पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः । श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यानसमलंकृतम् । तथा तिलकप्रभृत्यनेकापूर्वव्याख्यानोट्टतै गोविन्दराजीयानुक्तापूर्वीविषयैश्च संवलितम् । किष्किधाकाण्डम् ४. कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आर्. कृष्णाचार्येण अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयत्रे मुद्रयित्वा प्रकाशितम् । शाके १८३४ परिधाविनामसंवत्सरे ।