सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। १५५ द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् । अशक्यमुद्वेष्टुमैपायदर्शनं न्यमन्त्रयब्राह्मणवत्तैदाऽङ्गना ।। ३४ ।। इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्य प्रतिगृह्यतामिति ॥ इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३५ ॥ निमन्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपतीं प्रसमीक्ष्य मैथिलीम् ॥ प्रसह्य तस्या हरणे धृतं मनः समापेयत्स्वात्मवधाय रावणः ॥ ३६ ॥ ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा । विीक्षमाणा हरितं ददर्श तन्महद्धनं नैव तु रामलक्ष्मणौ ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ।। त्येवाब्रवीत् पकान्ने सिद्धमित्यब्रवीत् ॥३३॥ उक्तमर्थ | संशयः ?” इति वचनादिति भावः ।। ३४ । सत्कार सर्गान्तश्स्रोकाभ्यां विवृणोति द्विजातीति।द्विजातिवेषेण |प्रकारमाह-इयमिति । इयं बृसी मुनीनामासनं । समागतं प्राप्त । अलाबुप्रभृतिष्वेकं कुसुम्भं महारजता- | आस्यतां त्वदथे सिद्धं पकं । इदं वनजातं कन्दमूल ख्यरञ्जकद्रव्यविशेषरक्तं वस्त्रं । “तेन रक्त-' इति | फलादिकं । इह स्थले अव्यग्रमुपभुज्यतां । इतिकर प्राप्तस्याणो लोप आर्षः । यद्वा कुसुम्भः कमण्डलु । | णस्य उत्तरश्लोकेऽन्वय ।। ३५ । इति प्रतिपूर्णभा “स्यान्महारजते कृीबं कुसुम्भं करके पुमान्’ इत्य-|षिणीं सर्व संपन्नमित्यतिथये वक्तव्यंवचनंभाषमाणां । मरः । तदुभयधारिणं । अपाये अपहरणे अनर्थकरणे | धृतं धीरं यथा तथा मनोविशेषणं वा । तस्या हरणे वा दर्शनं बुद्धिर्यस्य तं । अत एव उद्वेष्टुं भोजयितु- | मनः समार्पयत् निहितवान् ॥ ३६ ॥ सुवेषं शोभ मशक्यं तं समीक्ष्य मैथिली ब्राह्मणवत् ब्राह्मणेन | नाकारं मृगयागतं मृगयार्थगतं पतिं प्रतीक्षमाणा प्र सदृशं यथा भवति तथा । न्यमत्रयत् ब्राह्मणातिथि-| तिपालयन्ती । हरितं यत्र गतौ तौ तां दिशं विवी वन्निमन्नितवतीत्यर्थः । यद्वा ब्राह्मणवत् ब्राह्मणार्ह । | क्षमाणा विविधं पश्यन्ती । महद्वनमेव ददर्श राम तदर्ह’ इति वतिः । यद्वा मैथिली जनककुलजात-|लक्ष्मणौ तु न ददर्श ।॥३७॥ इति श्रीगोविन्दराजवि तया तद्वयवहारपरिपाटीविज्ञातकपटवेषापि संन्या- | रचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर सिवेषधारणमात्रेण उद्देष्टुं द्वेषं कर्तु । अशक्यं तं |ण्यकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥ न्यमन्नयत् । “काषायदण्डमात्रेण यतिः पूज्यो न । ति० उपायानांब्राह्मणत्वप्रतिपत्त्यैरावणेनकृतानांकाषायवस्रब्रह्मघोषदण्डादीनांदर्शनातू । उद्वेष्टुंउपेक्षितुंअशक्यमितिविचार्ये तिशेषः । तथागतं ब्राह्मणवेषेणागतं । रावणं ब्राह्मणवदेव न्यमन्त्रयत् । पाठान्तरंखत्राशक्तकल्पितं । अयमेवरक्षस्संहारोपाय इतिदर्शनादित्यपि गूढमत्र ॥ ३४ ॥ टीका० “यतीनांपूजनंकार्य स्त्रियावापुरुषेणवा' इत्युक्तत्वात्सीता तमपूजयदितिभावः ॥ ३५ ॥ वि० मनस्समर्पयित्वात्मवधायेतिपाठे हरणेधृतंनिश्चितंमनस्समर्पयित्वा दखास्थितइत्यर्थः ॥ ३६ ॥ रामानु० हरितं श्यामं ॥ ३७ ॥ ती० फलश्रुतिस्कान्दे–“सीतारावणसंवादं येश्श्रृण्वन्तिनरोत्तमाः । नतेषांपापराशिभ्यः पीडालो केभविष्यति' इति ॥ ३८ ॥ इतिषट्चत्वारिंशस्सर्गः ॥ ४६ ॥ [पा० ] १ क. च. छ. ज. अ. तमागतं २ क. घ. च. छ. ज. मुपायदर्शनं. क. ड. झ. ल. ट. मुपायदर्शनान्य मन्त्रयत्. ३ ड. झ. ट. त्तथागतं. ४ ड. झ. अ. ट. समर्पयामासवधाय. च, छ. ज. समर्पयित्वाऽऽत्मवधाय. क. ख. समर्प यन्नात्मवधाय. ५ ड-अ. निरीक्षमाणा. ग. समीक्षमाणा वा, रा, १०७