पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३१ )

व्याख्या

 पयसे दुग्धाय 'पय• क्षीर पयोऽम्बु च ' इत्यमर । चन्द्र सुधाशु निपीड्य निष्पीड्य सुधा चन्द्रगत पीयूष तस्या राज्ञा अय तदीयस्तौ तदीयौ स्तनौ एव कुम्भौ तयोरनृपपस्निकुचर्कुम्भयोध्रुव निश्चयेत निवेशिता प्रवेशिता। यद्यस्मात- स्कारणात् तयो कुचयोरूत्पलं नीलोत्पलमिव श्यामल कृष्णवर्णमानन चूचुकः ‘चूचुको ना कुचाननम्' इति रत्नकोश । लाञ्छनस्य चन्द्रस्थकृष्णचिन्हस्य छाया कान्तिस्तया सहितमिति सलाञ्छनच्छायमिव व्यराजत शुशुभे । चन्द्रस्यसुधा- गमसम्बधेन कलङ्ककान्त्या अप्यागमनसम्भवादुत्प्रेक्षालङ्कारः ।

भाषा

 (उस बालक के दूध पीने के लिये) दूध के स्थान पर चन्द्रमा को निचोड कर अमृत ही रानी के स्तन रूपी घडो में अवश्य भरा गया होगा। क्यों कि उन दोनो स्तनो वे नीले कमल के ऐसे काले चूचुंब ,(ढपनी, स्तन के ऊपर की घुडी) चन्द्रमा के कलङ्क की कान्ति से युक्त दिखाई देते थे अर्थात् काले थे । गर्भिणी में चूचुक काले हो जाते है ।

नरेन्द्रकान्ताकुचहेमम्भयोः सुधारसं क्षीरमिपेण बिभ्रतोः ।
हिमोपचारार्पितमार्द्रचन्दनं श्रियं दधौ गालनशुभ्रवाससः ॥६४॥

अन्वयः

 क्षीरमिषेण सुधारसं बिभ्रतोः नरेन्द्रकान्ताकुचहेमकुम्भयोः हिमोप धारार्पितम् आर्द्रचन्दनं गालनशुभ्रवाससः श्रियं दधौ ।

व्याख्या

 क्षीरस्य दुग्धस्य मियेण व्याजेन सुधारसममृतरस बिभ्रतोर्धारयतो नरेन्द्र स्याऽऽहवमल्लदेवस्य प्रान्त वल्लभ तस्या कुबायेय हेमकुम्भौ सुवर्णकुम्भौ तपोरुपरि हिमोपचाराय शीतोपचारायाऽर्पित बिलिप्तमार्द्रचन्दनं कृताद्रचन्दन- लेपो गालनं स्राबण क्षरण वा तस्य शुभ्र शुस्लं वसो वस्त्रं तस्याऽमृतरसस्राय- पापैश्येतवस्त्रस्य शुभ कान्ती दधौ बभार । चदनस्य शुभ्रवर्णत्वाप्तस्मि भ्रवस्त्स्यारोपः । अत्रनिर्देशनऽलङ्कारः । 'संभवन्यस्तुसम्बरुपसंभधर्वाऽपि कुत्रचित् । यत्र बिम्बानुबिम्बास्य योधयेस्सा निदर्शना ।