सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४६] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ॥ १२ ॥ सै मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् । अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ।। १३ ।। तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् । विभ्राजमानां वपुषा रावणः प्रशशंस ह ।। १४ ।। कौ त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव हि बिभ्रती।॥ १५॥ ीः कीर्तिः श्रीः शुभा लक्ष्मीरप्सरा वा शुभानने। भूतिर्वा त्वं वरारोहे रतिर्वा खैरचारिणी।॥ १६ ॥ समाः शिखरिणः स्रिग्धाः पाण्डुरा दशनास्तव ॥ विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥ १७॥ विशालं जघनं पीनमूरू कैरिकरोपमौ ॥ १८ ॥ एतावुपचितौ वृत्तौ संहतौ संप्रवल्गितौ ॥ पीनोन्नतमुखौ कान्तौ ग्धिौ तालफलोपमौ । मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ।। १९ ।। चारुसिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे कौन्ते नदीकूलमिवाम्भसा ।। २० ।। काभिपीडितां रामार्तस्वरश्रवणेन बाह्याभ्यन्तराखा-|घनं कटिपुरोभाग । “पश्चान्नितम्बः स्रीकट्याः स्थ्यवतीं । पीतकौशेयं वस्ते इति पीतकौशेयवा-| कुीबे तु जघनं पुरः इत्यमरः ।। १७-१८ ॥ उप सिनीं । णिन्यन्तात् ङीप् । अभ्यगच्छत पूर्वस्मा-| चितौ उन्नतौ । वृत्तौ वर्तुलौ । संहतौ अन्योन्यसं दपि सन्निकर्ष प्राप्तः ।। ११-१२ । ब्रह्मघोषं | श्लिष्टौ । सम्यक् प्रकृष्टं वल्गितं चलनं ययोस्तौ संप्रे ‘उपनिषद्मावर्तयेत्’ इत्युक्तपरिव्राजकोचितवेद्घो-| वल्गितौ गुरुत्वौन्नत्याभ्यां किंचिचलन्ताविव स्थिता षं । प्रश्रितं विनयान्वितं । रहिते विजनप्रदेशे ॥१३॥ | वित्यर्थः । पीनोन्नतमुखौ कचित्स्तनयोः पीनत्वष्यप्रे लोके उत्तमां स्रियमित्यन्वयः । प्रश्रितं वाक्यमब्रवी-| औन्नत्यं पीनत्वं च न स्तः तथा न भवत इमौ किंतु दित्यस्यैव विवरणं--प्रशशंसेति ।। १४ । काश्चन- | पीनं उन्नतं च मुखं ययोस्तौ । कान्तौ काम्यमानौं । वर्णाभे काश्चनतुल्यवणें । कमलानां मालां बिभ्रती | मणिप्रवेकाभरणौ मणिप्रवेकाः मणिश्रेष्ठाः । “प्रवे पद्मिनीव स्थिता । पद्मतुल्यमुखनयनपाणिपादविशि-|कानुत्तमोत्तमाः' इत्यमरः । ते मालात्मकाः आभरणं ष्टत्वादिति भावः ॥ १५ । ह्रीः विष्णुपत्री भूमिः । | ययोस्तौ । रुचिरौ शोभमानौ । सूक्ष्मतरकौशेयोत्त ह्रीश्च ते लक्ष्मीश्च पत्यौ' इति श्रुतेः । श्रीः कमला। |रीयचलनवशेन हठादृष्टः प्रकारो दुरात्मना वण्यैते लक्ष्मीः कान्त्यधिष्ठानदेवता । रतिः मन्मथस्री । खै- |।। १९ । चारवो दन्ता यस्याः सा चारुदती । आर्षे रचारिणी स्वतन्त्रा ।। १६ । समा: वैषम्यरहिता: । | दन्तस्य दुत्रादेशः । छन्दोवद्भावेन “छन्दसि च शिखराणि अग्राणि प्रशस्तानि सन्तीति शिखरिणः । |इति सूत्रेण समासान्तो दन्तस्य दत्रादेशो वा “उगि प्रशंसायामिनिः । कुन्दुकुडालवत्प्रशस्ताग्रा इत्यर्थः । |तश्च' इति डीप् । समा इत्यादिना पूर्वोक्तस्य सामा स्रिग्धाः मसृणाः । रक्तान्ते रक्तरेखायुक्तान्ते । ज -! न्योक्तिरियं चारुस्मितत्वनिर्वाहाय । विलासोऽम्भ शोकेनचाभिपीडितां । खयमन्नेौप्रविश्य मांरक्षसे दत्तवतीति शोकबाष्पौ । रामव्यसनशङ्कयेल्यापाततोर्थः ॥ ११ ॥ शि० अब्रः वीत् प्रशंसितुमैच्छत् । अतएववक्ष्यमाणेन नपैौनरुक्तयं ॥ १३ ॥ टीका० काखमित्यादिप्रश्रस्तयासह सँछापार्थः नत्वज्ञातङ्गा नार्थः । ति० रौप्यकाञ्चनं उत्तमकाञ्चनं ॥१५॥ शि० श्रीः शोभासंपत्तिः । लक्ष्मीरैश्वर्यसंपत्तिरिति नपैौनरुक्यं ॥ ति० ह्रीः गौरी । श्रीः ऐश्वर्यप्रधानाभगवच्छक्तिः । भूतिरणिमादिसिद्धिः ॥१६॥ ति० संप्रगल्भितैौ आलिङ्गनादौ संजातप्रागल्भ्यौ। संप्र वल्गितावितिषाठे आलिङ्गनोद्यतावित्यर्थः ॥ १९ ॥ स० हेरामे हेसीते । नदीतिकर्तृनिर्देशः । नन्दा खांभोलक्षणकरणे नकूलं [ पा० ] १ ख. विशालाक्षीं. २ च. छ. ज. अ. दुष्टचित्तो. ग. दुष्टरूपो. ३ ग. ड. झ. ट. दृष्टाकामशराविद्धो. ४ क ड-ट. त्रिलोकानां ५ ङ. झ. ट. रोप्यकाञ्चन ६ क. ड-ट. श्रीःकीर्ति ७ च. छ. ज. अ. वरानने भूमिर्वा. ९ ग. गजकरोपमौ . १० क. ख. घ. ङ-ज. सहितौ. झ. संप्रगल्भितौ, ११ च. छ. ज, ज. श्रेष्ठौ. क. डः झ. ट. न्निग्धताल. १२ ड. झ. ट. रुचिरौतौ. १३ छ. झ. ल. ट. रामे