॥ ३० ॥
कृत्वेति सूक्तैः सरसैः प्रियायाः कर्णावतंसं पुनरुक्तकल्पम् ।
आरोपयामास विलासदोलां लोलेक्षणां कुन्तलचक्रवर्ती ॥ ३१ ॥
दोलाविलोलाल
कमुद्दिलासधूवल्लि विवान्तावलोचनाब्जम् ।
उत्कीर्य कामः शरटङ्किकाभिस्तदक्कमेतस्य हृदि न्यधत्त ॥ ३२ ॥
गीतं स्फुरपञ्चमाञ्चत विलोकित नूपुरनिस्वनश्च |
नृपाङ्गनायास्त्रय मे तदासीचैलोक्यराज्ये मदनस्य शस्त्रम् | ॥ ३३ ॥
नितम्बबिम्बातिभरण दोला यथायथा तारतरं चुकूज |
अलक्षितज्यानिनदः क्षितीन्दु तथातथा पुष्पधनुर्बिभेद ॥ ३४ ॥

X. 24. बाण Ms. - X. 26. विकाशा ० Ms.-X. 32. विलोचनायें Ms. [स°