पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

[१]द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥ पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ॥ १२ ॥
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ॥ नानानिनादैरुद्यानं रम्यं मृग[२]गणैर्द्विजैः ॥ १३ ॥
अनेकगन्धप्रवहं पुण्यगन्धं [३]मनोरमम् ॥ शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ॥ १४ ॥
अशोकवनिकायां तु तस्यां वानरपुङ्गवः ॥ स ददर्शाविदूरस्थं चैत्यप्रासाद[४]मुच्छ्रितम् ॥ १५ ॥
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ॥ प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ॥ १६ ॥
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ॥ [५]विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ १७ ॥
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ॥ उपवासकृशां दीनां निश्श्वसन्तीं पुनः पुनः ॥
ददर्श शुक्लपक्षादौ [६]चन्द्ररेखामिवामलाम् ॥ १८ ॥
[७]मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् ॥ पिनद्धां धूमजालेन शिखामिव विभावसोः ॥ १९ ॥
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ॥ सपङ्कामनलंकारां [८]विपद्मामिव पद्मिनीम् ॥ २० ॥
[९]व्रीडितां दुःखसंतप्तां [१०]परिम्लानां तपस्विनीम् ॥ ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ॥ २१ ॥
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ॥ शोकध्यानपरां दीनां [११]नित्यं दुःखपरायणाम् ॥ २२ ॥
प्रियं जनमपश्यन्तीं पश्यन्ती राक्षसी[१२]गणम् ॥ स्वगणेन मृगीं हीनां [१३]श्वगणाभिवृतामिव ॥ २३ ॥
नीलनागाभया वेण्या जघनं [१४]गतयैकया ॥ नीलया नीरदापाये वनराज्या महीमिव ॥ २४ ॥


तुष्टयेन ॥ उद्यानं अशोकवनं । अत्र ददर्शेत्यपकृष्यते । नन्दनं इन्द्रक्रीडावनं । विविधोद्यानं विविधवृक्षषण्डं । चैत्ररथं कुबेरक्रीडावनं । नन्दनमतिवृत्तमिव अतिक्रम्य स्थितमिव । चैत्ररथं यथा चैत्ररथमिव चित्रमित्यन्वयः ॥ ११ ॥ आकाशसाम्ये साधारणधर्ममाह---पुष्पेति । एवं सागरौपम्ये पुष्परत्नेति ॥ १२-१४ ॥ चैत्यप्रासादं चैत्यं बुद्धमन्दिरं तदाकारं प्रासादं ॥ १५-१६ ॥ प्रांशुभावत्वात् दीर्घस्वभावत्वात् ॥ १७ ॥ मलिनसंवीतां मलिनवस्त्रेणावृतां मलिनैरङ्गैः संवीतां वा । शुक्लपक्षादावित्यनेन वर्धिष्णुत्वं द्योतितं ॥ १८ ॥ मन्दं प्रख्यायमानेन इदं तदिति कथंचित्प्रत्यभिज्ञायमानेन रूपेणोपलक्षितां । पिनद्धामिति

मलिनसंवीतत्वे उपमा । पिनद्धां बद्धां ॥ १९ ॥ उत्तरीयराहित्यं द्योतयितुमेकेनेत्युक्तिः । सपङ्कां भूमेराविर्भवन्तीमिव स्थितां । अनलंकारां पङ्कं निवर्त्य अलंकुर्वतोसन्निधानादलंकाररहितां । रामागमनेप्ययमाश्रयो नोत्सादयितुमर्हतीत्येवं मन्यमानां । विपद्मामिवपद्मिनीं पद्मरहितां सरसीमिव ... ॥ २० ॥ ग्रहेण क्रूरग्रहेण । द्वितीय इ... वाक्यालंकारे ॥ २१ ॥ कृशां दीनामिति पुनःपुन... कार्श्यदैन्ययोरतिशयप्रदर्शनाय । अत्र उपवा... कृशामनशनेनेत्युक्त्या पूर्वकाण्डान्ते इन्द्रदत्तपा... शनवृत्तान्तः कल्पित इति तत्रैवोक्तं ॥ २२-... नीलनागाभया कृष्णसर्पतुल्यया । नीरदापाये ...


 स० एकेनसंवीतां उत्तरीयवस्त्रस्यसुग्रीवसंनिधौप्रक्षिप्तत्वात् ॥ २० ॥ शि० अङ्गारकेणग्रहेणपीडितांरोहिणीमिवपी... ति० अङ्गारकेणेव तत्तुल्येनग्रहेणकेतुना पीडितांरोहिणीमिव ॥ २१ ॥ शोकध्यानपरां शोकेन रामविरहजन्येन ध्यानप... ध्यानसक्तां ॥ २२ ॥ स० एकया अत्रिगुणितया ॥ ति० जघनं पृष्ठभागं गतया प्राप्तया । एकया हरणदिनकृतैकसंस्कार... यद्वा पुरोभागीयवेणीद्वयराहित्येन पृष्ठलंबया एकयावेण्या । नीलनागाभया नीलसर्पतुल्यया वेण्या उपलक्षितां । अनेन ...

  1. क. तद्वितीयमिवाकाशं.
  2. क. ङ.---ट. गणद्विजैः.
  3. क. घ.---ट. मनोहरं.
  4. ख. घ. ङ. झ. ... मूर्जितं. ग. च. छ. ज. मुत्तमं.
  5. ङ. झ. ञ. ट. निर्मलं.
  6. ग. चन्द्रलेखामिवावृतां.
  7. क.---ट. मन्दप्रख्याय.
  8. च. ... ज. पद्मिनीमिवश्रियं.
  9. ङ.---ट. पीडितां.
  10. ङ. झ. ञ. ट. परिक्षीणां. ग. परिक्लिन्नां. घ. व्यसनानामकोविदा...
  11. ग. घ. ङ. ट. नित्यदुःख.
  12. क. ग. जनं.
  13. ङ. झ. ञ. ट. श्वगणेनावृतामिव. ग. श्वगणेनसमावृतां.
  14. ... प्रतिलंबया.