पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

फलकम्:( २७४ )


समझने लगा। वयोकि लक्ष्मी के मुख से मूढता को प्राप्त दुष्ट पापियो के लिय वया अकर्तव्य है अर्थात् वे सब प्रकार के अन्याय के कार्य कर सकते है ।

भ्रामयनङ्कुश दर्शन् द्विपेन्द्रमधिरुह्य सः ।
 अख्यातिवीजवापाय चखनेत्र नभस्थलीम् ॥११२॥

{{cअन्वय:}}

 सः द्विपेन्द्रम् अधिरुह्य पीत् अंकुशं भ्रामयन् अख्यातिबीजवापाय इव नभस्थलीं चखान ।

व्याख्या

 स सोमदेवो द्वाभ्या मुखशुण्डाभ्या पिबन्तति द्विपास्तेषामिन्द्र श्रेष्ठ गजेन्द्र मधिरुह्य समारुह्य वर्षादहङ्कारादिङकुश सृणि ‘अडकुशोऽस्त्री सुणि स्त्रियाम्'इत्यमर । गजनियत्रणकारक शस्त्र भ्रामयन् सचालयन्नपातेQथशसो बीजान थापायैव रोपणायेव नभस्थलीं गगनयल लुखात निखातवान्ह स्तिपकदडकुशकृत्वादर्पणाऽस्त्रमिद्भ्रामयतस्तस्याऽपतीकहास्यञ्च ।अतस्लकारों नभस्थल्यामख्यातिबीजरोपणायैव नभस्थलीकर्षणरूपमिति कविरुत्प्रेक्षते अर्थात् न केयल पृथ्ट्या किन्तु नभस्ययामपि तस्याऽयश’ प्रसृतमिति भावं । अत्रोत्प्रेक्षालङ्कर ।

भाषा

 {{bold|उत्तम गज पर सवार होकर, अभिमान से अडक्रुश को आकाश में चारो ओर फेरने वाले सोमदेव ने मानो अपपरा के बीज को बोने के लिये आकाश रूपी खेत यो जता । अर्थात इस लोक में ही नहीं किन्तु ऊध्यं लोक में भी ढसका अपयश फैल गया ।

प्रणयप्रवणैवासीत् तस्य श्रीः सपरिग्रहा ।
परं नाङ्गीकरोति स्म विक्रमाङ्कः कलकिनीम् ॥११३॥

{{cअन्वय:}}

 सपरिम श्री. तस्य प्रणयमयण एव आसीत् पर विक्रमाङ्कः कलङ्किनीं न अङ्गीकरोति स्म ।