पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १४.] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात्।। ददृशुस्तां दुराधर्षी किष्किन्धां वालिपालिताम् ॥२९॥ ततस्तु रामानुजरामवानराः प्रगृह्य शस्राण्र्युदितायतेजसः ।। पुरीं सुरेशात्मजवीर्यपालितां वधाय शैत्रोः पुनरागताः सह ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ५७ रामादिभिःकिष्किन्धासमीपवनेवृक्षेत्रात्माच्छादनेनावस्थानम् ॥ १ ॥ सुग्रीवेणरामंप्रति वालिवधप्रतिज्ञायाःसफलीकर णप्रार्थना ॥ २ ॥ रामेणसुग्रीवंप्रतिप्रत्ययोत्पादनपूर्वकंवालिवधप्रतिज्ञानेनतदाह्वानचोदना ॥ ३ ॥ सु ग्रीवेणसगर्जनंयुद्धाय वाल्याह्वानम् ॥ ४ ॥ सर्वे ते त्वरितं गत्वा किष्किन्धां वॉलिपालिताम् ॥ वृक्षरात्मानमावृत्य व्यतिष्ठन्गहने वने ।। १ ।। विचार्य सर्वतो दृष्टि कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भशम् ॥ २ ॥ ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ॥ परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् ।। गर्जन्निव महामेघो वायुवेगपुरस्सरः ।। ३ ।। अथ बालार्कसदृशो दृप्तसिंहगर्तिस्तदा ।। दृष्टा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ।। ४ ।। हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् ॥ प्राप्ताः स ध्वजयत्राढ्यां किष्किन्धां वालिनः पुरीम् ॥५॥ तिज्ञा या त्वया वीर कृता वालिवधे पुरा ।। सफलां तां कुरु क्षिप्रै लतां काल इवागतः ॥ ६॥ एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ॥ तैमथोवाच सुग्रीवै वचनं शत्रुसूदनः ॥ ७ ॥ कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया ॥ लक्ष्मणेन समुत्पाट्य यैर्षों कण्ठे कृता तव ॥ ८ ॥ रितनश्लोके उदिताम्रयतेजसइति । प्रणामेनेतिभाव |॥ ३-४ । हरिवागुरया हरय एव वागुरा मृगप्र ॥ २८-२९ ॥ सह युगपत् ।। ३० । इति श्रीगो-|हणपाशः तया व्याप्तां इतरदुष्प्रवेशामित्यर्थः । यद्वा विन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहारा-|हरिवागुरया हरिगृहैः । जात्येकवचनं । * वागुरा किष्किन्धाकाण्डव्याख्याने त्रयोदशः | मृगशालिका ? इति वैजयन्ती अागत सर्गः ।। १३ काल: फलक्रालः ॥ ६-७ । अभिज्ञापकंचिह्न अभिज्ञानचिहं । कृतमभिज्ञानचिह्न यस्य स तथा । अथ वाल्याह्वानभीतं सुग्रीवं निस्रासयति रामश्च- | गजपुष्प्यामेव गजसाशब्दः । यद्वा गजेन समा तुर्दशे-सर्व इत्यादि । १-२ । वायुवेगपुरःसरः | आह्वा आख्या यस्याः सा गजसाह्वा तया शोभस वायुवेगान्मेघे आधिको ध्वनिरिति प्रसिद्धिः । यतः | इति । अत्राहुः-विपरीते रात्रौ । सूर्यः पूर्णचन्द्रः । वायुवेगपुरस्सरः अतएव गर्जन्महामेघइव स्थितः । |* परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी 1; परिवारैः परिवृतः सः नादैरम्बरं भिन्दन्निव घोरं |* राकामध्यगतश्चन्द्रः सूर्य इत्यभिधीयते ? इति निनदं कृत्वा युद्धायाह्वयत्। । वालिनमितेिशेषः । वचनात् । यद्वा नक्षत्रमालया विपरीतः विशेषेण ति० शस्त्राणि वानराणांशस्त्रं शिलादि ॥ ३० ॥ इतित्रयोदशःसर्गः ॥ १३ ॥ ति० बालार्कसदृशः वर्णेनप्रतापेनच ॥ ४ ॥ ति० ध्वजैर्यन्त्रैः प्राकारयुद्धापेक्षितैः । आढ्यां ॥ ५ ॥ [ पा०] १ क. ड. छ ण्युदितोग्रतेजसः. २ ज. सज्जाः. ३ छ. झ.ज. ट. रागतास्त्विह. ४ क. ख. ग. ड.-ट वालिनःपुरीं. ५ क.-ट. विसायै. ६ ज. झ. ट. ततस्तु. ७ ख. ड.-ट. स्ततः. ८ क. ग. ड. च. ज.-ट. भूषणां. ९ ग . वालिपालितां. १० ख. याप्रतिज्ञा. छ. झ. अ. ट. प्रतिज्ञायाकृतावीरखया ११ छ. झ. ट. कुरुतां. १२ घ. सुग्रीवेणहि. १३ क ग, तमेवोवाच. छ. झ. ट. तमेवोवाचवचनंसुग्रीवं. ड. व. ज. ज तदेवोवाचवचनंसुग्रीवं. १४ घ. छ, ज, झ, ट. एषा