पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ः श्रीमद्वाल्मीकिरीमायणम् [ युद्धकाण्डम् ६ ततः पञ्चत्सुमहती पृतनसँवनौकसाम् । प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ २६ ॥ शैलरात्राणि शतशः प्रवृद्धांश्च महीरुहान् ॥ जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ २७ ।। तौ तु दीर्येण कालेन भ्रातरौ रामलक्ष्मणौ । रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ॥ २८ ॥ मंतक्रमालिनीं रम्यामुद्यानवनशोभिताम् । चित्रवर्मा सुदुष्प्रापानुचैः प्राकारतोरणाम् ॥ २९ ॥ तां सुरैरपि दुर्धर्षा रामवाक्यप्रचोदिताः यौनिवेशं संपीड्य न्यविशन्त वनौकसः॥ ३० ॥ लङ्कायास्तूत्तरद्वारं शैलमिवोन्नतम् । रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ ३१ ॥ लङ्कामुपनिविष्टञ्च रामो दशरथात्मजः लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ॥ ३२॥ नान्यो रामाद्धि तद्वरं समर्थः परिरक्षितुम् । रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ॥ ३३ ॥ संयुपै राक्षसैर्भावैरभिगुप्तं समन्ततः लघूनां त्रासजननं पातालमिव दानवैः ॥ ३४॥ विन्यस्तानि च योधानां बहूनि विविधानि च ॥ ददर्शायुधजालानि तैनैव कवचानि च ॥ ३५॥ पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः । अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् ॥ ३६ ॥ अङ्गदो. दक्षिणद्वारं जग्राह सुमहाबलः ॥ ऋषभेण गवाक्षेण गजेन गवयेन च ॥ ३७ हनुमान्पश्चिमद्वारं ररक्ष बलवान्कपिः प्रमाथिप्रघसाभ्यां च बीरैरन्यैश्च संगतः॥ ३८॥ मध्यमे च स्खयं गुल्मे सुग्रीवः समतिष्ठत । संह सबैंहैरिश्रेयैः सुपर्णश्वसेनोपमैः ॥ ३९ ॥ नराणां तु षदत्रिंशत्कोट्यः प्रख्यातयूथपाः । निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः। ४०॥ शासनेन तु रामस्य लक्ष्मंणः संविभीषणः ॥ द्वारेद्वारे हरीणां तु कोटिकोटिं न्यवेशयत् ॥ ४१ ॥ पश्चिमेन तु रामस्य ग्रीवः सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः। ४२ ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः । गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे ॥ ४३ ॥ २४-२५ ॥ पृतना सेना ।। २६ ।। कुञ्जरप्रख्याः ३२ रामेणैव निरोद्धव्यत्वे हेतुमाह गजतुल्याः । परवारणाः शत्रुवारकाः २७-२८ नन्य इत्यादिश्लोकद्वयेन लघून अल्पसाराणां पंताकेत्यादिश्लोकद्वयं पताकमालिनीमित्यत्र ‘‘ड्यापोः ॥ ३३-३४ ॥ विन्यस्तानि द्वारोपान्तवेदिकादि इति ह्रस्वः। उद्यानं कृत्रिमवनं । ष्वितिशेषः ३५ ॥ मैन्देन द्विविदेन चेत्यादिना चित्रवश्रां चित्रचयां । यथानिवेशं यथास्थानं । रामप्रतिद्वारमधिकयूथपतिगमनस्यात्रोक्तत्वात्पूर्वं रामेण वचोऽन्यूनं स्वं स्वं स्थानमनतिक्रम्येत्यर्थः । संपीड्य | ते नियुक्ता इति ज्ञेयं ।३६-३८ मध्यम इति । उपरुध्य ॥ २९-३ जुगोप परपरिभवादसीयं दुर्जयरावणेन्द्रजिदधिष्टितयोरुत्तरपश्चिमद्वारयोर्मध्ये बलं ररक्षीत्यर्थः । रुरोधेत्यनेन “ शिखरं तत्रिकूटस्य तदुभयद्वारनिरोधकानां काकाक्षिन्यायेन साहय्यं प्रांशु चैकं दिविस्पृशं ” इत्युक्तत्रिकूटशिखरारोहण कथं सुग्रीवः स्वयमतिष्ठदिति ज्ञेयम् । पश्चिमेन तु मर्थसिद्धं ३१ लङ्कामित्यादिसांर्धश्लोक एका रामस्य सुग्रीवः सहजास्बवान् । अदूरान्मध्यमे गुल्मे लक्ष्मणानुचरो वीर इति पाठः । रावणो | तस्थौ बहुबळानुगः इति वक्ष्यमाणत्वात् । सुपर्णः यत्र तिष्ठति तदुत्तरद्वारमासाद्य लङ्कमुपनिविष्ट इत्य- । गरुडः ३९-४२ वानरशार्दूलाः वानरश्रेष्ठाः । स० उत्तरं द्वारं रावणास्थितं । जुगोप आत्मबलं । रुरोधच लङ्कां । जुगोप अन्तस्स्थितरावणाद्यन्तस्थितेन रूपेणजुगोप बहीरामरूपेणरुरोधचेतिा । अन्तरेणरामप्रेरणांरावणः किमधिकर्तुमक्षमइत्यनेन सूच्यते ॥ ३१ रामानु० लक्ष्मणानुचरो रामइतिपाठे रमयतीतिव्युत्पत्त्यारामविशेषणे॥ ३२ स० तत् द्वारं । परिरक्षितुं रावणादयो यथानबहिरागच्छेयुस्तथारक्षि [पा०] १ क.-). तौवदीर्येण. २ क. ग. घ. . -ट• यथानिदेशं ३ क, ख. ड. -टः तथैव. ४ ङ. स्व. ट. सुषेणस्सह. न्वयः