सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । रामाय तु यथातत्त्वं जटायो हरणं मम ।। लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ पञ्चाशः सर्गः ॥ ५० ॥ सीतासमाक्रन्दनश्रवणात्स्वा पा दुबुद्धेनजटायुषासीतारावणयोर्दर्शनम् ॥ १ ॥ तथास्वनामकीर्तनादिपूर्वकंरावणंप्रति सीतामोचनयाचनेपितेनतदकरणे सगर्हणंसक्रोधंयुद्धायतत्प्रतिरोधनम् ॥ २ ॥ तं शब्दमवसुप्तस्तु जैटायुरथ शुश्रुवे । निरीक्ष्य रावणं क्षिप्रै वैदेहीं च ददर्श सः ॥ १ ॥ ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः । वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् ॥ २ ॥ दशग्रीव स्थितो धर्मे पुराणे सैत्यसंश्रयः ॥ [भ्रातस्त्वं निन्दितं कर्म कर्तु नार्हसि सांप्रतम् ] ॥ जटायुर्नाम नाम्राऽहं गृध्रराजो महाबलः ।। ३ ।। राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ॥ लोकानां च हिते युक्तो रामो दशरथात्मजः ।। ४ ।। तयैषा लोकनाथस्य धर्मपत्री यशस्विनी । सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥ ५ ॥ कथं राजा स्थितो धर्मे परदारान्परामृशेत् ।। रक्षणीया विशेषेण राजदारा महाबल ।। ६ ।। निवर्तय मतिं नीचां परदाराभिमर्शनात् । न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ।। यथाऽऽत्मनस्तथाऽन्येषां दैारा रक्ष्या विपश्चिता ॥ ७ ॥ जयावहः । दुर्मतिः कूटयोधी ॥ ४० ॥ तर्हि मया किं | समृद्धः । शुभां रावणस्य शोभनावहां ॥ २ । पुराणे कर्तव्यं तत्राह-रामाय त्विति । तत् अस्य दुर्जय- | सनातने । धर्मे दास्यवृत्तावित्यर्थः । स्थितः तदेकप त्वादेव हेतोः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते | रायणः । सत्यं * सत्यं ज्ञानमनन्तं ब्रह्म ?' इत्युक्तः श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड - | परमात्मा संश्रयः आलम्बनं यूस्य सः भगवदेकोपा व्याख्याने एकोनपञ्चाशः सर्ग ४९ |यनिष्ठ इत्यर्थः । नाम्रा जटायुर्नाम जटायुरिति प्रसि द्वः । तथाच मयि दासे स्थिते तव सीतापहरणं न अथ स्वामिविषये दासेन यावच्छक्ति शेषवृत्तिर- |युक्तमिति भावः ।। ३।। स्वस्वरूपमुक्त्वा स्वामिस्वरू वश्यं कर्तव्येत्यमुमथै लोके प्रवर्तयितुं जटायुवृत्तान्त-|पमाह-राजेति । महेन्द्रवरुणोपमत्वमेकदेशसाम्या मुपक्षिपति सर्गद्वयेन । अत्र प्रथमं जटायुः सान्त्व-|त् । सर्वलोकस्य राजा स्वामी भवतोपि स्वामीत्यर्थ नभत्र्सनाभ्यां रावणमनुकूलयितुमिच्छतीत्याह-तं |।। ४ । तथाच राजदारापहारो न युक्त इत्याह शब्दमित्यादिना । अवसुप्तः ईषत्सुप्तो जटायुः । | तस्येति । सहधर्मचारिणीति धर्मपत्रीशब्दार्थः ॥ ५ ॥ अथ सीतावचनानन्तरं । तं शब्दं शुश्रुवे । आत्मने- | मा भूत्तव रामे स्वामित्वबुद्धिः मनुष्यमात्रबुद्धिं राज पद्मार्षम् । ततः प्रथमं महाशरीरतया रावणं निरीक्ष्य | बुद्धिं वा कृत्वा सीतां परिहरेत्याह-कथमिति । राजा सः वैदेहीं ददर्श ॥ १ ॥ तीक्ष्णतुण्डः तीक्ष्णमुखः । | भवानिति शेषः ।। ६ । राजत्वबुद्धिस्तव रामे मा ‘वक्रास्ये वदनं तुण्डं' इत्यमरः । श्रीमान् कैङ्कर्यश्री |भूत् तथापि परदाराभिमर्शनं न कार्यमित्याह-निवर्त ति० अहं सत्यसंश्रवः सत्यप्रतिज्ञः । सीतारक्षणेऽहंसहायइत्युक्तत्वादितिभावः । नाम्राजटायुरिति प्रसिद्धः । अतो मत्सम क्षमीदृशंकर्म कर्तुनार्हसि । भ्रातरितिसामप्रयोगः । यद्येवंनत्यक्ष्यसि तदा सत्यप्रतिज्ञखान्मयासहयुद्धंभावीति दण्डप्रयोगश्वव्यङ्गयः ॥ ३ ॥ ती० रक्षणीयाविशेषेणराजदाराः इत्यनेन राजदारापहरणस्य गुरुतल्पसमत्वादितिभावः ॥ ६ ॥ [पा०] १ खमाख्यातव्यंविशेषतः. २ ग. जटायुरपि. ३ क. ग. घ. छ. झ. ठ. निरैक्षद्रावणं. ४ क. च. छ. ज अ. यशखिनीं. ५ ख. च. छ. ज. अ. संकाशः. झ. इशृङ्गाभ . ६ च. छ. ज. अ. खगेश्वरः. ७ ड. झ. ट. सल्यसंश्रचः, ८ इदमधे ड. इस. ट. पाठेषुदृश्यते. ९ ग. रक्ष्यादाराः, १० क. घ. विमर्शता. ड.-ट. विमृशेनात.