सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४६] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । इति लक्ष्मणमाकुश्य सीता दुःखसमन्विता ॥ पाणिभ्यां रुदती दुःखादुदरं प्रजधान ह ॥ ३८ ।। तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् ।। आश्वासयामास न चैव भर्तुस्तं भ्रातरं किंचिदुवाच सीता ॥ ३९ ॥ ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य च ।। अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ।। ४० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ षट्चत्वारिंशः सर्गः ॥ ४६ ।। सीताचोदनयालक्ष्मणेरामंप्रतियातेलब्धावकाशेनरावणेनसंन्यासिवेषपरिग्रहेणसीतासमीपंप्रत्यागमनम् ॥ १ ॥ सीतया स्वसौन्दर्यप्रशंसनपूर्वकं स्ववनागमनकारणादिकंपृच्छतेरावणायपाद्यादिनापरिपूजनम् ॥ २ ॥ तया परुषमुक्तस्तु कुपितो राघवानुजः ॥ स विकाङ्कन्भृशं रामं प्रतस्थे नचिरादिव ॥ १ ॥ ॥ ३७ ॥ आकुश्य विनिन्द्य ।। ३८ । भर्तुभ्रतरंन | आरण्यकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥४५॥ किंचिदुवाचेति आश्वासनव्याजेनगमनविलम्बंकरो तीति कोपेनेति शेषः ॥ ३९ । किंचिदिति कोपमि - | अथ सीतायाः लक्ष्मणविषयपरुषभाषणफलं श्रत्वात् किंचित्प्रणा । बहुशोऽन्वीक्षमाण इति | दर्शयत्येकादशभिः सर्गे : । णप्रलोभनमाह षट् राव कथमेनामेकाकिनींत्यक्त्वा गमिष्यामीत्यनुशयेन बहुः |चत्वारिंशे—तया परुषमित्यादिना । विकाङ्कन् अनि शोन्वीक्षणं । आत्मवान् धैर्यवान् । अस्मिन्सर्गे | चच्छन्नेव । राममुद्दिश्य प्रतस्थे । नचिरादिव अविः सार्धचत्वारिंशच्छोकाः ॥ ।। इति श्रीगोविन्द- | लम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा ४० राजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने | नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादा या । सीतामादायरामेष्टां पावकोन्तरधीयत । कृत्वातुरावणवधं रामोलक्ष्मणसंयुतः । समादायाभवत्सीतां शङ्काकुलितमानसः । साप्रत्ययायभूतानां सीतामायामयीपुनः । विवेशपावकंदीप्तं ददाहज्वलनोपिताम् । दग्ध्वामायामयींसीतां भगवानुग्रदीधितिः । रामायादर्शयत्सीतां पावकोसौसुरप्रियः । एतत्पतिव्रतानांवै माहात्म्यंकथितंमया । स्त्रीणांसर्वाधिशमनं प्रायश्चित्तमिदंस्मृतम् । इत्युत्तरखण्डे चतुत्रिंशेऽध्याये । अनेन स्त्रीणांजातिभ्रंशकरापदि अन्निप्रवेशोनदोषाय सर्वप्रायश्चित्तंचेतिध्वनितं । कदाप्यन्यंपुरु र्षनस्पृशे इत्यन्वयः । अत्र पल्यसांनिध्यइतिशेषः । तेन विराधस्पर्शपिनहानिः । तदा पतिसंनिधानात् । किंच साक्षाद्रगवती स्पर्श रावणोविराधवत्तत्क्षणादेवम्रियेत । एवंच सर्वराक्षसवधोनस्यादिति मायासीतारचना । किंचास्यकार्य हनुमत्पुच्छामिनाल ङ्कादाहः । अन्यथा रावणवशेनलोकपालाग्निा कथं तन्नगरदाहस्यात् । एतच्छक्तिप्रवेशेनतु तत्कार्यसामथ्यैतस्येतिमन्तव्यं । किंचैवंप्रतिज्ञाय रावणस्पर्शजगन्मातुःप्रतिज्ञाभङ्गस्यात् । स० स्पृशे स्पर्शनंचपतिखेनखीकरणं ॥ ३७ ॥ ति० आश्रत्य लक्ष्म णंप्रतिप्रतिज्ञाय । दुःखात् सकलकरणतापादिव । उदरंप्रजघानेत्यनेन नमेउदरपूर्तिरितिसूचितं । अन्यथा सर्वरक्षेोमरणं िवना शोके वक्ष आघातयैवस्रीषुप्रसिद्धयाऽसंगतिस्यात् ॥ ३८ ॥ ति० अभिवाद्य मनसेतिशेषः । किंचिदभिप्रणम्येतिकाकिस्स उक्तः । अत्राकिंचिदित्यनेन कोपस्सूचितः । यद्यपि कोपेपि यथोचितव्यवहारत्यागोलक्ष्मणस्यानुचितः । तथापि प्रतिज्ञोत्तरंतथैव खच्छायांसंदर्य तस्या अन्निप्रवेशोद्यमेनच्छायाबुछद्याकिंचित्प्राञ्जलिखं किंचिदेवनमनमित्यनेनसूचितं । कथमेनांरामेणविनात्य क्ष्यामीति बहुशोऽवेक्षमाणः अप्रिविष्टानवेतिचवीक्षमाणः ॥ ४० ॥ इतिपञ्चचत्वारिंशस्सर्गः ॥ ४५ ॥ ति० नचिरादिव शीघ्रमेवेत्यर्थः । विकाङ्कन् विशेषेणकाङ्कमाणः तत्सविधगमनमिच्छन्नित्यर्थः । काङ्किश्शङ्कायामपि । तेन रामंविरुद्धंशङ्कमानः । शीघ्रमितोऽनपसरणे कार्यनाशाद्रामोपि विरुद्धस्यादितिशङ्कमानः शीघ्रजगामेतिव्यङ्गयं । अतएव व्यवहितपूर्वसर्गान्ते मारीचस्य तथाशब्दोत्तरं सीताविषयांमहतींचिन्तामुक्त्वा ततः पुनरपिमांसार्थमितर [ पा० ] १ ड. झ. ट. माश्रुत्य. २ ड. झ. ट. शोकसमन्विता. ३ क. ख. ग. रालक्ष्य. ४ ड-ट. वहुशस्समैथिलीं क. ग. बहुशश्वजानकीं. ५ घ. चिरादिह