सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १३७ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ मारीचेनकृच्छाद्रावणनिदेशाभ्युपगमेनतेनसहरथाधिरोहणेनदण्डकारण्येरामाश्रमसमीपंप्रत्यागमनम् ॥ १ ॥ तथारथा दवरुह्यरावणचोदनयामाययाविचित्रमृगरूपपरिग्रहेणरामाश्रमद्वारिविक्रीडनम् ॥ २ ॥ कविनाचित्रमृगविहाराकाररामणीय कवर्णनम् ॥ ३ ॥ आश्रमान्निर्गत्यकुसुमान्यवचिन्वन्त्यासीतयाऽदुततरंविहरमाणमायामृगविलोकनम् ॥ ४ ॥ एवमुक्त्वा तु वचनं मारीचो रावणं तैतः । गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः ॥ १ ॥ दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा । मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥ २ ॥ न हि रामं पराक्रम्य जीवन्प्रतिनिवर्तते । वर्तते प्रतिरूपोसौ यमदण्डहतस्य ते ।। ३ ।। किंनु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥४॥ प्रहृष्टस्त्वभवत्तेन वचनेन स रॉवणः । परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ।। ५ ।। एतच्छौण्डीर्ययुक्तं ते मच्छैन्दादिव भाषितम् । इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥ ६ ॥ आरुह्यतामयं शीघ्र रंथो रत्रविभूषितः ॥ मया सह तथा युक्तः पिशाचवदनैः खरैः ।। ७ ।। प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥ तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥ ८ ॥ ततो रावणमारीचौ विमानमिव तं रथम् । आरुह्य ययतुः शीघ्र तस्मादाश्रममण्डलात् ॥ ९ ॥ तथैव तत्र पश्यन्तौ पत्तनानि वनानि च । गिरीश्च सरितः सर्वा राष्ट्राणि नगराणि च ।। १० ।। समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ।। ददर्श सहमारीचो रावणो राक्षसाधिपः ॥ ११ ॥ क्षणं क्षणार्धमपि वा वियोगो यस्य दु:खदः । | पारोसि । स्वप्रकृतिं प्राप्तोसीत्यर्थः ।। ६ । तथेति तमहं शिरसा वन्दे जानकीप्राणवलभम् । भयात् | समुचये । खरैर्युक्तो रन्नविभूषितश्चेत्यर्थः ।। ७-८ ।। रावणादधुनैव वधो भविष्यतीति भयात् ॥ १ ॥ | तस्मात् मारीचीयात् ।। ९ । तथैव रथरूढावेव । दीन इत्युक्तं दौस्थ्यमुपपादयति-दृष्ट इत्यादिना । | सहैव स्थितावित्यर्थः । पत्तनानि नगरविशेषान् । यद्यहं तेन दृष्ट: तदा मे जीवितं विनष्टमित्यन्वयः | नगाः वृक्षाः सन्त्येष्विति नगराणि उद्यानाकीर्णपुरा । २ । यमदण्डहतस्य ते प्रतिरूप: सदृशः । असौ | णीत्यर्थ । “नगपांसुपाण्डुभ्यश्च' इति मत्वर्थीयो जनो वर्तते त्वमिवाहमपि यमदण्डहत इत्यर्थः ।॥३ – | रप्रत्ययः । नगरपत्तनादिलक्षणमुक्तं वास्तुशास्त्रे ४ । सुसंश्लिष्टं दृढं । ५ ॥ शौण्डीयै वीरत्वं । | “ग्रामश्च नगरं चैव पत्तनं खर्वेटं पुरम् । खेटकं कु ‘कृश्पृकटिपटिशौण्डिभ्यईरन्’ इत्यौणादिकसूत्रेण |सुमं चैव शिबिरं राजवासिकम् । सेनामुखमितित्वेवं शौडिार्व इत्यस्मादीरन्प्रत्यय । “शैौण्डिरोवीरः' इति | दशधा कीर्तितं बुधैः । विप्राणां च सभृत्यानां वासो वृत्तिकारः । “शौण्डीरस्यागिनीरयोः' इति निघण्टुः । | ग्राम इतीरितः । स एव विप्रैराकीर्णस्त्वग्रहार इति तत्कर्म तद्भावो वा शौण्डीयै । गुणवचनत्वात् ष्यञ् । | स्मृतः । कुटुम्बिभेदैरेकोनत्रिंशद्भिश्च समन्वितः । शौण्डीर्ययुक्तमेतत्ते भाषितं मच्छन्दादिव मदभिप्रा-| अनेकनारीसंबद्धं नानाशिल्पिजनैर्तृतम् । क्रयविक्र यादिव । भाषितं मत्सदृशं भाषितमित्यर्थः । पूर्वमन्यो | यकैः कीर्ण सर्वदेवैः समन्वितम् । नगरं त्विति यः कश्चन निशाचरोसि विकुबभाषणात् । इदानींमा-| विख्यातं पत्तनं श्रृणु साम्प्रतम् । द्वीपान्तरागतद्रव्य रीचोसि मारीच इति लोकप्रसिद्धनामधेयानुरूपव्या-| क्रयविक्रयकैर्युतम् । पत्तनं त्वब्धितीरे स्यात्तयोर्मिश्र स० यमदण्डहृतस्य यमदण्डेनैष्यद्धननस्य । प्रतिरूपः योग्यः ॥३ ॥ ति० मच्छन्दवशवर्तिनः मदभिप्रायवशवर्तिनः ॥ ६ ॥ ति० खगः आकाशगामी रथः ॥ ७ ॥ [ पा० ] १ क. ख. ग. ड-ट. परुषं. २ क. च. छ. ज. अ. तदा. ३ ड. झ. ट. निहतं. ४ झ. ट. किंतुकर्तुमयाश क्यमेवं. ५ ख. ग. ड-ट, राक्षसः. ६ झ. अ. ट. मच्छन्दवशवर्तिनः. ७ क. घ-ट. खगो. ८ क. ख, गा , टु-ट. रथो ९ क. ख. घ. जानकीं. १० घ. विविधानिच