पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । क्रान्तो रुधिरसिक्ताङ्गः प्रहारैर्जरीकृतः । वालिनाऽभिदुतः क्रोधात्प्रविवेश महावनम् ।। २२ ।। तं प्रविष्टं वनं दृष्टा वाली शापभयार्दितः ॥ मुक्तो ह्यसि त्वमित्युक्त्वा सैन्निवृत्तो महाद्युतिः । [निवृत्तः खपुरीं प्राप क्रोधाविष्टो महाबलः ।। २३ ।।] राघवोपि सह भ्रात्रा सैह चैव हनूमता । तदेव वनमागच्छत्सुग्रीवो यत्र वानरः २४ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन् ॥ २५ ॥ आह्वयखेति मामुक्त्वा दर्शयित्वा च विक्रमम् । वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्॥२६॥ तामेव वेलां वक्तव्यं त्वया राघव तत्वत वालिनं नै निहन्मीति ततो नाहमितो व्रजे [ किंनु तत्कारणं येन शतेन हि न हन्यते ।। २७ ।।] तस्य चैवं बुवाणस्य सुग्रीवस्य महात्मनः ॥ करुणं दीनया वाचा राघवः पुनरब्रवीत् ।। २८ । सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् । कारणं येन बाणोऽयं न मया स विसर्जितः ।। २९ अलंकारेण वेषेण प्रमाणेन गतेन च ॥ त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ।। ३० ।। स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ॥ विक्रमेण च वाक्यैश्च व्यक्ति वां नोपलक्षये । ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ ३१ ॥ नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् । जीवितान्तकरं घोरं सादृश्यातु विशङ्कितः ॥ मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ॥ ३२ । १९-२१ जझेरीकृतः परुषत्वकृत वर्चसा तेजसा । प्रेक्षितेन वीक्षणेन । २२-२४ । वसुधामवलोकयन्निति लज्जानुभावः | वाक्यैः भाषणैः । व्यक्ति विशेषं । मोहितः संजात २५ । दर्शयित्वाचविक्रममिति व्यतिरेकोक्ति: । |मोहः । विशेषानभिज्ञइत्यर्थः ।। ३१ । नोत्सृजामी त्वया किंकृतं किंचिन्तितमित्यर्थ कृतिरनकार्थ: | त्यादिसार्धश्लोक एकान्वय अन्ते इतिकरणं तामेववेलामिति । अत्यन्तसंयोगे द्वितीया । द्रष्टव्यं । द्वयोरपि नौ मया मूलघातो न कृत:स्यादि वालिनंजहि काकुत्स्थेतिप्रार्थनवेलायामित्यर्थ ततः | तिहि शरंनोत्सृजामि नोत्सृष्टवानस्मीति योजना तथोक्तचेत् ।। २७ करुणं सद्यं अब्रवीत् ।। २८ ननु काश्चनमालारूपो वालिनोविशेषोस्ति । सत्यं येनकारणेन बाणो नविसर्जितः तत्कारणं श्रूयतां | तस्मिन्दिने तन्नधृत्वागतवानितिज्ञेयं । यद्यप्यत्र मत्त श्रुत्वा क्रोधश्चापनीयतामितियोजना ।। २९ वेषेण | त्वभोगचिह्नाश्रान्तत्वपुरनिर्गतत्वादिकं वाल्यसाधारण प्रमाणेन औन्नत्येन । गतेन गमनेन । मस्ति । समीपस्थाहनुमदाद्यश्वप्रष्टुंशक्याः स्वयंचवसू वालीचतेनेत्यप्यर्थ भार्यापहृत्रेत्यभिप्राय २१ स० विक्रमंदर्शयित्वा सालभेदनादिनेतिशेषः ॥ ति० किंकृतं अनुचितमेवकृतमित्यर्थ शि० हेसुग्रीव खंवालीच अलङ्कारादिनाखरादिनाचपरस्परंसदृशौस्थ द्वयोर्विभिन्नलोकप्रसेिं । नोपलक्षये नानुमिनोमि । वालिनिमृते खमपितत्स्रहान्मरिष्यसीतितात्पर्य । वाक्यैः वचनरचनाविशेषे अतएववचसेल्यनेननपौनरुक्तयं ३० ३१ ॥ ति० मोहितइति । नन्विदमनुचितंयद्रगवतोमोह अमोहेमोहइत्यनृतक थनंच । किंचपलायनसमयेऋश्यमूकाभिमुखधावनेनव्यक्तिरस्येवेतिचे वालिन आयुर्दायासमायातथाकरणेपिसुप्रीवसंतोषा यखस्मिन्मानुष्यबुछद्यनुत्पादायचात्मनिमोहोत्प्रेक्षयासमाधानादक्षतेः । मोहितइत्यस्यइवेतिशेषः । ईदृशेविषयेएवंविधानृतंवचनंन दोषायेत्यप्यनेनध्वनितं । नोत्सृजामि नोदसृजें ॥ शि० तत: तस्मात्रूपसादृश्याद्धेतोः । मोहितः मा न ऊहितं तकिंतैयेनसोहं शरंनोत्सृजामि । ननुममापिमरणेतवकाक्षतिरित्यत आह सादृश्यातू तन्मूलकात्तवापिमरणादित्यर्थः । हेतोःनौ आवयोर्द्धयो मूलघातः मूलयोः राज्यप्राप्तिस्रीप्राप्तिरूपहेखोः विघातोविनाशोनस्यात् इतिविशङ्कितोहमभवमितिशेषः । सदृशभ्रातृमरणेतज्जनित [ पा० ] १ क. ग. महद्वनं ३ क. ग. ड. छ. झ. सनिवृत्तोमहाबलः. ल. ट ४ इदमधे क. पाठेदृश्यते. ५ क. सचिवैश्व. ६ ग. ड. च. अ. तंनहन्मीति. ख. नहिन्मीति, ७ इदमर्ध क. ड. च. ज, ज. पाठेषुदृश्यते. ८ घं. छ. ट, वचसा. ९ छ, झ. ट, द्वयोरिति