सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १९] ४४ श्रीमद्वैौविन्दराजीयव्याख्यासमलंकृतम् । वक्तव्ये तरुणावित्यादिना रामादिसौन्दर्यादिकं किम-|तेन * उत्पन्न द्रव्यं क्षणमगुणं तिष्ठति ?” इतिन्यायं थै कथयतीति चेत् अस्या वैरूप्ये जातेपि वैराग्याज-|विहाय * रूपदाक्षिण्यसंपन्नः प्रसूतः ? इत्युक्तरीत्या ननात्काममोहातिशयेन भ्रात्रादिसन्निधानेपि हृदूतमे-| धर्मिणा सहैवोत्पन्नरूपावित्यर्थः । वयोरूपसत्त्वेपि वोक्तवती । अनुकूलानां प्रतिकूलानां च रामं दृष्टव-|किं कठिनस्पर्शौं नेत्याह-सुकुमारौ । परुषतरभव तामयमेव स्वभावः । अतएव * यानि रामस्य चिह्वा-|च्छरीरवन्नभवत्यनयोशरीरं किंतुपुष्पहाससुकुमारौ । नि ? इति पृष्टवतीं सीतां प्रति। * त्रिस्थिरस्रिप्रल-| एवं सौकुमार्यसत्त्वपि रतिवैयात्ये किं श्रान्तौ स्यातां म्बश्च ? इति वक्तव्ये * रामः कमलपत्राक्षः सर्वस-| नेत्याह-महाबलौ । * रामस्तु सीतया सार्ध विज त्वमनोहरः ? इत्येवमाह हनुमान् । यद्वा । * सुप्त-|हार बहूनृतून्' इत्याद्युक्तरीत्याऽनेकर्तुषु विहरणेपि प्रमत्तकुपितानां भावज्ञानं दृष्टं ? इति न्यायेन कर्ण-|श्रमलवरहेितौ । एवं समुदायशोभासंपन्नत्वेपि किम नासाच्छेदेनप्रमत्ता कुपिता च शूर्पणखा हृतमेवाह। वयवशोभासु वैकल्यं नेत्याह-पुण्डरीकविशालाक्षौ । | तरुणौ कामिनीनां प्रथमाकर्षकं वय एव हि अतस्त-|“संरक्तनयनाघोरा ? इत्युक्तरीत्या त्वादृशनयनवन्न दुच्यते । परस्परपरिहासकरणेनोभयत्र भावबन्धावि-|भवति तन्नयनमित्यर्थ पुण्डरीकं सिताम्भोजं । शेषाद्विवचनं । वयसातुल्यत्वेपि रूपेकिमनयोस्तारत-| तमोगुणोद्रेकेण निद्राकषायितत्वं रजोगुणोद्रेकेण म्यमस्ति नेत्याह-रूपसंपन्नौ । रूपं सौन्दर्य तेन | संरक्तत्वं वा नास्ति । किंतु सर्वदा सत्त्वप्रसन्ननयना संपन्नौ समृद्धौ । इतरेषां कामादीनां रूपमाभ्यां भि-| वित्यर्थः । न केवलमेवावयवशोभातिशयः चीरकृ क्षित्वा संपादयितव्यमिति मन्यमानावित्यर्थः । यद्वा |ष्णाजिनाम्बरौ * केिमेिव हेि मधुराणां मण्डनं नाकृ रूपसंपन्नौ संपन्नरूपैौ । आहिताग्यादित्वात्परनिपात:॥ | तीनां ? इत्युक्तरीत्या वल्कलाजिनधारणेष्यतिरमणी अदीर्घमप्रेमदुघं ” इत्याद्युक्तरीत्याऽनुपममेव । अपिच बद्धमुक्तनित्यात्मकत्रिविधकोट्युभयविभूतिमेकप्रत्यनेनकटाक्षयितुं विशालत्वं । महाबलौ पुण्डरीकाक्षाविति बलंप्रदइर्य भयंजनयित्वा “ जितंतेपुण्डरीकाक्ष ?' इतिस्तुतिप्रसन्ननेत्रतांप्रकाशयति । सुकुमार पुण्डरीकविशालाक्षाविति नयनपुष्पबाणवंत्त्वमुक्तं अरविन्दस्यमदनबाणखात् । तेनश्शूर्पणखामनोदारकखंव्यज्यते । चीरकृष्णाजिनांबरौ आभरणरहितावेव मां मन्मथपीडितां कृत्वाव्यथयत इयमधिकमनोज्ञावल्कलेनापि' कालिदासेन । अतश्चीरकृष्णाजिनधारणेन तयोस्सैौन्दर्य न्यूनतांनैति । किंतु तत्तारुण्यादिगुणसमुदायरञ्जितमिदंचीरं रामशरीरसं निकर्षेणसर्वस्यापिहृदयाकर्षकंसत् “ रूपंसंहननंलक्ष्मींसौकुमार्यसुवेषताम् । ददृशुर्विस्मिताकारारामस्यवनवासिनः' इति खरूपः ध्यानपराणामिदमेव हृदयग्राहकंभवति । द्वितीययोजनायां तरुणौ “ऊनषोडशवर्षः नयुद्धयोग्यतामस्यपश्यामि' इत्याद्युक्तरीत्या युद्धायोग्यौ । यद्वा विषयप्रवणौ नतुयुद्धप्रवणौ । रूपसंपन्नौ “ कन्याकामयतेरूपं' इतिरूपेण वनिताजनानुरागजनकसौन्दर्य वन्तौ नतुपौरुषज्ञापकपराक्रमसंपन्नौ ॥ केवलमाकारसुन्दरौ नखन्तस्सारवन्तौ। अत्रहेतुः सुकुमारौ श्रीमत्कुमारतया श्रमासहनौ भवदीयरक्तलोचननिरीक्षणासहावत्युप्रभवदायुधनिपातंकथंसहेतां महाऽबलौ अत्यन्ताबलौ । स्त्रीनिमित्तंराज्यस्यागेनतयोर्बलंदृष्ट । यद्वा महतीरक्षणीया अबला ययोस्तौ । प्रतिबन्धकीभूताऽबलाचास्तीत्यर्थः । पुण्डरीकविशालाक्षौ भाविकार्यापरिज्ञानेन कर्ण नासच्छेदःकृतः इतःपरंकिं भविष्यतीति भयेन निर्निमेषेणप्रफुलनेत्रौ दैन्येनशीतायमाननेत्रौवा खस्थानसामथ्र्येपि जलादपनीत पुण्डरीकवदन्यत्रासामथ्र्यलोचनेनप्रकाशितं । खयमशक्तखेप्यैश्वर्यादिसंपत्तौप्रबलौ भवतः साचनेत्याह-चीरकृष्णाजिनांबरौ। वन्नाभावेन दारुचर्म मृगचर्मच वसानैौ । अतोद्रव्यसाध्यसेनासंपादनं कथमित्यर्थः । यद्वा आच्छादनमेकजातीयमपिन । किंतु स्थावरेणैकंदत्तं जङ्गमेनैकंदत्तमिति । तृतीययोजनायांतु तरुणैः “ ऊनषोडशवर्षः–’ इत्युक्तरीत्या अनतिबालावनतिवृद्धौच । यौवनेविजिगीघूणामितिवत् युद्धेनहस्तकण्डूनिरसनंकर्तुमिच्छन्तौ । रूपसंपन्नौ वीररसाभिव्यञ्जकसंहननविशेषौ । “सिंहोरस्कंमहा बाहुं' इतिवत् संनिवेशदर्शनेनशत्रवः पलायन्ते । रूप्यते अनेनेतिव्युत्पत्त्या रूपशब्दोसाधारणनिरतिशयरूपविशेषवाची “नावि जित्यनिवर्तते ?' इति “ यशसचैकभाजनं ?' इतिचबाल्यादारभ्य सुबाहुप्रभृतिनिरसनेनैतावत्पर्यन्तंप्रसिद्धापदानौ । सुकुमारौ अनायासेनशत्रुनिरासकौ । पौरुषदर्शनेहृदयग्राहिखव पसौकुमार्ययोरपि हृदयग्राहिलखं । महाबलौ “ सदेवगन्धर्वमनुष्यपन्नगंजग त्सशैलंपरिवर्तयाम्यहम् ।” “ सागरमेखलां । महींदहतिकोपेन ?' इत्याद्युक्तरीत्याप्रसिद्धबलयुक्तौ । बलशब्देनबाहुबलंमनोबल मुपायबलंचोच्यते । पुण्डरीकविशालाक्षौ अतिसङ्कटवनसंचारेप्यम्लाननेत्रौ । एतेन युद्धेअश्रमावितिज्ञायते । युद्धादिकालेपि शत्रुष्वलक्ष्यबुद्धयानेत्रविकारादिरहितौ “प्रीतिविस्फुरितेक्षणं” इतिवत् शत्रुदर्शनेप्युत्तरोत्तरमुत्साहेनातिविस्तृतनेत्रौ । चीरकृष्णा जिनांबरौ सर्वदायुद्धसंनाहसूचकवस्रबन्धादियुक्तौ । यद्वा मृगयाशीलतया तदुचितकृष्णाजिनदारुपटकछुकधरौ । “सत्येनलो काञ्जयति' इत्युक्तरीत्या तदुचितवेषव्यापारवत्वंप्रसिद्धं । महाबलावित्यनेन खरोक्तवीरालापाननादृत्याजेयत्वंसमर्थितं ॥ १४ ॥