सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ व्यक्तं सां भक्षिता बाला राक्षसैः पिशिताशनैः ॥ विभज्याङ्गानि सर्वाणि मयाविरहिता प्रिया ॥३०॥ नूनं तच्छुभदन्तोष्ठं सुनासं चारुकुण्डलम् ॥ पूर्णचैन्द्रमिव ग्रस्तं मुखं निष्प्रभतां गतम् ॥ ३१ ॥ सा हि चम्पकवर्णाभा ग्रीवा वेर्येशोभिता। कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ।॥३२॥ नूनं विक्षिप्यमाणौ तौ बाहू पलुवकोमलौ ॥ भक्षितौ वेपमानाग्रौ सहँस्ताभरणाङ्गदौ ॥ ३३ ॥ मया विरहिता बाला रक्षसां भक्षणाय वै ।। साँथेनेव परित्यक्ता भक्षिता बहुबान्धवा ।। ३४ ।। हा लक्ष्मण महाबाहो पश्यसि त्वं मियां कचित् ॥ हा प्रिये क गता भद्रे हा सीतेति पुनःपुनः ॥३५॥ इत्येवं विलपन्नामः परिधावन्वनाद्वनम् । कचिदुद्धमते वेगात्कचिद्विभ्रमते बलात् ।। कचिन्मत्त इवाभाति कान्तान्वेषणतत्परः ।। ३६ ।। स वनानि नदीः शैलान्गिरिप्रस्रवणानि च ॥ काननानि च वेगेन भ्रमत्यपरिसंस्थितः ॥ ३७ ॥ तथा स गत्वा विपुलं महद्वनं परीत्य सर्व त्वथ मैथिलीं प्रति । अॅनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षष्टितमः सर्गः ॥ ६० । नूनं ।। २९। एतदेव द्रढयति-व्यक्तमिति ।। ३० । । ति । कचित्लतादौ। बलात् सादृश्यबलात्। विभ्रमते वक्ष्यमाणदशामनुसंधाय प्रलपति-नूनमिति । पूर्ण- | तत्प्रतीतिभ्रमं लभत । मत्त इवाभाति मत्तवत्परिभ्र चन्द्रमिव ग्रस्तं राहुग्रस्तं पूर्णचन्द्रमिव स्थितमित्यर्थः । |मतीत्यर्थः ॥ ३६ ॥ सुगमानि वनानि । दुर्गमाणि एवंभूतं मुखं निष्प्रभतां गतं। नूनमित्यन्वय ॥ ॥ |काननानि। िगिरेरुदूतानिप्रस्रवणानि गिरिप्रस्रवणानि। ३१ प्रैवेयकं कण्ठभूषणं । या उक्तविशेषणा ग्रीवा सा |** उत्सः प्रस्रवणं वारिप्रवाहः ?' इत्यमरः । अपरि भक्षिता भवेदित्यन्वय ।। ३२ । हस्ताभरणं कटकं | संस्थित: अप्रतिष्ठितः ।। ३७ । सरामः तथा कचि ३३ । भक्षणाय विरहितासीदिति पूर्वाधेऽन्वयः । |दुद्धमत इत्यादिरीत्या । विपुलं विशालं महत् निरन्त सार्थेन पथिकसमुदायेन ॥ ॥ लक्ष्मणमामब्रय | रं । वनं गत्वा सर्व वनस्यसर्वप्रदेशं परीत्य पुनःपुन ३४ पृच्छति-हा लक्ष्मणेति । पश्यसि पश्यसिकिं । हा | श्चरित्वा अथ मैथिलीं प्रति मैथिलीलाभं प्रति । सीत इति वक्तव्ये हा सीतेति सन्धिरार्षः । इतिकर- | अनिष्ठिताश: अनिष्पन्नाशः सन् । पुनरपि प्रियाया णस्य सर्गारम्भस्थेन विललापेत्यनेनान्वयः ।। ३५ ॥ |मार्गणे परमं परिश्रमं चकार ।। ३८।। इति श्रीगोवि इत्येवमिति सार्धश्लोक एकान्वयः । प्रथमार्ध पूर्वानु-|न्द्राजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने वादरूपं । कवित् अधिष्ठाने सादृश्याभावेपि वेगात् | आरण्यकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥ शोकवेगादेव । उद्भमते सीताप्रतीतिरूपं भ्रमं प्राप्तो- । शि० आविरहिता आविभिः खजनरूपरक्षकैः रहिता शून्यासात्वं राक्षसैर्यदिभक्षिता तर्हि अङ्गानि राक्षसावयवान् विभज्य भङ्क्त्वा मय मां प्रामुहि ॥ ३० ॥ इतिषष्टितमस् [पा० ] १ ग. विभिन्द्याङ्गानि. , २ क. ग. टु ट. शुभकुण्डल. ३ क. ख. ग. च. ज ट. चन्द्रनिभं. ४ ड. झ ट. वेयकोविता. ५ ख. बलातू. ६ च.छ. ज. अ. सहस्राभरणैौगतौ. ७ ग. सावनेस्मिन्परित्यक्ता. क. सावनेस्मिन्परिक्षिप्ता ख. सावनेऽस्मिन्परिभ्रष्टा. ८ क. ख. ड.-ट. पश्यसे. ९ ख. पर्यधावत्. ११० च. छ. ज. अ. भ्रमन्विपरि. ११ ड. झ. ट तदा. “१२ च, छ. ज. अ. अधिष्ठिताशाः