पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। १९३ क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥ ६५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ वानराणांविषादसमये तदीयहषदोषश्रवणविषण्णेनरावणेन राक्षसान्प्रति तद्धर्षकारणावगमचोदना ॥ १ ॥ राक्षसै रण ङ्गणमेत्यतदवगमेन रावणंप्रति राघवयोर्नागास्त्रविमोक्षणस्य तत्कारणरुवनिवेदनम् ॥ २ ॥ धूम्राक्षेण रावणचोदनया राक्ष संस्सहपश्चिमद्वारगमनम् ॥ ३ ॥ तेषां सुतुमुलं शब्दं वानराणां तरंखिनाम् ॥ नर्दतां राक्षसैः सार्ध तदा शुश्राव रावणः ॥ १ ।। स्निग्धगम्भीरनिर्घं श्रुत्वा स निनदं भृशम् ॥ सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ २॥ यथाऽसौ संप्रहृष्टानां धेनराणां समुत्थितः । बहूनां सैमहानादो मेघानामिव गर्जताम् ॥ व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ॥ ३ ॥ तथा हि विपुलैर्नादैश्चक्षुभे चैरुणालयः ॥ ४ ॥ तौ तु बद्धौ शरैस्तीक्ष्णैर्भातरौ रामलक्ष्मणौ । अयं च सुमहानदः शङ्कां जनयतीव मे ॥ ५ ॥ एतंतु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ॥ उवाच नैकतांस्तत्र समीपपरिवर्तिनः ॥ ६ ॥ ज्ञायतां तूर्णमेतेषां सर्वेषां धेनचारिणाम् ।। शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ७ ॥ तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते ॥ ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८ ॥ तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ॥ समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ॥ ९ ।। संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।। विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ॥ १०॥ तदप्रियं दीनमुखा रावणस्य निशाचराः । कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ ११ ॥ यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ । निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२ ॥ विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे । पाशानिव गजौ छिवा गजेन्द्रसमविक्रमौ ।। १३ ॥ मित्यादिप्रबन्धादावेवोक्तं ॥ ६२-६५ ॥ इति श्रीगो- सुमहती प्रीतिः। अस्तीतिशेषः ।। ३ ।। तथा हीत्यर्थं । विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा- | तथा प्रसिद्धप्रकारः । ४ । तौ त्विति । तुशब्द- ख्याने युद्धकाण्डव्याख्याने पञ्चाशः सर्ग । । ५० ॥ श्चार्थः । तौ च बद्धौ नादश्च धूयते । स च प्रकृत- विरुद्धो नादः । शङ्कां राजपुत्रयोः शरबन्धापगम- अथ धूम्राक्षनिर्गम एफपञ्चशी–तेषामित्यादि । | शङ्कां । जनयतीव । इवशब्दः संभावनायां ॥५-६॥ राक्षसैः सह शुश्रावेत्यन्वयः । १ । निघंषः ध्वनिः | उत्थितं हर्षकारणं ज्ञायतामित्यन्वयः।।७-९॥उप- ॥ २ ॥ यथासावित्यादिसार्धश्लोक एकान्वयः । यथा | स्थिताःप्राप्ताः।१०–११।यौ तौ । यावित्यर्थः।१२॥ येन कारणेन । सुमहानादः समुत्थितः ततः एतेषां पाशानिति । पाशान् छित्त्वा स्थितौ गजाविव भास- ति० राक्षसैः विभीषणादिभिः ॥ १ ॥ स० निग्धगंभीरनिर्घर्ष एतेनसीतापतिपतनकालिकदुःखशब्दोव्यावर्यते । निनदै निरस्तोनदोऽर्णवोयेनतं । तदपेक्षयागंभीरमितियावत् ॥ २ ॥ स० विपुलैर्नादैः लवणार्णवः चुक्षुभे पुंकारेणोंदककंपदर्शनाच्च लिंतोऽभूत् ॥ ४ ॥ ती७ शङ्कांजनयतीव जनयत्येवेत्यर्थः ॥ ५॥ ति० प्राकारमधिरुपेति । अनेनात्रावहारसूचितः ॥ ८ ॥ [ पा०] १ ब. च. छ. झ. ट. महौजसां. २ ख. च. ङ. झ. ट. नर्दतां• ३ उई छ. झ. ट. वानराणामुपस्थितः४ ग. ङ. झ. ट. सुमहान्नादो. ५ ङ, झ. ट. लवणार्णवः. ६ ङ, झ. ट. एवंच. ७ ङ. च. झ. झ. ट. चवनौकसो. ८ क ख ग, ङ. ज.-ट. महाभागौ वा. रा. २०२