पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ७५ तद्यतीतस्य ते धर्मात्कामवृत्तस्य वानर । भ्रातृभार्यावमर्शऽसिन्दण्डोऽयं प्रतिपादितः ॥ २० ॥ नहि धर्मविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादैन्यत्र पश्यामि निग्रहं हरियूथप ॥ २१ ॥ नें हि ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः ॥ २२ ॥ औरसीं भगिनीं वैपि भायां वाऽप्यनुजस्य यः ॥प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥२३॥ भरतस्तु महीपालो वयं त्वादेशवर्तिनः ॥ 'त्वं तु धर्मादतिक्रान्तः कथं शैक्य उपेक्षितुम् ॥ २४ ॥ गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ॥ भरतः कामैवृत्तानां निग्रहे पर्यवस्थितः ॥ २५ ॥ ग्राह्येति तत्कुलधर्म इतिप्रतीयते । अतएवहेि वालिनो | वधीस्तत्राह--न हीति ॥ २२ ॥ औरसीं पुत्रीं । बिलगमनानन्तरं मस्त्रिभिरभिषिक्तस्य सुग्रीवस्यतारा- |प्रचरेत गच्छेत् ।। २३-२४ । भरतख्तुमहीपाल परिग्रहं रामो ननिन्दितवान् । अतएव प्रायोपवेशेङ्ग• | इत्युक्तं विवृणोति-गुरुरिति । धर्मव्यतिक्रान्तं दोवक्ष्यति * भ्रातुज्येष्ठस्योभाय जीवतो महिषीं |धर्मव्यतिक्रमणं । पालयन् परामृशन् । गुरुः भरतश्च प्रियाम् । धर्मेणमातरंयस्तुस्वीकरोतिजुगुप्सित ? | निग्रहेपर्यवस्थितः । वयं च तदादेशं विधिं शास्त्रकृत्वा । इति ।। १९-२१ । तर्हिशिझैव कर्तव्या किमर्थम- | नियन्तुं पर्यवस्थिताः । अतः कथं शक्य उपेक्षितु दृशानांज्ञानवतांतिरश्चामप्यधिकारेबाधकाभावः । किंच सर्वदेवतावाचकपदानामन्तर्यामीश्वरवाचकखेनसर्वत्रदेवानामधिकारो स्येव । नचब्राह्मणत्वाद्यभावात्तेषामनधिकारः । तेषामपिक्षत्रियत्वाद्वैवखतमन्वादेरिव । अतएवचन्द्रवरुणादीनांयज्ञस्मर्यतेपुरा णेषु । तत्रतत्रकर्मण्यर्थवादतःफलकल्पनवत्पुराणस्यार्थवादैस्तदधिकारस्यापिकल्पयितुंयुक्तत्वात् । किंच “ त्रैवर्णिकस्याधिकारः इत्यत्रवेद्तदर्थज्ञानवत्परं । अतोदेवादीनांतदधिकारस्सिद्धइतिभगवतोव्यासवाल्मीकिप्रभृतीनांचाशयः । जैमिनेस्त्वेतदैशेऽज्ञान मेव । अतएवतदूरीकरणार्थमार्कण्डेयेनात्मानंप्रतिधर्मान्पृच्छतोजैमिनेर्विन्ध्यारण्यवासितत्वज्ञपक्षिमुखेनधर्मबोधनंकृतं । तेनहिप क्षिणांज्ञानानधिकारइतिखोक्तस्तस्याविश्वासेजातेऽन्यत्रापिव्यासादिविरुद्धेखोत्क्तऽर्थतस्याप्रामाण्यग्रहोभविष्यतीतितदाशयइत्यन्यत्र विस्तरः । अतएवगृध्रराजस्यभगवतादाहादिकृतं । अग्रेचसंपातिनातद्भात्राकरिष्यमाणमुदकदानादि नासंगतमितिदिक् ॥ स० धर माणस्य प्राणान्धारयतः । जीवतइतियावत् । वर्तसे प्रवर्तसे । ननुवालिनःखस्माद्धमसुग्रीवभार्यापहारित्वेनाल्पदोषत्वात् सुग्री वस्यतुखोत्तमवालिभार्याखीकारित्वेनमहादोषित्वात्तदाच्छाद्यवालिवधे कथंभगवतादोषाविष्करणंक्रियतइतिचेत् । उच्यते । वालि नोल्पपापखात्तसैमैएतज्जन्मनिमरणलक्षणमल्पपापफलंददौ। सुग्रीवायतुखोच्चदारग्रहणलक्षणमहापातकस्यफलीभूतांमुक्तावानन्दोन्ना हाप्राश्रिीकृष्णावतारेसहस्रवर्मनामकासुराविष्टतयाजनिकारणीभूतदोषोत्पादकवालिमारणंनिमित्तीकर्तुचनतंजघानभगवान्राम तदुक्तंभगवत्पादैरनुव्याख्यानश्रीमन्महाभारतात्पर्यनिर्णयोः । “चन्द्रसुग्रीवयोचैवखोच्चदारपरिग्रहात् । प्राप्तहानिरभूत्रैवकृप्तहा निःकथंचन ' इति । “पुरासवालिमारणप्रभूतदोषकारणात् । सहस्रवर्मनामिनाऽसुरेणवेष्टितोऽजनि ' इति मरणस्याल्पपापफल खात्तन्मात्रेणपापंनचरितार्थचक्रइत्यर्थः । शि० ननु “ हृद्यपेक्षयातुमनुष्याधिकारखात् ?' इतिसूत्रभाष्यादौ मनुष्यमात्रस्यैव शास्रनियम्यत्वमितिसिद्धान्तितत्वाद्वालिविषयेधर्माधर्मविचारःसर्वज्ञेनपरमात्मनारामेणकथंकृतइतिचेन्न । “ तदुपर्यपिबादरायणः इतिदुत्तरसूत्रभाष्यादौगन्धर्वादीनामपिशास्रनियम्यत्वस्यसिद्धान्तितखेनवालिनोदेवपुत्रत्वाद्देवत्वेनादोषात् । अतएवभगवत्पार्श्व वर्तिनांनन्दीश्वरगरुडकाकभुशुण्डादीनांवेदाधिकारोनविरुध्यते । अतएव सर्वज्ञपरमात्मरामकृताजटायुषःप्रमीतक्रिया तद्धात्रासंपा तिनाकरिष्यमाणोदकदानादिचसंगच्छते । नचब्राह्मणाद्युद्देशेनकर्मबोधकप्रवृत्तेर्देवादीनांतदभावात्कथंतद्विषयत्वमितिवाच्यं । तेषाम पिकश्यपादिजन्यवादिनाब्राह्मणादित्वादितिदिक् ॥१९ ॥ ति० उपसंहरति तदिति । तत् तस्मात् । धर्माद्यतीतस्य धर्मभ्रष्टस्य । एवंचेदृशेव्यवहारेप्राणान्तोदण्डइतिसूचितं ॥ २० ॥ ति० लोकवृत्तात् लोकव्यवहारमर्यादातः । अपेयुषः अपगतवतः । दण्डा दन्यत्र ततोऽन्यमित्यर्थः । केचितु अनेनतिर्यग्योनिव्यवहारमर्यादाप्येषेवेतिध्वनितं । दृश्यतेचगृहेपाल्यमानेषुपारावतादिष्वन्यंख भार्यासहितंदृष्टवत्सुपरस्परंयुद्धं । भार्यायाबहुप्रकारताडनादिदण्डइत्याहुः । स० अन्यत्र खार्थेत्रल् ॥ २१ ॥ ति० गुरुः महान् । योधर्मः तंव्यतिक्रान्तं तत्प्रच्युतं । निघ्नन्नितिशेषः । प्राज्ञोविद्वान् । धर्मेणपालयन् । धर्मयुक्तमितिशेषः । रामानु० धर्मव्यति [ पा० ] १ ख. घ. च. ज. भ्रातुर्भार्या. ग. ड. छ ट. भ्रातृभार्याभिमशें. २ ड ट. लोकविरुद्धस्य. ३ ख. दन्य द्विपश्यामि. ४ क -छ. झ. अ. ट. नचते. ज. नचेदमर्थयेपापं. ५ क. ड. च. ज .-ट. कुलोद्वतः. ६ क. ख. घ.-ज ज. चापि. ७ घ.-ज. अ. चाप्यनुजस्य. ट. वाप्यनुजस्यच. ८ ङ. च. ज. अ. प्रवरेद्वानरः. ख. योव्रजेतनरः. ९ ख चादेशवर्तिनः. १० .-ज. अ. ट. खांचधर्मादतिक्रान्तं. ग. झ. खंच . क. ड ११ क. ख. ग. ड.-ट. शक्यमुपेक्षितुं १२ ख, गुरुवृत्तानतिक्रान्तः. १३ छ. झ. ट. कामयुक्तानां