पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यणम् सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः । सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।। १५ आर्यः सर्वसमचैव सदैकप्रियदर्शनः । स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।। १६ तत्रधर्मशास्त्रपूर्वकाण्डोपवृंहणं पुराणंवेदान्तोपवृंहणम्। |इवसिन्धुभि न्यायमीमांसे सर्ववेदसाधारण्यौ तेषामर्थतत्वं अर्थया-|पनाय तस्यस्वतएवपूर्णत्वात् । किंतुखेषामेवापूर्वार्थवि थात्म्यं निगूढाशयमित्यर्थः । तत्जानातीति शेषलाभाय गत्यन्तराभावादितिभावः । सिन्धवोहेि ष्टादशविद्यास्थानतत्वज्ञइत्यर्थः । स्मृतिमान् ज्ञातार्थवि- | स्वसत्ताल भायैवसमुद्रमभियान्ति । नतुतस्यातिशया षयेविस्मरणलेशरहितः । प्रतिभानवान् व्यवहारकाले |पादनाय ।। १५ एवमभिगमनहेतुभूतंसौलभ्यादि श्रुतस्याश्रुतस्यवाझटितिस्फुरणंप्रतिभानं तद्वान् ।।१४। कंविशदयति-आर्यइति । आङ्पूर्वाद्यगतावित्यस्मा थसर्वदासदुपास्यत्वमाह-सर्वेति । सर्वेलोका:प्रिया | द्वातो:कर्मणिण्यत्प्रत्ययः । अभिगन्तुमर्हइत्य यस्यसः सर्वलोकप्रियः । सर्वेषांलोकानांप्रियः सर्वलो- | किंसतामेव नेत्याह-सर्वसम: । जातिगुणवृत्यादि कप्रियः । सर्वलोकप्रियत्वात्सद्भिरभिगन्तव्यइत्यर्थ तारतम्यंविनासर्वेषामाश्रयणीयत्तुल्यः । अस्यकादा साधुः तत्कायेसाधकः। उण्प्रत्ययः । यद्वा साधुः उचितः | चित्कत्वंवारयत्येवकार धुस्रिपूचितेसौम्येसज्जने- | किंचिदुपदेशाभावेऽपिसैौन्दर्यादभिगन्तव्यत्वम वाधुषावपि ?' इतिवैजयन्ती । अदीनामा अकार्पण्या- | सदैकप्रियदर्शनइति। सदाऽनुभवेऽपि रिति यावत् । विचष्टइतिवि-|समानइत्यर्थ चक्षणः । नन्द्यादित्वात्ल्युः * अस्युस्यनेचक्षिड:ख्या- | क्षितिक्षयात् [बालकाण्डम् १ अथ ८४ संप्रहेणवदनुत्तरमुपसंहरति । सचेति । कोसल ति । सर्वदा अंस्राभ्यासकालादिष्वपि सद्भिः सत्पुरु-|स्य राज्ञोपत्यंस्त्रीकौसल्या । “वृद्धेत्कोसलाजादाव्ख्य पै: अभिगत:परिगत: । परिवारितइत्यर्थः । कथमिव ड् ?' इति व्यङ्प्रत्यय समुद्रःसिन्धुभिरिव नदीभिरिव । “स्रीनद्यांनानदेसि- | तस्याआनन्दंवर्धयतीति कौसल्यानन्दवर्धनः । चश यङश्चाप्' इतिचाप् । न्धुर्देशभेर्देबुधौगजे” इतेिवैजयन्ती । सर्वदाभिगत सद्भिः खुरलीकेलिश्रमविश्रान्तयेकांचिच्छायामवगाह ब्दएवकारार्थः । कौसल्यासुतत्वेनावतीर्णोविष्णुरेववे मानेरामेसन्तःसर्वेतत्तदर्थविशेषश्रवणायपरिवृत्यथि |दान्तोदितसकलगुणसंपन्नः परमात्मा नतुब्रह्मादिष्व ताइत्यर्थः । तथाचवक्ष्यति । * ज्ञानवृद्वैर्वयोवृद्धे शी-|न्यतमइत्यर्थः । दशरथनन्दनइत्यनुक्तिः पुत्रलाभफल थयन्नास्तवैनित्यमस्रयोग्यान्तरे स्य कौसल्ययैवलाभात् । अतएववक्ष्य ति “कौसल्या ष्वपि ? इति । अस्रयोग्यः अस्राभ्यास समुद्र- | लोकभर्तारं सुषुवेयंमनस्विनी ? इति यान्निव तीर्थी० साधु अपकारिष्वपिउपकारशीलः । अदीनात्मा अतिव्यसनपरंपरायामपि अक्षुभितान्तःकरणः । विचक्षणः तत्तत्का तनि० सिन्धुभिः अनर्गलप्रवाहाभिर्यथासमुद्रोक्षोभ्यः एवंजाबालिप्रभृतिभिः क्षोभितोपि अक्षोभ्यइतिव्यञ्जितम् । सर्वदेत्यनेन कालविशेषेएकदासिन्धुभिः परिगतः समुद्रः अयंतु सर्वदेति वैलक्षण्यंद्योत्यते । सर्वदाभि गतइत्यनेन लोकेप्रयोजनवशेनसतामभिगमनेतैःसहजल्पवितण्डादिकरणेतेचासह्यतयापुनर्नाभिगच्छेयुः रामस्तुनतथेतिध्वन्यते वक्ष्यतिच “नविगृह्यकथारुचिः' इति रत्नाकराभिगतसिन्धूनांतदभिगमनदेशएवकतिपयरन्नसंबन्धः न्धादेवकतिपयगुणाः प्रकाश्यन्तइति अभिगतपदव्यज्ञयं । लोके राजकुमाराः कदाचिद्विनोदार्थएकान्तगोध्यां शृङ्गारहास्यरसविद्रि परिगताभवन्ति अयंतुनतथेतिसत्पदव्यज्ञयम् । सिन्धुभिः समुद्रइवेति सतांप्राप्यान्तरराहित्यंरामस्यसौलभ्यं चव्यज्यते । तीर्थी० सर्वदेत्यनेन नदीनांसमुद्रसेवायामिवभक्तानांभगवत्सेवायांकालनियमोनास्तीत्युक्तभवति । अभिगतइत्यनेन परमप्राप्यत्वं समुद्रइव सिन्धुभिरित्यनेन सतांप्राप्यान्तरराहिल्यं प्राप्तानांच सतांतेनैक्यंच प्रतीयते ॥१५ ती० आर्यः सर्वसमः शत्रुमित्रोदासीने वैषम्यरहितः। तिल० सर्वेषु सुखदुःखोदर्केषु समः हर्षविषादरहितः। ति० शि पा०सदैवप्रियदर्शनः । सदैवसवावस्था सु । तिल० कैौसल्यानन्दवर्धनइत्य नेन महाकुलप्रसूतत्वप्रधानमहिषीपुत्रत्वादिरूपस्यअभिषेकोचितधर्मस्यसत्तादर्शिता ॥ १६ एव गुणाकररामसंब