पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । वेदाध्यायिनमित्यर्थः । यद्वा तपः खं यस्यासौ तपस्वः । | विद्योक्ता । समाहितत्वमाह-मुनिपुङ्गवमिति । तेन अध्यायोवेद:इङ्अध्ययनेइत्यस्माद्धातोः “अध्यायन्या भिजनविद्यासमुदेतंसमाहितंसंस्कर्तारमीप्सेत् य-' इत्यादिनानिपातनात्। अतएव “स्वाध्यायोध्येत | इत्यापस्तंबोक्तमाचार्यलक्षणंज्ञापितम् । मुनयोमनन व्यः ? इत्यत्रस्वस्य अध्याय:स्वाध्याय :स्वशाखेत्याचा- | शीलाः “मनेरुच ?” इतिइन्प्रत्ययः । पुमांश्चासौगौ थैव्र्याख्यातं तत्रनिरतोऽध्यायनिरतः । तपस्वश्वासा - | श्रेतिपुंगव “गोरतद्धितलुकि ? इतिसमासान्तष्टच् वध्यायनिरतश्च तपस्वाध्यायनेिरत इतिकर्मधारय प्रत्ययः । श्रेष्ठइत्यर्थः । “बुधेचपुङ्गवःश्रेष्ठवृषभेभिषजां तम् । यद्वा तपोब्रह्म तदूपः स्वाध्यायः तपस्वाध्यायः | वरे ?” इतिविश्वः । मुनिषुपुङ्गवोमुनिपुङ्गव । * सप्त तस्मिन्निरतं सामगानलोलमित्यर्थः । “वेदानांसाम- |मी ?” इतियोगविभागात् नागोत्तमादिवत्समासः तं । वेदोस्मि ?' इतिभगवतागीतत्वात् । एवंवेदाध्ययनमु- | तपस्वाध्यायनिरतमित्यनेनवेदार्थस्यश्रवणमुक्तम् । वा क्तम् । अथ *यद्धीतमविज्ञातंनिगदेनैवशब्द्यते । |ग्विदांवरमित्यनेनमननम् । मुनिपुङ्गवमित्यनेननिदि अनग्राविवशुष्कैधोनतज्ज्वलतिकर्हिचित्' इतिकेवला- | ध्यासनम् । यद्वा “तस्माद्राह्मण:पाण्डित्यंनिर्विद्यबा ध्ययनस्यनिन्दितत्वात्तदर्थज्ञत्वमाह । वाग्विदांवरभि- | ल्येनतिष्ठासेत् । बाल्यंचपाण्डित्यंचनिर्विद्याथमुनि ति । वाक् वेद् : * अनादिनिधनाद्येषावागुत्सृष्टास्वयं- | इत्युक्तक्रमेणत्रिभिरेतै भुवा इतिवाक्शब्दस्यवेदेप्रयोगात् । तांविदन्तिजा- | त्क्तानि । नरस्यसंबन्धि नारं * नराचेतिवक्तव्यं नन्तीतिवाग्विदः वेदार्थज्ञाः तेषांमध्येवरंश्रेष्ठं । निर्धा- | इत्यण । अज्ञानमित्यर्थः । तत्द्यतिखण्डयतीतिनारदः। रणेषष्ठी । यद्वा वाक् व्याकरणं “यश्धव्याकुरुतेवाच- | दोअवखण्डनेइत्यस्माद्धातोः “आदेचउपदेशेऽशिति म्” “वाग्योगविडूष्यतिचापशब्दैः' इत्यादौव्याक-|इत्यात्वेसति “अतोनुपसर्गेकः' इतिकप्रत्ययः । अ रणपर्यायत्वेनशिष्टैव्र्यवहृतत्वात् । एतदङ्गान्तराणा-|ज्ञाननिवर्तकइत्यर्थः । उक्तचनारदीये “गायन्नाराय मुपलक्षणं । षडङ्गविदामप्रेसरमित्यर्थः । एतेनवेदार्था- | णकथांसदापापभयापहाम् । नारदोनाशयन्नेतिनृणाम भिज्ञत्वमर्थसिद्धम् । यद्वा वाग्विद्ः यावद्विवक्षितार्थे- | ज्ञानजंतमः ?' इति । यद्वा नारंज्ञानंतद्ददातीतिनार प्रतिपादनक्ष्मशब्दप्रयोगविदः तेषांवरम् । पूर्ववेदा- |दः । यद्वा नरतिसद्भर्तिप्रापयतीतिनरः परमात्मा ध्ययनमुक्तं अत्रतदध्यापनम् । यद्वा गोबलीवर्दन्या- | नृनयइत्यस्माद्धातोःपचाद्यच् । तदुक्तंभारते “नरती येन वाचः वेदव्यतिरिक्तानिशास्राणि तद्विदांवरम् । | तिनरःप्रोक्तःपरमात्मासनातन ? इति । सएवन्नार । अनेनचतुर्दशविद्यास्थानवेदित्वमुक्तम् । यद्वा भूमवि- | तंददात्युपदिशतीतिनारद् तं । एवमाचार्यलक्षणपू द्योपक्रमे नारदेनात्मनःसर्वविद्याभिज्ञत्वमुक्तम् *ऋ-|र्तिमुक्त्वा अधिकारित्वसंपूर्तिप्रदर्शनाय ग्वेदंभगवोध्येमियजुर्वेदंसामवेदमाथर्वणंचतुर्थमितिहा- | ह—तपस्वीत्यादिना । तपोस्यास्तीतितपस्वी तपस्स सपुराणंपञ्चमंवेदानांवेदंपित्र्यंराशिंदैवंनिधिंवाकोवा- | हस्राभ्यांविनीनी’ इतिमत्वथयोविनिप्रत्ययः । भूमा क्यमेकायनंदेवविद्यांब्रह्मविद्यांभूतविद्यांक्षत्रविद्यांनक्ष- | दयोमत्वर्था । तदुक्तं * भूमनिन्दाप्रशंसासुनित्य त्रविद्यांसर्पदेवजनविद्यामेतद्भगवोध्येमि ?” इति । तदि | योगेऽतिशायने । संसर्गेऽस्तिविवक्षायांभवन्तिमतुबा यद्वा वाक्सरस्वती “गी- | दयः' इति । प्रशस्ततपस्कइत्य र्थः । तेन * तपसाः वर्वाग्वाणीसरखती? इतिवचनात् । तयाविद्यन्तेलभ्य- | ब्रह्मविजिज्ञासख । सतपोतप्यत । सतपस्तत्वा आन न्तइतिवाग्विदः सरस्वतापुत्रामराच्यादयः । विदुलाभ- | न्दोब्रहोतिव्यजानात् ' इतिश्रुतंब्रह्मज्ञानसाधनंतपउ इत्यस्माद्धातोःकर्मणिकिप् । भगवद्भक्ततयातेषांवरम् । | क्तम् । यद्वा तपोवेदोव्याकरणंज्ञानंच तद्वान् । तप अनेनाभिजात्यमुक्तम् । तपस्वाध्यायनिरतमित्यनेन | इशब्दानांतत्रावृत्येकशेषाद्यन्यतमेन अर्थस्मरणेसति श्य जगाम । तदनु तमसातीरमुपसृत्यचरतः व्याधविद्धक्रौञ्चदर्शनजनितशोकस्यवाल्मीकेर्वदनात् मानिषादेतिश्लोकउदभूत् । खाश्रममागत्य तमेवानुसंदधानः सविस्मयमास्त । अथभगवांश्चतुर्मुख आगत्य “मच्छन्दादेवतेब्रह्मन्” इत्यभिधाय रामचरितं सर्वविदितंभवत्वितिवरंप्रदाय पथैरेवरामायणंकुर्वित्युपदिश्य खधामजगाम अथचतुर्विशल्यक्षरगायत्र्याख्यपरत्रह्मविद्याविलास भूतंरामायणं चतुर्विशतिसहस्रःश्लोकैश्चकार तदिदंव्याक्रियते । तप खाध्यायेत्यादिगायत्रीवर्णसंयुक्तश्लोकसंकेत चतुर्विशः तिसंख्याका गायत्रीवर्णसंयुताः । ये श्लोकाः सन्ति तानत्र विलिखामि यथाक्रमम् ॥ १ ॥ श्लोके च प्रतिसाहस्र प्रथमेप्रथमे क्रमात् । गायत्र्यक्षरमेकैकं स्थापयामास वै मुनिः ॥ २ ॥ गायत्र्यास्रीणि चत्वारि द्वे त्रीण्यथ षट्क्रमात् । चत्वारि सप्तका ण्डेषु

{

  • *