सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १७३ स तानि शरजालानि गृध्रः पत्ररथेश्वरः ॥ जटायुः प्रतिजग्राह रावणास्राणि संयुगे ॥ ६ ॥ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः । चकार बहुधा गात्रे व्रणान्पतगसत्तमः ।। ७ ।। अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान् ॥ मृत्युदण्डनिभान्घोराञ्शत्रुमर्दनकाङ्कया ॥ ८ ॥ स तैर्वाणैर्महावीर्यः पूर्णमुतैरजिह्मगैः ॥ बिभेद निशितैस्तीक्ष्णैर्गुधं घोरैः शिलीमुखैः ॥ ९ ॥ रौक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् । अचिन्तयित्वा तान्बाणात्राक्षसं समभिद्रवत् । ततोस्य सशरं चापं मुक्तामणिविभूषितम् ।। चरणाभ्यां महातेजा बभञ्ज पैतगेश्वरः ॥ ११ ॥ ततोन्यद्धनुरादाय रावणः क्रोधमूच्छितः ॥ ववर्ष शरवर्षाणि शतशोथ सहस्रशः ॥ १२ ॥ शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमुपसंप्राप्तः पंक्षीव प्रबभौ तदा ॥१३॥ स तानि शैरवर्षाणि पक्षाभ्यां च विधूय च ।। चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ।। १४।। तचान्निसदृशं दीप्त रावणस्य शैरावरम् । पक्षाभ्यां स महँवीर्यो व्याधुनोत्पतगेश्वरः ।। १५ ।। काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान् ॥ तांश्चास्य जवसंपन्नाञ्जघान समरे बली ।। १६ ।। वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् । मैणिहेमविचित्राङ्गं बैभञ्ज च महारथम् ॥ १७ ॥ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह ॥ पातयामास वेगेन ग्राहिभी राक्षसैः सह ।। १८ ।। सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः ॥ पुंनव्र्यपाहरच्छीमान्पक्षिराजो महाबलः ॥ १९ ॥ से भग्रधन्वा विरथो हताश्वो हतसारथिः । अङ्गेनादाय वैदेहीं पपात भुवि रावणः ।। २० ।। दृष्टा निपतितं भूमौ रावणं भयवाहनम् ॥ साधुसाध्विति भूतानि गृध्रराजमपूजयन् ॥ २१ ॥ र्णिभिः अङ्कशाग्रशरैः ॥५॥ पत्ररथेश्वरः पक्षीश्वरः। | णाभ्यां धनुर्बभञ्ज चेत्यन्वयः ।।१४। शरावरं कवचं प्रतिजग्राह सेहे । रावणास्राणि रावणप्रयुक्तास्राणि |पक्षाभ्यां पक्षवातेन । व्याधुनोत् प्राच्यावयत् ।। १५॥ ॥ ६ ॥ तस्य रावणस्य गात्रे ॥ ७ ॥ मार्गणान् | काश्चनोरश्छदान् स्वर्णमयकवचयक्तान् । “उरश्छदः बाणान् ॥ आकर्णाकृष्टं | ८ ॥ पूर्ण यथा तथा मुक्तः कङ्कटको जागरः कवचोस्त्रियां' इत्यमरः । बली अजिह्मगैः ऋजुगामिभिः । निशितैः शाणोलीद्वैः । अतएव तीक्ष्णैः घोरैः भयङ्करैः । शिलीमुखैः शिली जटायुः ।। १६ । त्रिवेणुः युगन्धरः । कामं यथेच्छं शल्यं मुखे येषां तैः बाणैः । गृध्र बिभेद् ।। ९ । स गच्छतीति कामगं ।। १७ ॥ ग्राहिभिः छत्रचामरा मभिद्रवत् समभ्यद्रवत् ।। १० ॥ सशरं संहितशरं |दिग्राहकैः । “नन्दिग्रहि-'इत्यादिना णिनिः ॥१८॥ ॥ ११ ॥ क्रोधमूर्छितः क्रोधेन व्याप्तः ।। १२ ।।|व्यपाहरत् खण्डितवान् । पुनरित्यनेन छत्रादिखण्डनं आवारितः आसमन्ताद्याप्तः । कुलायं नीडं । प्राप्तः | तुण्डेनेति सूच्यते ।। १९ । भग्रधन्वा “धनुषश्च पक्षीव बभौ ।। १३। तानि च पक्षाभ्यां विधूय चर- ) इत्यनङ् ।। २० । अपूजयन् मनसेति शेष नालीकशब्दः । शरविशेषस्तदर्थः ॥ ५ ॥ ति० रावणास्राणिरावणक्षिप्तानीतिशरजालविशेषणं । अस्यतेरौणादिकस्रन् । रावणा स्तानीतिपाठतुसुगमएव ॥ ६ ॥ ती० बाणाजिह्मगशब्दौ गुणवचनौ । बाणयन्तिरोषयन्तिशत्रुमितिबाणाः ॥ ९ ॥ ति० शरासनमितिपाठे शरप्रक्षेपकारणं । तच द्वितीयंधनुश्च बभजेत्यन्वयः ॥ व्यधुनोत् कंपयतिस्म । रावणमितिशेषः ॥ १५ ॥ ति० अङ्कन कटिभागेन ॥ २ [ पा० ].१.ग. चवरणाभ्यामपोथयत्. २ च. छ. ज. न्विहगसत्तमः. ३ घ. कुद्धोदशग्रीवो. ४ ड.-ट. शत्रोर्निधन ५ ट. रावणरथे. ६ डः –ट. बाणांस्तान्. ७ ङ.-ट. पतगोत्तमः. ८ ग. ड.-ट. मभिसंप्राप्तः. ९ ड. झ. ट पक्षिवचबभौ. ख. ग. च. छ. ज. ज. पक्षीवसबभौ. १० ड. झ. ट. शरजालानि. ११ ग. घ. च. ज.-ट. तुविधूयह १२ ख. च. ज. शरासनं. १३ क ट. पक्षाभ्याच १४ ङ. झ. अ. ट. महातेजा १५ झ. व्यधुनोत्. १६ ड. झ ट. अथत्रिवेणु. १७ ड. झ. मणिसोपानचित्राङ्गं. १८ ख. च. छ. ज. अ. बभञ्जाथ. १९ घ. स्तस्य. २० ड. झ. ट. तुण्डेनच