सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ॥ तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ॥ २१ ॥ अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ।। ऐष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ।। औदार्येणावगच्छामि निधानं तपसामिमम् ॥ २२ ॥ एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् ॥ जैग्राह परमप्रीतस्तस्य पादौ परंतपः ।। ।। २३ अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः।। सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥२४॥ अँतिजग्राह काकुत्स्थमर्चयित्वाऽऽसनोदकैः ॥ कुंशलप्रश्मुक्त्वा च ह्यस्यतामिति चाब्रवीत् ॥२५॥ अ'ि हुत्वा प्रदायाध्र्यमतिथीन्प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ।। २६ । प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः । उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ।। २७ ।। औ िहुत्वा प्रदायाध्यैर्मतिथिं प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपखी समुदाचरन् । दुःसाक्षीव परे लोके खानि मांसानि भक्षयेत् ॥ २८ ॥ राजा सर्वस्य लोकस्य धर्मचारी महारथः । पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः ॥ २९ ॥ उपास्योपासकयोरुभयोरपि निर्देशो नविरुध्यते । यद्वा |लादिकं ददौ ॥ २६ ॥ स्वयं प्रथममुपविश्य आसीनं उपासनं समीपावस्थानं नत्वाराधनं । धर्ममाराधयि- | राममुवाच ।। २७ । अयं रामव्याजेन सीतां प्रत्युप ष्णव इत्युक्तः । धर्मस्याराधनं परिपालनमेव । २० ॥ |देशः । धर्मकोविदमित्युक्तस्य रामस्य हि नेदं वक्तव्यं । अभिनिष्पतत् अभ्युत्थानं कृतवान् अडभावआषेः । | अतएव सीता रावणं सत्करिष्यति । अन्यथा समुदा मुनीनामग्रतः स्थितमिति शेषः ।। २१ । औदार्येण |दुःसाक्षी चरन् होममतिथिसत्कारं चकुर्वन्नित्यर्थः । तेजोविशेषरूपौन्नत्येन । इममवगच्छामि अगस्यत्वे कूटसाक्षी ।। २८ । भवांस्तु विशिष्टातिथिरित्याह-- नेति शेषः । इति वचनमब्रवीदित्यन्व ।। २२ ।। राजेति । राजपक्षे स्पष्टोर्थः । तत्त्वार्थस्तु सर्वस्य अगस्त्यं उद्दिश्येति शेषः ॥ २३ । रामः अभिवाद्य रामस्तस्थावित्यन्वयः ।। । राजा स्वामी । * पतिं विश्वस्य २४ । प्रतिजग्राह अतिथि- | लोकस्य भुवनत्रयस्य वेनेति शेषः । उदकानि पाद्यानि ॥ २५ ॥ तस्मि- इति श्रुतेः । अतएव लोकस्य पूजनीयः कर्मभिरारा न्नासीने अन्नेि हुत्वा वैश्वदेवं कृत्वा । अध्यै | तेभ्यः ध्यः। “इष्टापूर्त बहुधा जातं जायमानं विश्धं बिभर्ति दत्त्वा अतिथीन्तान् प्रतिपूज्य आचमनीयपुष्पादिभि: |भुवनस्य नाभिः ? इति श्रुतेः । मान्यः मुक्तये योगि पूजयित्वा । वानप्रस्थेन धर्मेण सिद्धं भोजनं कन्दमू- | भिश्चिन्त्यः । प्रियातिथिः लौकिकातिथिभ्यो विलक्ष पूजास्थाने एतावतांदेवानां पूजाऽऽवश्यकीतिसूचितं ॥ २० ॥ ती० योगरूढिभेदेन रामशब्दस्यापेौनरुक्तयं ॥ स०.स आरामः उपवनंयस्यसः तदारामः । अतो नपुनरुक्तिः । शि० आराम: सर्वाभिरामदाता । रामः ॥ २४ ॥ ति० आसीनं पश्चादासीनमित्यर्थइतिप्राञ्चः । ममतुभाति प्रथममिति भोजनं ददावित्यनेनान्वेति । अथ उपविश्य । अतिथिपूजा व्यग्रतया तावत्पर्यन्तमनुपवेशनमिति ॥ २७ ॥ ती० ननु निरपेक्षेण पूजनीयो न क्षत्रियः । कथं किमर्थे पूजितइत्याशङ्कायां वानप्रस्थधर्मइति मयैवमनुष्ठितं नान्यथेति समाधित्सुराह--अन्यथेति । तपखी वानप्रस्थः । अन्यथासमुदाचरन् पूज्यपूजाति क्रमंकुर्वन् परेलोके खानिमांसानिभक्षयेत् । किंच दुस्साक्षी कूटसाक्ष्यपि परलोके खानिमांसानिभक्षयेत् । अतः प्रत्यवायपरि हाराय त्वां पूजयामील्यर्थः । सं० ब्राह्मणैः क्षत्रियपूजा न कार्येत्यतो धर्मखरूपनिरूपणव्याजेनातिथिमात्रस्य पूज्यत्वं सूचय ति—अन्यथेति । परेलोके यमलोके ॥२८ ॥ ती० वस्तुतस्तु सर्वस्यलोकस्य ब्रह्माण्डस्य राजा प्रभुः । तथापि धर्मचारी लो [ पा० ] १ ड. झ. अ. ट. दीप्ततेजसं. २ क. च. ज. रामो. ग. धीरो. ३ ड. झ. ट. बहिर्लक्ष्मण. ४ ग. मुनिसत्तमः ५ च. छ. ज. अ. तपसोराशिमुत्तमं. क. तपसोराशिमव्ययं. ड. झ. निधानंतपसामिदं. ट, निदानंतपसामिदै. ख. निधानं तपसामिव. ६ ड. झ. ट. जग्राहापततस्तस्यपादौचरघुनन्दनः. ७ ग. ड—ट, प्रतिगृह्यच. क. प्रतिगृह्यतुतंवीरं . ८ ख. कुशलं - प्रश्रयिखा. ९ क. च. छ. ज. मुक्खातु. १० क. ख. ग. ड ट. आस्यतामिति. ११ ड—ट. सोब्रवीत, १२ इदमधे क. ख छ-ट पुस्तकेषुनदृश्यते, १३ ध. मतिथीन्प्रति

। ?