पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ { समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्। पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः ॥ ११ ॥ धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसंपन्नः शुचिवैश्यः समाधिमान् । प्रजापतिसमः श्रीमान्धाता रिपुनिघूदनः ॥ १२ ॥ इतिखच् असंज्ञायामप्यार्षः । अरिशब्देनपाप्मावि- | स्वाङ्गात् --' इतिषच् । अत्रसामुद्रिकम्। “रक्तान्तै वक्षितः अपहतपाप्मेत्यर्थः । अनेनायंविग्रहपरिग्रहो | पद्मपत्राभैलोचनैःसुखभोगिनः ? इति । लक्ष्मीवान् नकर्ममूलः किन्त्वनुग्रहमूल । “ इच्छागृहीताभिम- | अवयवशोभायुक्तः शुभलक्षणः अनुक्तसकललक्ष तोरुदेहः ? इतिस्मृतेः । अतोनप्रक्रमभङ्गः । जानु | णसंपन्नः ।। ११ । एवमाश्रितानुभाव्यदिव्यमङ्गलविः ऊरुपर्व तत्पर्यन्तंविलंबिबाहुः आजानुबाहुः । सुष्ठुस- | ग्रहशालित्वमुक्त्वाऽऽश्रितरक्षणोपयोगिगुणानाह मंवृत्तंछत्राकारंशिरोयस्यासौसुशिराः । “ समवृत्तशि- | धर्मज्ञइत्यादिना स्वजनस्यचरक्षितेत्येतेन । धर्मशरणाग राचैवच्छत्राकारशिरास्तथा । एकच्छत्रांमहींभुङ्गेदीर्घ- | तरक्षणरूपं जानातीति धर्मज्ञः । वक्ष्यति * मित्र मायुश्चजीवति ?' इतिलक्षणम् । सुललाट: । लला -|भावेनसंप्राप्तनत्यजेयंकथंचन । दोषोयद्यपितस्यस्या टसौष्ठवंप्रोक्तम्-* अर्धचन्द्रनिभंतुङ्गंललाटंयस्यसप्र- | त्सतामेतद्गर्हितम् ? इति । सत्या सन्धा प्रतिज्ञा भुः ? इति । शोभनःविक्रम:पदविक्षेपोयस्यासौसुवि प्रतिज्ञानेऽवधौसन्धा ? इति क्रमः । शोभनत्वंचगजादितुल्यत्वम् । तथोक्तंजगद्वल- |वैजयन्ती । * अप्यहंजीवितंजह्यांत्वांवासीतेसलक्ष्म भायाम् * सिंहर्षभगजव्याघ्रगतयोमनुजामुने । | णाम् । नहिप्रतिज्ञांसंश्रुत्यब्राह्मणेभ्योविशेषत:’ इति । सर्वत्रसुखमेधन्तेसर्वत्रजयिनःसदा ? इति ।। १० । । प्रजानां प्राणिनां हिते हितकरणे रतः तत्परः। यशस्वी समः नातिदीघनातिह्रस्वः । तथात्वंचतत्रैवोक्तम्- | आश्रितरक्षणैककीर्तिः । “तस्थनाममहद्यशः? इतिश्रु णवत्यङ्गुलोच्छायःसार्वभौमोभवेनृपः ? इति । तेः । ज्ञानसंपन्न: * य:सर्वज्ञ:सर्ववित् ? इत्युक्त समानिअन्यूनाधिकपरिमा णानि विभक्तानि अश्लिष्टा- | रीत्याखरूपतःस्वभावतश्चसर्वविषयज्ञानशीलः । शुचि नि अङ्गानिकरचरणाद्यवयवायस्यसः समविभक्ताङ्गः। | पावनः परिशुद्धोवा ऋजुरितियावत् । वश्य:वशंगतः। तानिचोक्तानि सामुद्रिकै –“ ध्रुवौनासापुटेनेत्रेक- | * वशंगतः ? इतिनिपातनाद्यत् । आश्रितपरतत्र र्णावोष्टौचचूचुकौ । कूर्परौमणिबन्धौचजानुनीवृषणौ |इत्यर्थः । समाधिमान् समाधिः आश्रितरक्षणचिन्ता कटी । करौपादौस्फिचौ यस्यसमौज्ञेयःसभूपति तद्वान् । प्रजापतिसम इति । न्निग्धः स्रहयुक्तो वर्णोयस्यस: रुिनग्धवर्ण मावतारः” इत्युक्तरीत्या जगद्रक्षणाय प्रजापतितुल्य तत्रोक्तवररुचिना–“ नेत्रन्नेहेनसौभाग्यंदन्तन्नेहेन- | तयाऽवतीर्णः । श्रीमान् पुरुषकारभूतया लक्ष्म्या अ भोजनम् । त्वचःरुन्नेहेनशय्याचपादन्नेहेनवाहनम् ? | विनाभूतः । धाता पोषकः । डुधाव्यधारणपोषणयो इति । प्रतापवान् तेजस्वी समुदायशोभासंपन्नइत्यर्थः । |रितिधातोस्तृच । रिपून् शत्रून् निघूदयति निरस्यती पीनवक्षाः मांसलवक्षाः । विशाले पद्मपत्रायते अक्षि-|ति रिपुनिघूदनः । “ सूदीपदीक्षश्च ?” इति प्रतिषे णीयस्यस: विशालाक्षः । बहुव्रीहौसक्थ्यक्ष्णोः |धस्यानित्यत्वात् “ अनुदात्तेतश्चहलादेः ?' इतियुच् तीर्थी० प्रतापवान् श्रवणमात्रेणशत्रुहृदयविदारणेनप्रशस्तपौरुषः । तिल० न्निग्धवर्णः स्रिग्धश्यामलवर्णइत्यर्थः । “न्निग्धे न्द्रनीलवर्णस्तुभोगंविन्दतिपुष्कलम्' इत्युक्तेः । लक्ष्मीवान् सीतारूपलक्ष्मीवान् ॥ ११ ॥ तीथीं० शुचिः बाह्याभ्यन्तरशु द्धियुक्तः । वश्यः पित्राचार्यादिविनीतः । तिल० सत्यसन्धः सत्याअमोघासन्धा “सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददामीति व्रतं मम' इत्यादिरूपिणीप्रतिज्ञायस्यसः । ज्ञानसंपन्नः ब्रह्मज्ञानपरिपूर्णः । अतएवजटायुषंप्रति ‘मयात्वं समनुज्ञातो गच्छ लोकाननुत्तमान्’ इत्युक्तिः संगच्छते । ब्रह्माज्ञयैव ब्रह्मोपदेशेऽधिकारात् । विना ब्रह्मोपदेशं अनु त्तमलोकावाप्यसंभवात् । नविद्यन्तेउत्तमायेभ्यस्ते अनुत्तमाः । “आत्मानंमानुषंमन्येरामंदशरथात्मजम्” इतिवचस्तु मायामात्र मित्यन्यत्र विस्तृतम् । तीर्थी० श्रीमान् अखण्डितैश्वर्यसंपन्नः । रिपुनिघूदनः आश्रितजनानांयेरिपवस्तेषां नाशकः । तिल० प्रजापतिसमः यद्यपिरामोब्रहौवतथापिमानुषधर्माणांशोकमोहादीनांमायिकानांतत्रदर्शनेन औपाधिकभेदमादायतत्समत्वोक्तिः । भार्गवलोकप्रतिबन्धरूपाज्जटायुषोमोक्षप्रदानरूपात् खेनसहसर्वायोध्यावासिजनस्यसशरीरस्यब्रह्मलोकनयनरूपाचकारणात् तत्सम त्वम् । सवथास्वतन्त्रस्यवदृशघुयाग्यत्वात् ॥ १२ ॥ श्रीमद्वाल्मीकिरामायणम् । {{

यस्यस सत्यसन्ध [ बालकाण्डम् १ ८८