सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । (४४ पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा ॥ सैमुद्धान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ।। १३ ।। शरेण मुक्तो रामस्य कथंचिंत्माप्य जीवितम् । इह प्रब्राजितो युक्तस्तापसोह समाहितः ॥ १४ ॥ वृक्षेक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् । गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ।। १५ ।। अपि रामसहस्राणि भीतः पश्यामि रावण । रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥ १६ ॥ रोममेव हि पश्यामि रहिते राक्षसाधिप ।। दृष्टा स्वमगतं रॉममुद्धमामि विचेतनः ।। १७ ।। रकारादीनि नामानि रामत्रस्तस्य रावण । रतानि च रथाश्चैव वासं संजनयन्ति मे ॥ १८ ॥ अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् । बलिं वा नमुचिं वाऽपि हन्याद्धि रघुनन्दनः ॥१९॥ रणे रामेण युध्यख क्षमां वा कुरु रौक्षस । न ते रामकथा कार्या दि मां द्रष्टुमिच्छसि ॥ २० ॥ १३१ पर्वाणः ॥११-१२॥ दृष्टं भयं येन करणेन स दृष्टभयः । | भ्रमं वारयति-अपीति । नकेवलं प्रतिवृक्षं किंतु उद्धान्तः पलाय्यगतः । मुक्त इति पलायितेषु राम-| सर्वत्रप्रदेश इत्याह-रामभूतमिति ।। १६ । नेदं शाराप्रवृत्तेरिति भावः । रामस्येतिपदं काकाक्षिन्याया-| रामस्यं मायाकृतमित्याह--राममेवेति । रहेिते राम त्पूर्वोत्तरपदयोरन्वेति । यतः मया रामस्य शरः पुरा रहिते प्रदेशे । न केवलं जाग्रद्दशायामेव प्रतीतोयं दृष्टभयः ततः रामस्य पराक्रमज्ञोहं समुद्धान्तः सन् | किंतु स्वप्रदशायामपीत्याह-दृष्टेति । उद्धमामि भ्रान्तं मुक्तः । रामपराक्रमाज्ञौ तावुभौराक्षसौ तु हतावित्य-| प्रलापं करोमीत्यर्थः ।। १७ । नकेवलं दर्शनदशायां न्वयः ॥ १३ ॥ प्रव्राजितः कृतसकलदुर्तृत्तपरित्याग | भीतिकार्य श्रवणदशायामपीत्याह-रकारादीनीति । इंत्यर्थः । युक्तः उचितावरण: । तापसः तपोनिष्ठः । कारप्रत्ययश्छान्दसः । रेफादीनि यानि रत्रादीनि समाहेितः नियतमनस्कः ।। १४ । वृक्षेवृक्ष इति । नामानि तेषामाद्याक्षरोच्चारणे राममेवायमब्रवीदिति हृदयान्नापयातोसि दिक्षु सर्वासु दृश्यसे ।। रामभूतंत्रासोजायते । द्वितीयाक्षरोच्चारणे शनैः स निवर्तत जगदभूद्रामे राज्यं प्रशासति ? इत्यादाविव शोकरा-|इति भावः ।। १८-१९ । यदिवैरनिर्यातनं गभयादिजनितनिरन्तरसंतन्यमानचिन्तासक्तस्य सा-| कर्तुमिच्छसि तदा रामेण रणे युध्यस्व । यद्वा क्षात्कारोपपत्तिः । भयस्योत्तरोत्तरभूमिकाभिप्रायेण | क्षमां कुरु खरादिवधं सहस्ख । सर्वथा चोरव्या दर्शनस्याप्युत्तरोत्तरदशेत्यनुसंधेयं ।। १५ । एकस्यैव |पारो न कर्तव्य इति भावः । हेितं चाह-न त रामस्य प्रतिवृक्षगत्वागत्वा दृश्यमानत्वमुच्यत इति | इति । रामकथा रामप्रसङ्गोपि । ते त्वया । न कार्या विहारोयस्य तंरामं । आसादयं अपीडयं ॥ ७ ॥ ति० शठः गूढविप्रियकारी । दृष्टभयः रामादितिशेषः । शि० समुत्क्रान्तः प लायितः । शि० पलायनान्मुक्तइत्यनेन पलायनपरंरामबाणोनहन्तीतिसूचितं । तेनतद्वाणस्यापिपरमधर्मज्ञत्वंसूचितं ॥ १३ ॥ ति० युक्तः योगाभ्यासरतः ॥ १४ ॥ तनि० चीरकृष्णाजिनांबरमिति गृहीतधनुषमितिच शुभाश्रयसंशीलने पीतांबरशङ्खः चक्रादियोगइव ज्ञानालंबनयोगोव्यज्यते ॥ १५ ॥ शि० रकारादीनि रन्नरथप्रभृतीनिनामानि । रामत्रस्तस्यमे वित्रासंजनयन्ति एतेन रकारोच्चारणमात्रेण राममेवोच्चारयतीति भ्रान्तिरुत्पद्यतइतिसूचितं । तेन रामेतिनान्ना :रामवाच्यमयलखंबोधितं । तेन यदि रकारोच्चारणमात्रेणभीतिस्तर्हि रामोच्चारणेभीतिरिति किंवक्तव्यमिति काव्यार्थापत्तिरलङ्कारोध्वनितः । तेन रामसमीपगमनयोग्य ता मनास्तीतिसूचितं ॥ १८ ॥ स० यद्यपिनक्षमं तथापियुध्यखेत्युक्तिः विशिष्टनाशापेक्षयारावणमात्रनाशस्यलघीयस्वादिति भावेन ॥ २० ॥ [ पा०] १ क. ख. ग. ड. छ .-ट. शठो. २ ड. झ. ट. समुत्क्रान्तः.३ ख. स्तथा. ४ क. ख. ग. ड .-ट. वृक्षेहेि ५ घ. राममेवाभि. ६ इ.-ट. राक्षसेश्वर. ७ ख. रामंसहसोद्रान्तचेतनः. ८ ङ. झ. ट. वित्रासंजनयन्ति. ९ घ. क्षमांचकुरु ख• नक्षमंतक, १० ख. ड. झ. ट. रावण, ११ घ. नचैनंद्रद्युमर्हसि वा. रॉ. १०४