पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् {{ रामस्य दयिता भार्या नित्यं प्राणसमा हिता । जनकस्य कुले जाता देवमायेव निर्मिता ॥ २५ ॥ सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः । सीताप्यनुगता रामं शशिनं रोहिणी यथा ।। २६ ।। पैौरैरनुगतो दूरं पित्रा दशरथेन च । शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २७ ।। ति । *नचसीतात्वयाहीनानचाहमपिराघव । मुहूर्त- |देवमाया विष्णोराश्चर्यशक्तिरिवस्थिता । अनेन सौ मपिजीवावोजलान्मत्स्याविवोदृतै'इति रामस्यलक्ष्म - |न्दर्यस्यपराकाष्ठोक्ता । अथवा निर्मिता कृतावतारा देव णविरहासहत्वंसुभ्रातृत्वं । तचवक्ष्यति । “नचतेनवि-|माया देवस्य विष्णोर्लक्ष्मी । वक्ष्यति उत्तरकाण्डे नानिद्रांलभतेपुरुषोत्तमः।मृष्टमन्नमुपानीतमश्राति नहेि | “ऋतेमायांविशालाक्षींतवपूर्वपरिग्रहाम्’ इति । इवशः तंविना ? इति । तदनुदर्शयन्सन् । यद्वा एवं सुभ्रा- | ब्दोवाक्यालंकारे एवकारार्थेवा ।। २५ । सर्वलक्षण तृभिर्वर्तितव्यमिति दर्शयन्निवेति गम्योत्प्रेक्षा । व्रज - | संपन्ना सामुद्रिकोत्तै:सवैरुत्तमस्रीलक्षणै:संपन्ना । ना न्तं एकान्तेखाभिमतसकलकैङ्कर्यप्रधानप्रवृत्तं भ्रातरं |रीणामुत्तमा पूर्वोक्तसर्वप्रकारेणसर्वस्रीश्रेष्ठा । पुरुषो उपलक्षणमिदं। “मातापिताचभ्राताचनिवासः शरणं | त्तमरामानुरूपनार्युक्तमेत्यर्थः । वधूः दुशरथलुषा सुहृत् । गतिर्नारायण : ?’ इत्युक्तसकलविधबन्धुः । । अचिरोढावा । * चिरोढावधूः ?” इतिवैजयन्ती वक्ष्यति । * हंतावन्महाराजेपितृत्वंनोपल क्षस्य । | सीता । * सीतालाङ्गलपद्धति ? । तज्जन्यत्वात्तद्य भ्राताभतचबन्धुश्च पिताचममराघवः’ इति स्रहात् |पदेशः । अनेनायोनिजत्वोक्तः दिव्यलोकवासकालि बाल्यात्प्रभृतिसुस्निग्धोलक्ष्मणोलक्ष्मिवधन: इ-| कसौन्दर्यान्यूनतोक्ता । अपिशब्देनलक्ष्मणानुगतिःस त्युक्तरामभक्तरेवहेतोः अनुजगाम । * येनयेनधाता- |मुञ्चीयते । राममनुगता निरवधिकसौन्दर्याकृष्टहृदय गच्छतितेनतेनसहगच्छति' इतिवदपूर्वोयंकश्चिदृत्ति- | तयानुगतवती । रोहेिणीयथा । यथाशब्दइवार्थः । विशेषइतिऋषिर्विस्मयते हेति । * हविस्मयविषादे | * यथातथेवैर्वसाम्ये ? इत्यमरः । रोहिणीनामचन्द्र च ? इतिबाण: । आशालेशमात्रेण स्वस्मिन्नेवाधिक- | स्यासाधारणपत्री । * वरिष्ठासर्वनारीणामेषाचदिवि। प्रेमाणंभगवन्तंकुत्रचिदेकान्तस्थले स्वमनोरथानुरूप-|देवता । रोहिणीनविनाचन्द्रंमुहूर्तमपिदृश्यते ? इति । विशिष्टविषयसकलकैङ्कर्यलाभायानुसरन्नधिकारी अ-|नकेवलंरामसौन्दर्याकृष्टानुगता किंतु कलङ्किनं रोहि त्रध्वन्यते ।। २४ । अथसीतायाः साधनदशायांपु- | णीव पातिव्रत्यस्वरूपप्रयुक्तागतेत्यर्थः । अयमर्थोऽन रुषकारतया फलदशायांप्राप्यतयाचान्वयात् तयानि- | सूयासमक्षंदव्यक्तीभविष्यति त्ययोगंदर्शयति-रामस्येत्यादिश्लोकद्वयेन । रामस्य अ- | षालक्ष्मणसीतावत्पौराणामप्यनुवृतिंद्र्शयि -पौरै भिरामस्यापि दयिता अभिरामा नित्यंभार्या हृदिसं- | रिति । पुरभवाः पौरा । अनेनस्त्रीबालवृद्धाविशेषउ । बिभर्तेः “ऋहलोण्येत् ? इतिण्यत् । |त्क्तः । दूरमनुगतइत्यनेन विरहासहिष्णुत्वोक्त्या पौरा प्राणसमा उक्तार्थद्वयेहेतुरयं । हिता चेतनहेितपरा । | णांपरमाभक्तिरुक्ता । * पुनर्विश्लेषभीरुत्वंपरमाभ मित्रमौपयिकंकर्तु ? इत्यादि वक्ष्यति । रामहित- |क्तिरुच्यते ?” इतिवचनात् । पौरैरित्यनेन तद्देशवास परावा । वक्ष्यति * स्मारयेत्वांनशिक्षये ?' इति । |एव रामभक्तिहेतुरित्युक्तं । पित्रादशरथेनच । चश जनकस्यकुलेजाता आचारप्रधानेत्यर्थः । देवमायेव |ब्दोऽन्वाचये अल्पमनुगतइत्यर्थः । आद्वारंहितेनानुग निर्मिता अमृतमथनानन्तरमसुरमोहनार्थनिर्मितावि- | तं । पित्रेत्यनेन पुत्रकृतवात्सल्यादनुगतइत्युक्तं । एवंप ष्णुमायेवस्थिता । “माययामोहयित्वातान्विष्णु:स्री-|रत्वसौलभ्ये दर्शिते । अथवात्सल्यसौशील्ये दर्शयति रूपमास्थितः ?' इत्युक्तेः । यद्वा निर्मिता कृतमूर्तिः । |–श्रुङ्गिबेरपुरइति । धर्मी आश्रितवात्सल्यसैौशील्ये तीर्थी० देवमायेव सुन्दोपसुन्दमोहनार्थ देवैरुत्पादिता सर्वोत्तमसौन्दर्यातिलोत्तमेव । तिल० जनकस्यकुले अन्वयेजाता । यद्यप्येषा अयोनिजैव तथापि सीरध्वजस्य देवयजनलाङ्गलपद्धतौ आविर्भूतत्वादेवमुक्तिः । अतएवाह-देवमायेवेति । सेव अ चिन्त्योद्यस्थितिलया देवैरेव खकार्यसिङद्याकाङ्गिभिः निर्मिता आविर्भाविता [ बालकाण्डम् १ २५