पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २०९ वैमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे । अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ॥३६॥ अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ ३७ ॥ मेघाश्च खरनिघषा रथस्योपरि रक्षसः ॥ ववृषु रुधिरं चास्य सिषिचुश्च पुरस्सरान् ॥ ३८ ॥ केतुमूर्धनि गृध्रोस्य निलीनो दक्षिणामुखः ॥ तेंदबुभयतः पार्श्व सैमग्रामहरप्रभाम् ॥ ३९ ॥ सारथेर्बहुशश्चास्य संग्राममवगाहतः प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः ॥ ४० ॥ निर्याणश्रीश्च यास्यासीद्भाखरा वसुदुर्लभा । सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ ४१ ॥ प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् । युधि नानाप्रहरणा कपिसेनाऽभ्यवर्तत ॥ ४२ ॥ अथ घोषः सुतुमुलो हरीणां समजायत । वृक्षानारुजतां चैव गुर्वीरागृहतां शिलाः ॥ ४३ ॥ नदतां राक्षसानां च वानराणां च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ ४४ ॥ वेगितानां समर्थानामन्योन्यवधकाङ्किणाम् । परस्परं चाद्वयतां निनादः श्रूयते महान् ॥ ४५ ॥ ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः । विवृद्धवेगां च विवेश तां चनं यथा मुमूर्षः शलभो विभावसुम् । ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अष्टपञ्चाशः सर्गाः॥ ५८ विभीषणेनरामंप्रति तत्प्रश्नेनरणयाभ्यागच्छतः प्रहस्तस्य याथाम्यनिवेदनम् । १ ॥ द्वि विददुर्मुखजांबवत्तरैः क्रमेण नरान्तकसमुन्नतमहानदकुंभहनुनाम्नां प्रहस्तसचिवानांचdणं हननम् ॥ २ ॥ नीलेन महतायुद्धेन प्रहस्तयधः ॥ ३ ॥ ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमेपराक्रमम् ॥ उवाच ससितं रामो विभीषणमॅरिन्दमः ॥ “‘अपसव्यंतु दक्षिणं” इत्यमरः । गरुडानां ह्यप्रदक्षिणं प्रहस्तोभूदित्यर्थः । स्खलिताः चस्खलुः। कर्तरि क्तः शोभनं । प्रहः चन्द्रसूर्यादयः । तत्काले ग्रहयुद्ध- ॥ । ४१ ॥ नानाप्रहरणा . शिळावृक्षादिनानाप्रहरणा मासीदित्यर्थः ।। ३५-३८ । तुदनुभयतः पात्रे ।। ४२ ॥ आरुजतां उन्मूलयतां । आणूहूतां आसम उभौ पक्षौ मुखेन कण्डूयमानः समग्रामहरत् प्रभां |तात् गृहत ।। ४३ । नदतामिति त्रिपादश्लोकः । प्रहस्तस्येति शेषः । ध्वजाग्रारूढगृध्रदर्शनेन प्रहस्तमुखं रक्षोगणवनौकसामित्युत्तरशेषः ॥ ४४- -४५ ॥ विवर्णमासीदित्यर्थः ॥ ३९ ॥ । सूतस्य सूतजातस्य । कपिराजवाहिनीमभिप्रतस्थे तां चरुं विवेश च हयसादिनः हयप्रस्थापकस्य । प्रतोदः तोत्रं । यद्वा ||।४६। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण" सूतस्य सूतकुलोत्पन्नस्य । अभ्यस्तप्रतोद्धारणस्यापी- | भूषणे रन्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तप त्यर्थः । हयसादिनः अश्वगतिशिक्षकस्य ॥ ४० ॥ | चाशः सर्गः ॥ ५७ ॥ वसुदुर्लभा अष्टवसुदुर्लभा । भास्वरा वसुदुर्लभेति पाठः। निर्याणश्रीः निर्गमकालिकश्रीः । निरुत्साहः | अथ प्रहस्तवधोष्टपञ्चाशततः प्रहस्तमित्यादि । स० सूतस्यतद्वंश्यस्य। हयसादिनः हयानश्वान्सादयतिगमयतियथेष्टमितिसतथा। तादृशस्यापिसारथेः हस्तात् प्रतोदः तोत्रं । न्यपतत् पपात । यं अन्नमस्यास्तीतिमखरैइकारः। ‘अनंथमितिहिधृतिः । सारेण अरसहितेनचक्रेण थिः सारथिः । तस्येतिवा । हयैरेवानुबन्धनिमित्तैःआदिभिःराक्षसैःसहितःसतथा । तस्यसूतस्यसारथेः।“‘आदिनोराक्षसाःप्रोक्ताः” इतिभागवततात्पर्यात् । सूतः सुष्ठंऊतः प्रतोदोयस्यतस्येतिवा । सुदुर्लभा उत्तरमानेवमागमनात् ॥ ४० ॥ स० रक्षोगणवनौकसामित्यनेन रक्षोगणस्यै- कैकोवनौकाःप्रर्याप्तइतिध्वन्यते ॥ ४४ ॥ स७ विजयायदुर्मतिः अपशकुनेरिवगतमृतैःखीयैर्हयैःश्रुतैरपिविजयभ्रमोस्यास्ती तिदुर्मतिरितिमन्तव्यम् ॥ ४६ ॥ इतिसप्तपञ्चाशःसर्गः ॥ ५७ ॥ [ पा० ] १ च. झ. झ. ट. वमन्तिपावक. २ क. --ट. घोराववाशिरे. ३ घ. ज. झ. ट. नदनुभयतः. ४ ङ. झन् ट. समप्रश्रियमाहरत्. ५ झ. ट. रणकृतोद्यमं ६ क, ख. ज. मरिंदमं. बा. रा. २०४