सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५० ] मद्भोविन्दराजीयव्याख्यासमलंकृतम् स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥१७॥ यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि । शरीरस्य भवेत्खेदः कैस्तत्कर्म समाचरेत् ॥ १८ ॥ वैष्टिर्वर्षसहस्राणि मॅम जातस्य रावण ॥ पितृपैतामहं राज्यं यथावदनुतिष्ठतः ॥ १९ ॥ घृद्धोऽहं त्वं युवा धन्वी सैशरः कवची रथी । तैथाऽप्यादाय वैदेहीं कुशली नै गमिष्यसि ॥२ न शक्तस्त्वं बलाद्धर्तु वैदेहीं मम पश्यतः ॥ हेतुभिन्र्यायसंयुतैर्युवां वेदश्रुतीमिव ॥ २१ ॥ युध्यख यदि शूरोसि मुहूर्त तिष्ठ रावण ॥ शयिष्यसे हतो भूमौ यथा पूर्व खरस्तथा ॥ २२ ॥ असकृत्संयुगे येन निहता देवदानवाः । नचिराचीरवासास्त्वां रामो युधि वधिष्यति ॥ २३ ॥ १७१ नाशयिष्यतीति भावः । व्याजस्तुतिरलंकार । १६ प्रमाणभूतां श्रुतिमित्यर्थः । यथा वेदविदेप्रसरे पश्यति भार: भारद्रव्यं । नावसादयेत् न पीडयेत् । अनामयं सति हैतुकैः न्यायसिद्वैर्हेतुभिः श्रुतिः अन्यथा अन्य व्याध्यनुत्पाद्कं । अत्रापिपूर्वेवढ्द्याजस्तुति १७ ॥ |परा नेतुं न शक्यते तद्वदिति भाव अन्यपरार्थवा यत्कार्यं कृत्वा स्थितस्य न धर्मो भवेत् । कीर्तिः ऐश्व- | दादिव्यावृत्त्यर्थो वेदशब्दः । यथा तामन्यथा कुर्व यदिजनिता प्रथावा । न भवेत् । यशः भोगित्वकृत- |न्स्वयमेव विनश्यति न वेदश्रुतेः कापि हानिः । एवं प्रथावा । न भवेत् । प्रत्युत शरीरदुःखमेव भवेत् । | सीतामपहरंस्त्वमेव नशिष्यसि । न तु सीतायाः कापि तत्कर्म कः समाचरेत् । मूढ एवाचरेत् । तथाविध- | हानिरित्याकूतं । यथा वेदविद्ग्रेसरो वेदश्रुतिमन्यथा एवेति भावः ।॥१८॥ मयि वृद्ध- | नीय मानामवलोकयन् तदसहमानो यावच्छक्ति नि मा कृथा इत्याशयेनाह द्वाभ्यां । षष्टिर्वर्ष- | वर्तयति । तथाऽहमपि त्वया बलान्नीयमानामपि सहस्राणि गतानीति शेष जातस्येत्यनेन वयसा | सीतां यावच्छक्ति निवर्तयिष्यामीत्यर्थः ।। २१ । यदि जीर्णत्वमुच्यते । राज्यं यथावत् अनुतिष्ठतः पालयत | शूरोसि मुहूर्त तिष्ठ मा पलायस्व मयायुध्यस्व । युद्धे इत्यनेन कर्मणा जीर्णत्वमुक्तं । अहं धनुराद्युपकरणर-|मया हतस्त्वं पूर्वरामेण हतः खर इव भूमौ शयिष्य हेित: ।॥१९-२० एतदव दष्टान्तमुखन द्रढयात से । यद्वा यदि शूरोसिं तदा मया युध्यस्व । अथवा न शक्त इति । मम पश्यत: मयि पश्यति सति । सीतां |रामागमनपर्य न्तं मुहूते तिष्ठ तेन हतः शयिष्यस इति बलाद्धर्तु नशक्तः न समर्थः। कथमिव । न्यायसंसिद्वैः |यद्वा यदि शूरोसि मुहूर्त तिष्ठ स्थित्वा तेन युध्यस्व न्यायशास्रसंसिद्धेः । हेतुभिः अनुमानैः। ध्रुवां निश्चलां २२ । न केवलं खापराधप्रतीकारः किन्तु माण्यामिति यावत् वेदश्रुतीमिव |* देवानां दानवानां च सामान्यमधिदैवतं ? इत्यु वेदश्रुतिमिव । दीर्घ आर्षः । वेदयतीति वेद: । स्वत क्तस्य रामस्य स्वकीयापराधप्रतीकारोपि भविष्यती वा. रा. १०९ ति० मेवैदेहीं दशरथमित्रत्वान्ममस्नुषांवैदेहीमादाय नकुशलीगमिष्यसीत्यर्थः ॥२०॥ ती० यथा नसुरांपिबेदित्यादिकां धुवांनित्यां निरपेक्षलक्षणांश्रुति-सुरापेया द्रवद्रव्यखात्क्षीरवदित्यादिभिः न्यायसंयुतैः तर्कसहितैःहेतुभिः हर्तुबाधितुं पुमान्नशक्रेति । किंतु श्रयैवहेतवः कालात्ययापदिष्टाभवन्ति । तथैव हेतुशक्तिसमानमायाबलसंपन्नस्त्वं श्रुतिसदृशींसीतां हर्तुनशक्तः । किंतुतयैव नश्यसी त्यर्थः । स० न्याययुक्तै आपाततः । हेतुभिः हेत्वाभासै श्रुतीमित्यत्र दीर्घ आर्षः । यद्वा श्रुतिः क्तिन्प्रत्ययान्तोऽयं ततश्च “ कृदिकारात् इतिडीष् । शि० न्यायसंयुतैः न्याय्यखेनप्रतीयमानै: हेतुभिः नास्तिकादियुक्तिभिः ईश्वरोनास्ति अदृश्यखादित्यादिहेत्वाभासैः धुवां क्षित्यङ्करादिकंसकर्तृकं कार्यत्वादित्याद्यनुमानेन “यतोवाइमानिभूतानिजायन्ते' इत्यादिश ब्देनच “दृश्यतेत्वयाबुछद्या' इत्याद्युक्तया प्रत्यक्षेणच कप्यासंपुण्डरीकमिवेत्याद्युक्तयोपमानेनच सिद्धां । वेदश्रुतीं वेदानांसा मादीनां श्रुतयः तात्पर्यवृत्त्या यस्यांपरदेवतायां तामिव । दीर्घ आर्षः ॥ २१ स० नचिरात् अल्पकाले । ति० संयुगे रामेणेति [ पा०] १ ड. झ. ट. धुवं. २ घ. नतत्कर्म. ३ ड.--. षष्टिवर्प. ४ ख. ड.-टं. जांतस्यमम. ५ क. ख. ग. ड छ, झ. अ, ट. सरथःकवचीशरी. ६ ड. झ. ट. नचाप्यादायकुशलीवैदेहींमे. ख. नचाप्यादायवैदेहींकुशलीमे अ, मागमिष्यसि. ८ झ. दैत्य