पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ॥ समये पूर्यमणस्य वेगा इव महोदधेः ॥ ३७ ॥ ततो वानरसैन्येन मुक्तो नादः समन्ततः । मलयैः पूरितो येन ससानुप्रस्थकन्दरः ॥ ३८ ॥ शङ्कभृन्दुभिसं पृष्टः सिंहनादस्तरस्विनाम् ।। पृथिवीं चान्तरिक्षे च सागरं चैवै नादयन् ॥ ३९ ॥ गजानां चूंहितैः सार्थं हयानां हेषितैरपि । रथानां नेमिंधोधैश्च रक्षसां वेदनखनः ॥ ४० ॥ एतसिन्नन्तरे घोरैः संग्रामः समवर्तत । रक्षसां वानराणां च यथा देवासुरे पुरा ॥ ४१ ॥ ते गदाभिः प्रदीप्ताभिः शक्तिशूल परश्वधैः ॥ निजडैर्वानरान्घोराः कथयन्तः स्खविक्रमान् ॥४२ राज जयति सुग्रीव इति शब्दो महानभूत् ॥ ४३ ॥ राजञ्जयजयेत्युक्त्वा स्खस्वनामकथान्ततः । तथा वृक्षेमेहकायाः पर्वतागैश्च वानराः । निजघृतानि रक्षांसि नखैर्दन्तैश्च वेगिताः ॥ ४४ ॥ राक्षसास्वपरे भीमाः प्राकारस्था महीगतान् । भिण्डैिपालैश्च खडैश्च शूलैश्चैव व्यदारयन् ॥४५॥ वानराश्चापि संक्रुद्धः प्राकारस्थान्महीगताः । राक्षसान्पातयामासुः सीमाप्लुत्य प्लवङ्गमाः ॥ ४६ ॥ स संग्रहारस्तुमुलो मांसशोणितकर्दमः । रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥ ४७ ॥ [ वैनैौकसां तत्र भृशं निनादो लङ्कगतानां च निशाचराणाम् । प्रक्ष्वेडितास्फोटितसिंहनादैर्दाभ्यां गताभ्यामिव सागराभ्याम् ॥ ४८ ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशः सर्गः ॥४२॥ सैन्याः सेनायां समवेता जनाः।‘‘ सेनायां समवेता | देवानामसुराणामिवेत्यर्थः । यद्वा षष्ठीबहुवचनस्य ये सैन्यास्ते सैनिकाश्च ते ” इत्यमरः । समये प्रलये ।|6¢ सुपां सुलुछ–’ इत्यादिना शेआदेशः ॥ ४१– चन्द्रोदये वा । वेगाः पूराः ।। ३७ ॥ मलयः त्रिकूटः।। ४२ ॥ राजेत्यर्थ । स्पष्ट ॥ ४३ ॥ राजन्नित्यादि- सः प्रसिद्धः । सानुप्रस्थकन्दरः अनुप्रस्थं प्रस्थे प्रस्थे | सार्धश्लोकः ॥ स्वस्वनामकथान्तत इति । नामकथां स्थिताः याः कन्दरास्ताभिः सह वर्तत इति विग्रहः । चोक्त्वा ततो निजघ्नुरित्युत्तरत्रान्वयः। नामकथान यद्वा सानुः वप्रः प्रस्थः . तटः कन्दरा गुहेत्यर्थः। अन्ततः अन्ते इति वा योजना । वेगिताः सञ्जात- सानुः महाप्रस्थः प्रस्थः क्षुद्रतट: कन्दरः द्ररी तैः सह | वेगाः । वेपिता इति पाठे कोपेन कम्पमाना इत्यर्थः वर्तत इति ससानुप्रस्थकन्दर इत्यप्याहुः ॥ ३८ ॥ |॥ ४४ ॥ भिन्दिपालैः गदाभेदैः ॥ ४५ ॥ समाप्लुत्य शङ्कदुन्दुभीत्यादिश्लोकद्वयं ।। शङ्कदुन्दुभिसंघुष्टः शव । | प्राकाराप्रपर्यन्तमुत्पत्य । लवन प्लुतगतिं गच्छन्तीति दुन्दुभिसंघोषयुक्तः । तरस्विनां बलवतां । सिंहनादः | प्लवङ्गमाः । असंज्ञायामपि खशार्षः । अनेन प्लुतग- गजचूंहितादिभिः सह पृथिव्यादिकं नायन् अनाद- | तिमत्त्वमुक्तं । अतो न बानरशब्देन पुनरुक्तिः।। यत् ।। ३९-४० । देवासुरे यथा देवासुरविरोधे । संप्रहरः युद्धं । तुमुलः परस्परसंकुलः । मांसशोणि ति० समये प्रलयकाले । पूर्यमाणस्य । महामेधैरितिशेषः । वेगास्तरङ्गाः ॥ ३७ ॥ ति७ येनातिदूरवर्तीमलयोषिपूरितः स्यात्तादृशोनादोमुक्तः ॥ ३८ ॥ स० गजानांचूंहितैः पुंहितशब्दोत्रध्वनिमात्रपरः । एवमुत्तरत्रापि ॥ ४० ॥ स० राजाजय- तिसुग्रीव’इतिकप्युक्तिः । ‘राजजयजय’इतिराक्षसोक्तिः ॥ ४३ -४४ ॥ अत्र ‘राक्षसास्वपरे’ इत्यर्धप्रक्षिप्तमितिकतकः ॥ ४५ ॥ स० सेनाप्रत्यवहारोत्रानुक्तोपि “ततःप्रत्यवहारोभूत्सैन्यानांराघवाज्ञया । ततोनिविशमानांस्तान्सैनिकात्रावणानुगाः । अभि [ पा० ] १ घ. शशिनापूर्य २ घ. च. अ. सुवेलः ३ ङ. च. झ. ज. ट. दुन्दुभिनिर्घषः४ ख. ग. ङ. च. झ. ध. ट. चाभ्यनादयत्. घ. चव्यनादयत्. ५ ङ. --ट. नेमिनिशंषेः ६ ग. घ. च. झ. अ ट. पदनिस्वनैः. क, ख. ज. पादनि- स्स्वनैः ७ ख, च, छ. अ. सद्यः८ क, ख, घ.-ट. समपद्यत. ९ च. झ. ध. ट. र्वानरान्सर्वान्कथय. तिसुग्रीवः ” « तथावृक्षमहाकायाः ” इत्येतयोःश्लोकयोः झ. ज. ट. ठ. पुस्तकेषुव्युत्क्रमोदृश्यते. ११ घ.--ट. वानरान्भि ण्डिपालैश्चलैश्चैव. १२ झ. ट. खमाप्नुयखबाहुभिः. १३ अयं श्लोकः ज. पाठेश्यते. राजाजय ॐ ९