पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १९१ रुधिराद्र महश्वेतः कबन्धः पतितो भुवि ॥ विखरं चोत्सृजन्नदं धूम्राक्षस्य समीपतः ॥ ३१ ॥ ववर्ष रुधिरं देवः संचचाल च मेदिनी । प्रतिलोमं ववौ वायुर्निर्घातसमनिःखनः ॥ ३२ ॥ तिमिरौघ्रावृत्तास्तत्र दिशश्च न चकाशिरे ॥ । ३३ ॥ । स तूपीतांस्तदा दृष्ट्वा राक्षसानां भयावहान् । प्रादुर्घतान्सुघोरांध धूम्राक्षो व्यथितोऽभवत् ॥३४ मुमुहू राक्षसाः सर्वे धूम्राक्षय पुरःसराः ।। ३५॥ ततः सुभीमो बहुभिर्निशाचरैर्धेतोभिनिष्क्रम्य रणोत्सुको बली । ददर्श तां राघवबाहुपालितां मैहौघकल्प बैहुवानरीं चमूम् ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ द्विपञ्चाशः सर्गः ॥ ५२ ॥ धूम्राक्षसेनाभिस्सह वानराणांमहायुद्धम् ॥ १ ॥ हनुमता गिरिश्त्रैणधूम्राक्षहननम् ॥ २ ॥ धूम्राक्षी प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ॥ विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्कियणः ॥ १ ॥ तेषां सुतुमुलं युद्धं संजज्ञे हरिरक्षसाम् । अन्योन्यं पादपैर्बोरं निघ्नतां शयूलरुद्रैः ॥ २ ॥ घोरैश्च परिबैश्चित्रैस्त्रिशलैश्चापि संवैतैः ॥ राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ॥ ३ ॥ वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः॥ रक्षसाश्चापि संक्रुद्ध वानरान्निशितैः शरैः । विव्यधुघोरसंकाशैः कङ्कपत्रैरजिह्मगैः॥ ४ ॥ ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्रैः॥ विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः। अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ५॥ शरनिर्भिन्नगात्रास्ते शूलनिर्भिनदेहिनः ॥ जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ६ ॥ ते भीमवेगा हरयो नर्दमानास्ततस्ततः। ममन्थु राक्षसान्भीमान्नामानि च बभाषिरे ॥ ७ ॥ तद्धभूवाद्भुतं घोरं युद्धं वानररक्षसाम् । शिलाभिर्विविधाभिश्च बैहुभिश्चैव पादपैः ॥ ८ ॥ प्रथिताः मिलिताः ॥ ३० ॥ विस्वरमिति क्रियावि | अथ धूम्राक्षवधो द्विपञ्चाशे–धूम्राक्षमित्यादि शेषणं ॥ । ३१ ॥। देवः पर्जन्यः। प्रतिलोमं प्रतिकूलं ॥ १-२ ॥ संहतैः संगतैः । राक्षसविशेषणमेतत् । ॥ ३२-३४॥। मुमुहुरित्यर्थ । पुरःसराः अग्रगाः ॥३५। अभिनिष्क्रम्य पुरादिति शेषः । महौघकल्पां |॥ ३॥ समीकृताः पातिताः । घोरसंकाशैः घोरका महानोघो अस्मिन्निति महौघः सागरः तत्कल्पां । लाश्यादितुल्यैः । अजिह्मगैः अवक्रगैः। कङ्कपत्रैः बहुवानी डीबत्रार्षः। येषां ते ।।। ज द्वितीयायां प्रातर्दास्राक्षनिर्गमः कङ्कपत्राण्येव पत्राणि कङ्कपत्राः तैः ४ ॥ ३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय णभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एक | नितोद्धर्षाः जनितोत्साहाः ॥५॥। शूलनिर्भिन्नदेहिनः पञ्चाशः सर्गः ॥ ५१ ॥ कर्मधारयादिनिरार्षः ॥ ६ ॥ नामानि स्वनामानि स० वानराणांसंहृतिर्वानरी । “ तस्यसमूहः ” इत्यण्। बीचसावानीच बहुवानरी । तां तदूपचमू । ‘‘ अनुदात्तादेः इत्यष्वाप्रत्ययः । तेन न–‘वृद्धाच्छः’ इत्यनेनछप्रत्ययः ॥ ३६ ॥ इत्येकपञ्चाशःसरैः ॥ ५१ ॥ [ पा० ] १ ङ. झ. ट. मदान्धूम्राक्षस्यनिपातितः २ ख, च. छ, समुद्रकल्पां. ३ क. ज. भुविवानी. ४ ग. संशितैः ५ झ. भूमिसमीकृताः. ६ क . ग. च.-ट. राक्षसास्त्वभि. ७ ख, च, छ, ज, नर्दमानास्समन्ततः . ८ ङ. छ. झ. अ. द. वीरान्नामानि. ९ ङ.--ऊ. बहुशाखैश्च.