पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ श्रीमद्वाल्मीकिरामायणम् । इन्द्रध्वज इवोद्धतः पौर्णमास्यां महीतले ॥ आश्वयुक्समये मासि गतश्रीको विचेतनः । [ बोष्पसंरुद्धकण्ठस्तु वाली चार्तखरः शनैः ] ॥ ३६ ॥ नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् । ससर्ज दीप्त तममित्रमंदैनं सधूममप्रिं मुखतो यथा हरः ।। ३७ ।। अथोक्षितः शोणितीयविस्रवैः सुपुष्पिताशोक इँवानलोद्धतः ।। विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ।। १६ ।। सप्तदशः सर्गः ॥ १७ ॥ [ किष्किन्धाकाण्डम् ४ रामबाणेनहृदयविदारणेपि इन्द्रदत्तकाञ्चनमालाधारणेनप्राणान्धारयतावालिना स्वसमीपमागतंरामंप्रतिस्वमारणस्यान्या यत्वोक्तयागर्हणम् ॥ १ ततः शरेणाभिहतो रामेण रणकर्कशः ॥ पपात सहसा वाली निकृत्त इव पादपः ॥ १ ॥ स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ॥ अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ।। २ ।। । तस्मिन्निपतिते भूमौ वैनराणां गणेश्वरे ॥ नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ।। ३ ।। ।। ३५-३६ । उक्तमर्थ वृत्तान्तरेण संगृह्णाति--न-| रामदत्तेन संयुगे । हृतं एवगशार्दूलं तारा शुश्राव रोत्तम इत्यादिश्ोकद्वयेन । कालयुगान्तकोपमं । | वालिनं’ इति । सगर्योपक्रमेच * निजघान च तत्रैनं युगान्तकालोपममित्यर्थः । स्वार्थे कप्रत्यय युगा- | शरेणैकेन राघव' इत्यत्रैकशब्द:प्रयुक्तः । “प्रतिज्ञातं न्तकालो युगान्तमृत्युः । काश्वनरूप्यभूषितं परभा- | चरामेण तथावालिवर्धप्रति” इति प्रतिज्ञानिर्वाहाय गाय स्वर्णरजताभ्यामलंकृतं । सधूममित्यनेन ज्वालो- |छद्मनापि वालिवधःकृतः ।। ३७-३८ । इति न्मुखत्वमुच्यते । हरः प्रलये संहर्ता । नन्वत्र एकव-|श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ता चनादेकेन बाणेन वाली हत इत्युक्तं । इदमुत्तरत्र | हाराख्याने किष्किन्धाकाण्डव्याख्याने षोडशः तारावाक्येन “ रामेण प्रहितै रौद्वैर्मार्गणैर्दूरपाति- | सर्गः ।। १६ ।। भिः ? इत्यनेन बहुबाणहतत्ववचनेन विरुध्यते । मैवं व्याकुलवचनत्वात्तस्य एकबाणहतं । यतस्तारा | अथ रामंप्रति वालिनिन्दा सप्तदशे-ततः शरेणे श्रुत्वाप्येवमाह । वक्ष्यति हि-“तं भार्या बाणमोक्षेण ! त्यादि । आरम्भणार्थोयमनुवाद ॥ १ ॥ : रश्मि तयोर्युद्धमेववर्णयति-वृक्षेरित्यादिभिः ॥ २८ ॥ ती० इन्द्रध्वजइति । गौडदेशेकस्मिविदुत्सवे आश्वयुक्पौर्णमास्यामिन्द्र मुद्दिश्यध्वजंसंस्थाप्य उत्सवानन्तरंध्वजपातयन्तितद्वद्वालीपातितइयर्थः । ति० आश्वयुक्समयेमासिपौर्णमास्यामिन्द्रध्वजोत्स वान्ते उत्क्षिप्तः । इन्द्रध्वजोयथाभूमौपपात । अतएवसुग्रीवाभिषेकसमयेश्रावणोमासोऽधु उद्धतः तद्वद्धालीग्रीष्मान्तेपतितइत्यर्थः नावर्ततइतिवचनेननविरोधः ॥ शि० आश्वयुजः अश्विनीयुक्तपौर्णमास्याः सम्यक् अयःप्राप्तिर्यमिस्तस्मिन् । आश्विनेइत्यर्थः । स० आश्वयुगितिसमयः संकेतोयस्यतस्मिन् ॥ ३६ । ती० कालयुगान्तकोपमं अन्तयतीत्यन्तकः । युगानांकृतत्रेतादीनां अन्तकः युगान्तकः । कालश्चासैौयुगान्तकश्चेतिविशेष्यपूर्वपदः कर्मधारयः । विशेषणविशेष्यभावस्यंकामचारित्वात् । सउपमाय स्यतं ॥ वि० मुखतः मुखस्थललाटनेत्रेणेत्यर्थ ॥ ३७ ॥ ती० फलश्रुतिस्कान्दे–“गिरीणांभेदनंचैवकिष्किन्धागमनंतथा । वालिसुग्रीवयोर्युद्धंश्रुत्वाविजयपूर्वकम् । युद्धेविजयमाप्रोतिवालिनोविजयंयथा” इति ॥ ३८ ॥ इतिषोडशःसर्गः ॥ १६ ॥ [ पा०]१ ड.-––झ. कालइवान्तकोपमं. ४ झ ट. गतसत्वो. २ इदमधे च झ. ट. पाठेषुदृश्यते. ३ क. ग. डः रूपभासितं. ड. च. ज. अ. ट. रूपभूषितं. ५ क. कर्शनं. ६ क. ड ट. प्रपुष्पिता. ७ ड. छ. झ. इवाचलोद्भतः. च इवाचलोत्थितः. इवामिलोद्धतः. ख. इवातिलोहितः. ८.ख.–ट. प्रभ्रंशितेन्द्र. ९ झ. अस्मिन्निपतिते. १० क. ख. ड ट. ज.-ट. हर्यक्षाणां. ११ झ. ट. मेदिनी