सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| सर्गः २० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४ मानुषौ शस्रसंपन्नौ चीरकृष्णाजिनाम्बरौ । प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥ २२ ॥ तौ हत्वा तां च दुवृत्तामपावर्तितुमर्हथ । इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ २३ ॥ मनोरथोयमिष्टोस्या भगिन्या मम राक्षसाः । शीघ्र संपाद्यतां तौ च प्रमथ्य खेन तेजसा ॥२४॥ [युष्माभिर्निहतौ दृष्टा तावुभौ भ्रातरौ रणे । इयं महृष्टा मुदिता रुधिरं युधि पास्यति ] ॥ २५ ॥ इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश । तत्र जग्मुस्तया सार्ध घना वातेरिता यथा ।। २६ ।। ततस्तु ते तं समुदग्रतेजसं तैथापि तीक्ष्णप्रदरा निशाचराः ।। न शेकुरेनं सहसा प्रमर्दितुं वैनद्विपा दीप्तमिवाग्मुित्थितम् ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकोनविंशः सर्गः ।। १९ ।। विंशः सर्गः ॥ २० ॥ ७३ रामेण शूर्पणखासहागतराक्षसावलोकनेन सीतारक्षणे लक्ष्मणनियोजनपूर्वकंरणायनिर्गमनम् ॥ १ ॥ तथा स्वेनस्ववृत्ता न्तनिबेदनपूर्वकं सामोक्तौपरुषोक्तावप्यपरावर्तनेनसमरोद्यतानांरक्षसां हननम् ॥ २ ॥ शूर्पणखया खरसमीपमेत्य चतुर्दश राक्षसक्षयनिवेदनम् ॥ ३ ॥ ततः शूर्पणखा घोरा राघवाश्रममंगता । रैक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ १ ॥ ते रामं पर्णशालायामुपविष्टं महाबलम् ।। ददृशुः सीतया सार्ध वैदेह्य लक्ष्मणेन च ॥ २ ॥ तैौन्दृष्टा राघवः श्रीमानगतां तां च राक्षसीम् । अब्रवीद्भातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३ ॥ मुहूर्त भव सौमित्रे सीतायाः प्रत्यनन्तरः ॥ इमानस्या वधिष्यामि पदवीमाँगैतानिह . ।। ४ ।। चतुर्दशसहस्राध्यक्षानित्यर्थः ।। २१-२२ । दुर्तृत्तां । प्रद्रा अपीति योज्यं । तमेनमित्यन्वयः । उत्थितं रा भगिनीवैरूप्यमूलत्वात् । अपावर्तितुं आनेतुं । तां | क्षसान् दृष्टा अभिमुखमुद्रतमिति रामविशेषणं । उत्त घेतिचकारेण तावपीत्युच्यते । आनयनप्रयोजनमाह | रसर्गसंग्रहोयं श्लोकः ।। २७ ।। इति श्रीगोविन्दराज -इयं चेति ।। २३ । अस्या अयं मनोरथः मम | विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर चायमिष्टः संमत इत्यर्थः । प्रमथ्य हृत्वा ।। २४ – | ण्यकाण्डव्याख्यान एकोनविंशः सर्गः ।। १९ ।। २५ । इतीति । तयोर्मार्ग प्रदर्शयन्त्येति शेषः । इयं खरेणाप्रेरितापि गतेति बोध्यं ।॥ २६॥ प्रद्राः बाणा:। | अथ चतुर्दशराक्षसवधो विंशे । ततः शूर्पणखे प्रद्रा भङ्गनारीरुग्बाणाः' इत्यमरः । तथा तीक्ष्ण- | त्यादि । १-३ । प्रत्यनन्तरः प्रत्यासन्नः रक्षक इति भीष्मउवाच । याज्ञवल्क्यसुता राजंस्रयोवैलोकविश्रुताः । चन्द्रकान्तमहामेधविजयाब्राह्मणोत्तमा । खरश्चदूषणश्वतित्रिशिरा ब्रह्मवित्तमा । अासंस्तेषांचशिष्याश्च चतुर्दशसहस्रधा ?' इति । अतएव बाह्यदृष्टयापरुषोक्तिवत्प्रतीयमानानि तस्यवाक्यानिसौ . म्यरूपाण्येव तथाव्याख्यास्यामः ॥ ॥ स० रुधिरंममपास्यतीत्यन्वयेन खरमरणमसूचयत्कविरितिज्ञेयं । ती० वस्तुतस्तु २१ हेराक्षसाः इयंभगिनी प्रमथ्यममरुधिरंपास्यति । अतस्तेषांसमीपंगत्वा खतेजसाशीघ्रणतौरामलक्ष्मणौ । दुर्वेत्तां दुर्लभंवृत्तं आचा रोयस्यास्तांसीतांच हत्वा ज्ञात्वा । “हन हिंसागल्योः' इतिधातोर्गत्यर्थस्यज्ञानार्थत्वात् । अपावर्तितुं प्रतिनिवर्तितुमर्हथ । अयंमम भगिन्याः इष्टोमनोरथः ॥ २३ ॥ इत्येकोनविंशस्सर्गः ॥ १९ ॥ ति० सहसीतया वर्तमानावितेिशेषः ॥ १ ॥ [ पा० ] १ क.-ट. मुपावार्तितुं. २ ख. ड.-ट. भगिनीतेषांरुधिरं. ३ क.--ट, गखातौप्रमथ्यखतेजसा. ४ क. ख ड. झ. ट. पुस्तकेष्वयंश्लोकोदृश्यते. ५ क. भूरि. अयं पाठः झ. ट. पाठयोर्नदृश्यते. ६ च. छ. ज. तेराघवमुग्रतेजसं. ७ च छ. ज, तथासुतीक्ष्णप्रदराश्चराक्षसाः. घ. दुरासदंधर्षयितुंनचाशकन्वनद्विपादीप्तमिवान्निमुद्धतं. ८ क. च. ज. वनेद्विपा ९ छ. दीप्तदवामि. १० क. ग. घ. माश्रिता. ११ ड. झ. ट. राक्षसानाचचक्षे. १२ ड.-ट, लक्ष्मणेनापिसेवितं. १३ झ ट, तांदृष्टा. १४ ख. ड. झ . ट. नागतांस्तांश्चरक्षसान्, १५ ज. मागतानहं