पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५ ] पूर्वमेव मैया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वैक्ष्यामि त्वा हितं वचः ॥ १५ ॥ अङ्गदस्तु कुंमारोऽयं वनान्तमुपनिर्गतः ॥ प्रवृत्तिस्तेन कथिता चारैरार्निवेदिता ॥ १६ ॥ अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ । इक्ष्वाकूणां कुले जातौ थितौ रामलक्ष्मणौ । सुग्रीवप्रियकामार्थ प्राप्तौ तत्र दुरासदौ ॥ १७ ॥ तैव भ्रातुर्हि विख्यातः सहायो रैणकर्कशः ।। रामः परबलामद युगान्तान्निरिवोत्थितः ॥ १८ ॥ निवासवृक्षः साधूनामापन्नानां परा गतिः । आर्तानां संश्रयचैव यशसथैकभाजनम् ।। १९ ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः ॥ धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥ २० ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । वाता तिशये किंमानमित्यतं आह-प्रकृत्येति ॥ १४ ॥ न |तिफलपर्यन्तसर्वकार्यकरइत्यर्थः । तत्राप्यातनांसंश्र केवलं युक्तयायंनिर्णयः वचनाचेत्याह-पूर्वमिति । |यश्चैव आश्रितेष्वप्यार्तानांतुसर्वदासमीचीनाश्रय वचः यत् प्रासङ्गिकंकथयतोङ्गदस्य वचः मयाश्रुतं |सर्वकार्यनिर्वाहकइत्यर्थः । भवत्वेवं । ममापि कश्चि तत् हितं वचः त्वांप्रति वक्ष्यामि ।। १५ । वनान्तमु- | दाश्रयोभविष्यतीत्यत्राह-यशसश्चैकभाजनमिति । पवनान्तमभि निर्गतः विहारार्थं गतः । प्रवृत्तिर्वार्ता । एवंविधरक्षको लोकेऽन्योनास्तीत्यर्थः । अत्र * चतु प्रवृत्तित्तान्तः ? इत्यमर तत्र ऋइय- वैिधाभजन्तेमां जना सुकृतिनोर्जुन । आतजिज्ञासुं मूके । दुरासदावित्यनन्तरमितिकरणं बोध्यं । प्राप्ता- | रथर्थी ज्ञानीचभरतर्षभ ?’ इत्युक्ताश्चतुर्विधाधिका वेिति प्रवृत्तिस्तेनकथितेतिसंबन्धः ।। १६-१७ । |रिण उच्यन्ते । साधूनां जिज्ञासूनां । कैवल्यकामा तौ कीदृशावित्यपेक्षायामेकस्य स्वरूपकथनेनान्यस्य नामित्यर्थः । आपन्नानां अपूर्वेश्वर्यकामानां । स्वरूपमप्यर्थादुक्तंभवतीतिमत्वा प्रधानभूतरामस्वरू- | आर्तानां भ्रष्टैश्वर्यकामानां । यशसः * ज्ञानी त्वात्मै पमाह--तत्रेत्यादिनाश्लोकत्रयेण । रामः उक्तविशे- | व मे मतं ?’ इत्युक्तयशोयुक्तस्य । एकवचनेन तस्य षणविशिष्टइत्यन्वय । तत्त्वस्थितिं सूचयन्त्याह सुदुर्लभत्वमुक्तं । एकभाजनं अद्वितीयाश्रयः । यद्वा निवासेति । यथा सुग्रीवस्यसहाय: एवं ममापि | साधूनामुपासकानां । आपन्नानां “सकृदेवप्रपन्नाय कुतोनस्यादित्यत्राह-साधूनामिति । खच्छायापेक्षि- | इत्युक्तरीत्या ईषत्प्रपन्नानां । आर्तानां आर्तप्रपन्नानां । णामनुकूलानां निवासवृक्षः । वृक्षइत्यभेदाध्यवसायेन |“ आतवायदिवाहप्तः परेषांशरणागतः ? इतिवक्ष्य सर्वथासादृश्यमुच्यते । यथावृक्ष:प्रथमंतापमपहृत्य | माणत्वात् । यशसचैकभाजनमित्यनेन एवंभूतोन्यो पुष्पफलप्रदानादिना सर्वेन्द्रियतर्पणः तथाऽयमित्यर्थः । । नास्तीत्युच्यते । आश्रितफलप्रदानोपयोगिज्ञानसंप निवासइतिविशेषणेन कादाचित्कच्छायकतरुव्या- | तिमाह-ज्ञानविज्ञानसंपन्न इति । ज्ञानं लौकिक ऋत्तिः । “ । ज्ञानं शास्त्रजन्यज्ञानं । ताभ्यांसंपन्नः । वासुदेवतरुच्छाया नातिशीतानघर्मेदा । विज्ञानं नरकाङ्गारशमनी साकिमर्थनसेव्यते? इत्युक्तत्वात् । यद्वा विज्ञानेन धर्मभूतेन संपन्नः । ज्ञानश्चासौ सुग्रीवद्रोहकरणेन नास्माकंसाधुत्वलेशइत्याशय विज्ञानसंपन्नश्रेतिकर्मधारय: । ज्ञानस्वरूपोज्ञानगु साधूनामेवं आपन्नानां तु परागतिः । “योगक्षेमं ।णकश्चेत्यर्थ । ज्ञानसंपत्तिमुक्त्वानुष्ठानसंपत्तिमा वहामि ?' इत्युक्तरीत्या आश्रितविषयेउपायदशाप्रभृ- | ह निदेशेनिरतःपितुरिति प्रधानत्वात्पितृवचन आह-अपरीक्षितेति । अपरीक्षितवीर्येण सहायेनेतिशेषः । अपरीक्षितवीर्ययस्येतिविग्रहः ॥१४॥ स० कथयतोङ्गदस्यवचः श्रुतं । तद्वचोद्यवक्ष्यामि । हेअवचइतिसंबोधनं । तूष्णींभूतवालिन्नितिदर्थः ॥ १५ ॥ ति० वनान्तं वनमध्यं । यात्तस्मैचारै र्निवेदिताप्रवृत्तिरासीत् । प्रवृत्तिःसुग्रीववृत्तान्तः । सातेनममकथिता ॥ १६ ॥ रामानु० “खरक्षणेप्यशक्तस्यकोहेतुःपररक्षणे” इतिन्यायेनराज्याद्विनाशितोरामःसुग्रीवंकथंरक्षितुंशक्तः । शक्तोवासदृशंमांबिहायदुर्बलंसुग्रीवंकथमवलंबतइत्याशङ्कायामाह-- तवभ्रातुरित्यादिना ॥१८॥ रामानु० आर्तानां नष्टश्चर्यकामानां ॥१९॥ रामानु० ज्ञानविज्ञानसंपन्नःज्ञानं ब्रह्मविषयकंज्ञानं । [ पा०] १ घ. महावीर. २ ड.-ट. . क. ख. ग. वक्ष्याम्यद्यवक्ष्यामित्वां. ३ क. ख. ग. कुमारोसौ. '४'छ. झ. ट रासीन्निवेदिता. ५ डं.-ट. प्रस्थितौ. ६ छ. झ. ट. सतेभ्रातुर्हि. ७ छ. झ. ट. रणकर्मणि