सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीमद्वाल्मीकिरामायणम् । वृक्षादृक्षं प्रधावन्स गिरेरैश्चाद्रिं नदान्नदीम् ॥ बैभूव विलपत्रामः शैोकपङ्कार्णवाप्तः ॥ ११ ॥ अपि कचित्त्वया दृष्टा सा कदैम्बप्रिया प्रिया। कदम्बयदि जानीषे शंस सीतां शुभाननाम् ॥१२॥ स्निग्धपलुवसंकाशा पीतकौशेयवाँसिनी । शंसस्ख यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥ १३ ॥ अथवाऽर्जुन शंसं त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता 'भीरुर्यदि जीवति वा न वा ॥१४॥ ककुभः कंकुभोरूं तां व्यक्तं जानाति मैथिलीम्। यथा पलुवपुष्पाढ्यो भाति ह्यष वनस्पतिः॥१५॥ भ्रमरैरुपगीतश्च यथा दुमवरो ह्ययम् । एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ।। १६ ।। अशोक शोकापनुद शोकोपहतचेतसम् । त्वन्नामानं कुरु क्षिप्रै प्रियंॉसंदर्शनेन माम् ॥ १७ ॥ यदि ताल त्वया दृष्टा पकतलिफलस्तनी । कथयस्व वरारोहां कारुण्यं यदि ते मयि ।। १८ ।। {{ [ आरण्यकाण्डम् ३ क्ष्यतेत्यर्थः ॥ १० ॥ नदात् पश्चिमप्रवाहात् । शोक- | तज्ज्ञानं संभावयति-ककुभ इति । ककुभोऽर्जुन पङ्कार्णवाप्लुतो बभूव ।। ११ । अथ शोकमोहातिरे- | विशेष स च स्रीणामूरुतुल्यो भवति अत एवमु केणाचेतनेषु चेतनबुद्धया तान्प्रतिभाषते-अपीत्या- | च्यते-कुकुभोरूमेिति । केचित्करभोरूमिति वदन्ति दिना । कदम्बानि कदम्बपुष्पाणि प्रियाणि यस्याः सा | तत्प्रकृतशैलीविरुद्धम् । कदम्ब कदम्बप्रिया बिल्व कदम्बप्रिया । प्रिया मत्कान्ता । अपिः प्रश्रे । एवं | बिल्वोपमस्तनीयेवं द्युच्यते । ज्ञाने हेतुमाह-यथेति। प्रश्रेऽपि प्रतिवचनादानमनाद्रकृतमिति मत्वाह - | अनेन परिचयसंभावनोक्ता । जानाति कथंनकथयती कदम्बेति । शुभाननामिति चिह्नकीर्तनं । कदम्बप्रिये - त्यर्थसिद्धं । एवमुत्तरत्रापि श्रोके द्रष्टव्यं ॥१५॥ उप | त्यनन दर्शनसंभावनोच्यते ।। १२ । स्निग्धपलवसं- | । यथा येन समीपे गीत: कृतवेदघोष इति ध्वन्यते काशेत्यनेन कोमलाङ्गित्वमुक्तं । बिल्वोपमस्तनीत्यनेन | कारणेन । एवंभूतो द्रुमवरोऽयं । कारणेनमन्ये तन्न पद्मिनीजातिरुक्ता । तदुक्तं रतिरहस्ये पद्मिनीलक्षणे स्तनयुगमपि यस्याः श्रीफलश्रीविडम्बि ? इतःि |एष जानातीतिलोक: ।।१६।। स्ववचनकरणाय स्तौति । १३ । कथयतीत्य बिल्वेनानुक्तौ अयं मत्सरान्न -|-शोकापनुदेति । पचाद्यच् । गुणाभाव आर्षः । र्जुनवृक्षं पृच्छति । यदि ज्ञातं यदीत्यर्थः । । १४ । | त्वन्नामानं कुरु अशोकं कुरु । संदर्शनेन ज्ञापनेन । प्रतिवचनादानेनायं न जानातीति मत्वा वृक्षान्तरे | शोकनिवृत्त्यर्थ प्रियां संदर्शयेत्यर्थः ।॥१७॥ पकतालेति त्मन्सीताकृतानिव्यसनानीश्वरस्य । सवैनआत्मात्मवतामधीश्वरः:सक्तत्रिलोक्यांभगवान्वासुदेवः । नत्रीकृतंकश्मलमश्रुवीतनलक्ष्म णैचापिविहातुमिच्छति । 'इति । तथाचस्कान्दे उमासंहितायां देवान्प्रतिविष्णुवचनं–“अहंदाशरथिर्भूत्वा हन्मिरावणमाहवे । श्रीमद्रामावतारेऽस्मिन्नज्ञवत्क्रियतेमया । तत्रशङ्कानकर्तव्यासर्वज्ञेनापिमायया । मन्मायामोहितंरक्षो मनुष्यंमामवेक्ष्यति । अन्य थातस्यसानूनं नभवेद्यत्रकुत्रचित्'इति । किंच बहुविधदुःखप्रलापस्यदेहादावात्मबुद्धिपूर्वकखात्तदुद्वेरज्ञानमूलकत्वात् खकृतली लाश्रवणद्वारासर्वलोकानांमुक्तिप्रदानाय । नृपरूपणावतीर्णस्यसचिदानन्दघनविग्रहस्यपरमात्मनः श्रीरामस्यमायाधिष्ठातुःपरमेश्वर स्यभृगुशापादिनाप्यज्ञानगन्धोप्यस्तीतिवचुकुमशक्यखादेतद्विधविलापादिकंसर्वश्रीरामेणलोकशिक्षार्थमेवकृतमितिवेदितव्यं । अन्य त्राप्येतादृशस्थलेष्वेवमेवाऽर्थोऽनुसन्धेयः॥१०॥ नदीनदं नदीसंबन्धिनंनदं । जातावेकवचनं । नाराइतिलोकप्रसिद्धं । नदाः पश्चि मप्रवाहाइति कतकः । पश्चिमप्रवाहाया अपिनर्मदायानदत्वव्यवहाराभावाचिन्त्यंतत् ॥ स० नद्यश्चनदाश्चतेषांसमाहारः । “जाति रप्राणिनां' इत्येकवद्भावोवा । नदीसहितश्चासौनदश्चतिवा ॥ ११ ॥ ति० उपसमीपेगीतः क्रियमाणझङ्कारइत्यर्थः । तथा दुमव रोह्यसीतिस्तैौति । ततउत्तरमलब्ध्वाऽन्यंप्रल्याह--एषइति । तत्प्रियत्वात्तज्ज्ञेयखसंभावना ॥ १६ ॥ तनि० शोकोयस्मान्नभव तिस अशोकइतिव्युत्पत्तिमभिप्रेत्यशोकापनुदेत्युक्ति । खन्नामानं शोकरहितमित्यर्थ ॥ ॥ १७ [पा०] १ ड. झ. अ. ट. गिरीश्चापिनदीनदं. २ क. ड. झ. ट. बभ्रामविलपत्रामः.च. ज. ज. बभ्रामविलपन्दीनः. ३ क ख. शोकार्णवपरितः. ४ ग. ड. झ. अ. ट, आस्तिकचित्. ५ च. ज. अ. कदंबवनप्रिया. क. ख. कदम्बप्रियामम. ६ ग ट. सकाशा व. ज ट. वासिनीं. ८ ड. झ. यदिसा ट. तन्वीयदि. क. सीतायदि. ११ ख. ग. ध. करभोरूं. १२ ख –ट. लतापहलव. १३ ड .-ट. तथादुमवरोह्यसि. १४ ट हृतचेतनं. ड. झ. हृतचेतनं. १५ ग. च, छ. ज. अ. संदर्शनाद्धिमां. १६ क. ग. ङ, झ. ट. तालोपमस्तनी