पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १८७ सुरुटेनापि वीरेण लक्ष्मणेन न संस्मरे । परुषं विप्रियं वाऽपि श्रावितं तु कदाचन ॥ २० ॥ विससर्जेकवेगेन पञ्चबाणशतानि यः । इष्वस्त्रेष्घधिकस्तस्मात्कांतवीर्याच्च लक्ष्मणः ॥ २१ ॥ अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ॥ सोऽययुद्धं हतः शेते महर्हशयनोचितः ॥ २२ ॥ यन्मया न कृतो राजा राक्षसानां विभीषणः । तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः ॥ २३ ॥ असिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि । मैव हीनं मया राजत्राँवणोऽभिद्रवेद्धली ॥ २४ ॥ अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः । सागरं तर सुग्रीव नीलेन च नलेन च ॥ २५ ॥ कृतं हनुमता कार्यं यदन्यैदुष्करं रणे ॥ ऋक्षराजेन तुष्यामि गोलाङ्ग्लाधिपेन च ॥ २६ ॥ अङ्गदेन कृतं कर्म मैन्देन द्विबिदेन च ॥ युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् ॥ २७ ॥ गवयेन गवाक्षेण शरभेण गजेन च । अन्यैश्च हरिभिर्युद्धे मदर्थे त्यक्तजीवितैः । न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुपैः ॥ २८ ॥ यत्तु शक्यं वययेन सुहदा च धैरंतप ॥ कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ॥ २९ ॥ मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः । अनुज्ञाता मया सर्वं यथेष्टं गन्तुमर्हथ॥ ३० ॥ शुश्रुवुस्तस्य ते सर्वे वानराः “रिदेवनम् ॥ धैर्तथाश्चक्रुशुणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३१ ॥ ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः । आजगाम गदापाणिस्वरितो यत्र राघवः ॥ ३२॥ तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् । वानरा द्वंद्वयुः सर्वे मन्यमानास्तु रावणिम् ।। ३३ ॥ ['निचेष्टौ विगतज्ञानौ रणरेणुसमुक्षितौ । शयानौ शरतल्पस्थौ द्रष्टुमायाद्विभीषणः ॥ ३४ ॥ तं राक्षसेन्द्रात्मजशङ्कया ते निपातितौ राजसुतौ च दृष्ट्वा । विभीषणं विव्यथिरे च दृष्ट्वा मेघा यथा वायुहताः प्लवङ्गमाः॥ ३५॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ विश्रियं अहितं । मुरुष्टेनापि लक्ष्मणेन श्रावितं विप्रियं |च्यते । आधुतं प्रतिज्ञातं ।। २३ ।। प्रतियातुं किष्कि परुषं वाक्यं न स्मरामीत्यर्थः । २० । यः कार्त- | धामिति शेषः । हीनं त्वामिति शेषः ॥ २४-२५॥ वीर्यः सहस्रबाहुः एकेन वेगेन एकप्रयत्नेन । कृतमित्यादिसार्धश्लोकत्रयं ॥ संपातिना वानरेण यावता कालेन पञ्चबाणशतानि विससर्ज ।। २६-२८ ।। वयस्येन मित्रेण । सुहृदा च शोभ प्रायुङ्क । द्विभुजोप्ययं लक्ष्मणः तावतैव कालेन | नहृदयेन वा । चशब्दो वाशब्दार्थकः । धर्मभीरुणा तावतो बाणान् विसृजन् । इष्वस्त्रेषु विषये तस्मात्का- | धमों नश्यतीति भीरुणेत्यर्थः । अधर्मभीरुणेति वा तवीर्यादधिक इत्यर्थः ॥ २१ ॥ हन्यात् हन्तुं शक्तः । पदच्छेदः ।। २९--३० । वतेयांचक्रुः प्रवर्तयचक्रुः। शकि लिट् ।। २२ ॥ यत् यस्मात् विभीषणो राक्षा- | कृष्णेतरेक्षणः रक्तेक्षणा इत्यर्थः॥ ३१ ॥। तत इत्या सानां राजा न कृतः । तस्मात् मिथ्याप्रलप्तं राजानं | दिश्लोकद्वयं ।। ३२-३५ ।। इति श्रीगोविन्दराजवि त्वां करिष्यामीति मिथ्या प्रलपितं मां प्रधक्ष्यति । रचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध दहतीत्यर्थः । आश्चतकार्यनिर्वाहभावेन मिथ्येत्यु- काण्डव्याख्याने एकोनपञ्चशस्सर्गः ॥ ४९ ॥ स० सुरुटेनापि येनकेनचित् । परुषं निष्टरं । अप्रियं । कदाचन उक्तमितिशेषः । नसंस्मरे नसंस्मरामीत्येवश्रावितं । अन्यथापरुषाप्रियश्रावणापेक्षयाऽन्तर्निगूढस्यरोषस्याल्पताप्रतीयेत । तच्चवैदिकलौकिकाननुकूलमित्येवमेवान्वयःसमजसः ॥ २० ॥ इयेकोनपञ्चाशःसर्गः ॥ ४९ ॥ [ पा० ] १ घ. कार्तवीर्यार्जुनादपि. २ ङ. छ. ट. सखही नं. ज. सतुहीनं. ३ ङ. --ट. त्रावणोभिभविध्याति. ४ . -ट• परंमम. ५ क. ङ. -ट. येसवें. ६ क. ग. -ट. परिदेवितं. ७ इ. झ. थ. द. वर्तयाञ्चक्रिरेऽणि . ८ ङ. झ. द, खरितंयत्र। ९ घ. दुद्रुवुःशीतुं १० इदंलोकद्वयं प्राचीनकोशेषुनदृश्यते.