सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १९] ४४ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एकोनविंशः सर्गः ॥ १९ ॥ खरेण शूर्पणखांप्रतिद्वैरूप्यकारिजनप्रश्ने तयातंप्रति रामवृत्तान्तकथनपूर्वकंतचोदनयालक्ष्मणेनस्वस्यवैरूप्यकरणोक्तिः ॥ १ ॥ खरेण रामलक्ष्मणवधंचोदितैश्चतुर्दशभीराक्षसैः शूर्पणखयासह रामाश्रमाभिगमनम् ॥ २ ॥ तां तैथा पतितां दृष्ट्र विरूपां शोणितोक्षिताम् । भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः ॥ १ ॥ उत्तिष्ठ तावदाख्याहि प्रमोहं जहि संभ्रमम् ॥ व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ।। २ ।। कैः कृष्णसर्पमासीनमाशीविषमनागसम् ॥ तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ।। ३ ।। कैः कालपाशमासज्य कण्ठे मोहान्न बुध्यते । यस्त्वामद्य समासाद्य पीतवान्विषमुत्तमम् ॥ ४ ॥ बलविक्रमसंपन्ना कामगा कामरूपिणी । इमामवस्थां नीता त्वं केनान्तकसमा गता ।। ५ ।। देवगन्धर्वभूतानामृषीणां च महात्मनाम् ॥ कोयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ ६ ॥ न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ७ ॥ तेन मूच्छिता व्याप्ता । राघवं वनमागतं शशंस आ-|निघण्टुः । ईकारान्तोष्याशीशब्दोस्ति । तुदति व्यथ त्मविरूपणंच सर्व शशंस समूलं शशंसेत्यर्थः । खरस्य |यति। अभिसमापन्ने आभिमुख्येनागतमिति शीघ्रप्रती भगिनी सपत्रीमातृपुत्रत्वान्मातृष्वसेयत्वाचेति पूर्वमु-|कारमूलं । अङ्गुल्यग्रेण लीलयेति प्रभावानभिज्ञत्वो पपादितं ।। २६ ।। इति श्रीगोविन्दराजविरचिते |क्तिः । अनेनस्वस्यलीलया सद्य:प्रतीकारसामथ्र्य द्योतिः श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड- | तं ।। ३ । पुनरपि खमहिमानं प्रकटयञ्शूर्पणखां व्याख्याने अष्टादशः सर्गः ॥ १८ ॥ चाश्वासयन्पृच्छति-क: कालेति । यः कण्ठे काल पाशं मृत्युपाशं । अासज्य आबध्य । न बुध्यते उत्त अर्थ खरवधमूलभूत:खरक्रोध उच्यते एकोनविंशे। |रक्षणे खमरणं न जानातीत्यर्थः । यश्च त्वां आसाद्य भगिनीं ज्येष्ठां ॥ १ ॥ प्रमोहो विसंज्ञता । संभ्रमञ्चि- | प्राप्य । उत्तमं विषं कालकूटं पीतवान् स क इत्यन्वयः । ताप्रतिष्ठा । एवंरूपा यथा भवसि तथा विरूपितेत्यः | अत्र आसादनशब्देन विरूपकरणमुच्यते । त्वदासाद्न थैः ।। २ । उत्तरकाल एवापकर्तुरनिष्टावासिंसूचय- | रूपं विषमित्यर्थः ।। ४ । अथ विस्मयेन पृच्छति न्पृच्छति-क इति । कृष्णेयमोघविषत्वव्यञ्जनाय । | बलेति । इतो गता त्वं केनमामवस्थां नीतेत्यन्वयः॥५ ॥ आसीनं निश्चलमित्यर्थः । आशिषि दंष्ट्रायां विषं |देवेत्यादि । निर्धारेण षष्ठी । देवादीनां मध्ये '। अयं यस्येति सर्पविशेषणं । पृषोदरादित्वात्सकारलोप । | एतादृशकार्यकर्ता कः एवं विरूपां चकार ।। ६ ।।

  • आशीरुरगदंष्ट्रायां प्रियवाक्याभिषङ्गयोः ? इति । खनिश्चयमाह-नहीति । अत्रतमित्यध्याहायै । तस्य

कमासकौ' इत्युत्तेर्मार्गशुकैकादश्यांत्रयोदशारंभ । अतएवपादाउर्त्त-“ तत्र तु द्वादशाब्दानि रामस्य अतिचक्रमुः । कस्मिन् विदथ काले तु राक्षसी कामरूपिणी । तत्र शूर्पणखा भेजे राघवं रावणानुजा” इतिकेचित् । अन्येतु त्रयोदशेकिञ्चिदवशिष्टश्शूर्प णखागमनं ततोमाघेसीताहरणमित्याहुः । भारतेयुधिष्ठिरवनवासस्याधिकमासंगृहीत्वाऽर्वागेवसमाप्तः । “पञ्चमेपञ्चमेवर्षेद्वैौमासावु पजायतः । एषामभ्यधिकामासाःपञ्चद्वाट्शक्षपाः। त्रयोदशानांवर्षाणामितिमेवर्ततेमतिः' इतिभीष्मेणोक्तत्वात्तद्रीत्याऽत्रापितथै वोचितमितिपूर्वव्याख्यैवयुक्तेतिममभाति । यत्तुतत्रत्रयोदशाब्दानिरामस्यअतिचक्रमुरितिपापाठःकचित् तत्रापिप्रवेशमात्रेणतद तिक्रमव्यवहारः । यथान्येतु वादिनामर्धावस्थितौतच्यवहारइतिबोध्यं । प्रचुरतुद्वादशाब्दानीत्येवपाठः ॥ टीका० सर्गफलं कर्णनासापहारंचञ्श्रृण्वतांपठतामपि । नजातुमानभङ्गस्याद्रघुनाथप्रसादतः ।' इतिस्कान्दे ॥२६॥ इत्यष्टादशस्सर्गः ॥ १८ ॥ ती० बलंआत्मशक्तिः । विक्रमः पराभिभवनसामथ्यै ॥ ५ ॥ ती० अमरेष्विति । अत्रमहेन्द्रशब्दोविशेष्यं । पाकशासन [पा० ] १ क. ख. ग. तदा. २ ग. क्रोधसंरक्तः. ख. कोपसंतप्तः. ३ व्यक्तमाख्याहील्यर्धमारभ्यदेवगन्धर्वभूतानामित्यर्ध पर्यन्तंविद्यमानानामष्टानामधानांपैौर्वापर्ये च. छ. ज. अ. पुस्तकेषु. यस्लामद्य. बलविक्रमसंपन्ना. इमामवस्थां. देवगन्धर्व व्यक्तमाख्याहेि. कःकृष्णसर्प. तुदत्यभि. कःकालपाशै. एवंक्रमेणदृश्यते. ४ ड. छ. रूपविरूपिता.५ घ. कृतान्तसममापन्न. ६ व छ. जे. झ. अ. ट. कालपाशंसमासज्य. ७ क. ख. घ. मता. ८ ख. सुमहात्मनां. ९ क-ट. महावीर्यस्खांविरूपां. १० क ग. ड-ट. अमरेषु