सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् [ आरण्यकाण्डम् ३ तेषां दयार्थ गरुडस्त शाखां शतयोजनाम् ॥ जैगामादाय वेगेन तौ चोभौ गजकच्छपौ ।। एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ।। ३१ ।। निषादविषयं हत्वा शाखया पंतगोत्तमः ॥ प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ।। [ शॉखानिपातभीतांश्च शाखां चोत्सृज्य सर्ववित् ॥ ३२ ।।] स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ॥ अमृतानयनाथै वै चकार मतिमान्मतिम् ॥ ३३ ॥ अँयोजालानि निर्मथ्य भित्त्वा रंतमयं गृहम् । महेन्द्रभवनादुसमाजहारामृतं ततः ॥ ३४ ।। तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ॥ नाम्रा सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ ३५ ॥ तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।। ददशश्रममेकान्ते रैम्ये पुण्ये वनान्तरे ।। ३६ ।। तत्र कृष्णाजिनधरं जैटावल्कलधारिणम् ।। ददर्श नियताहारं मारीचं नाम राक्षसम् ।। ३७ । सै रावणः समागम्य विधिवत्तेन रक्षसा । मारीचेनार्चितो राजा सर्वकामैरमानुपैः ।। ३८ ।। तं खयं पूजयित्वा तु भोजैनेनोदकेन च ॥ अर्थोपहितया वैौंचा मारीचो वाक्यमब्रवीत् ।। ३९ ॥ कचित्सुकुशलं राजेंलुङ्कायां राक्षसेश्वर ॥ केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ ४० ॥ एवमुक्तो महातेजा मारीचेन स रावणः ॥ 'तं तु पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥४१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ चिपाः रविकिरणपानव्रताः । धूम्राः धूमपाः । तेषां | मैथ्य ध्वंसयित्वा । तदन्तर्वर्तिरन्नमयं गृहं भित्त्वा द्यार्थ शाखापातेन पीडा माभूदिति तदनुग्रहार्थमि- | ततः तदन्तरे गुप्तममृतं महेन्द्रभवनादाजहार ।॥३४॥ त्यर्थः । .एकपादेन आदाय अवष्टभ्येत्यर्थः । भक्षयित्वा | सुपर्णकृतलक्षणं सुपर्णेन गरुडेन कृतं भप्रैकशाखत्व आकाश एवेति शेषः । आमिषं गजकच्छपरूपं | रूपं लक्षणं चिहं यस्य ।। ३५-३६ । कृष्णाजिने मांसं ।। ३०-३१ । निषादविषयं निषाद्ग्रामं । | त्यादिनारामभक्ततया जनितवैराग्यचिह्नोक्ति ॥३७॥ शाखया हत्वा तानपि भक्षयित्वा । महामुनीन् वै-|समागम्य मारीचं प्राप्य सर्वकामैः सर्वभोग्यवस्तुभिः । खानसादीन् निषादविषयस्थब्राह्मणान्वा निषादैः पी- | आर्चितो बभूव ।। ३८-३९ । एवं तूर्ण एकाकितया ड्यमानान्वा । तद्रक्षणार्थमेव तद्धंननमिति भावः । | शीघ्र ।। ४० । इदं उत्तरसर्गे वक्ष्यमाणं ॥ ४१॥ तादृशशाखारूषप्रहरणलाभेन तदैव मुनिबाधकनिषा-|इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ददेशं सर्वं हत्वा शिष्टपालनाडुष्टनिग्रहाचातुलं प्रहर्ष | रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चत्रिंशः लेभ इति भावः ।। ३२ । तेनैव भक्षणजन्येनेत्यर्थः | सर्गः ।। ३५ ।। ।। ३३ । । अयोजालानि अयोनिर्मितजालकानि । नि ती० अयोजालानि अयश्श्रृङ्खलनिर्मितानिजालानि रत्नमयगेहोपरिपक्षिराजप्रवेशपरिहारायबद्धानि निर्मथ्य ॥ ॥ ३४ इतिपञ्चत्रिंशस्सर्गः ॥ ३५ ॥ [पा० ] १ ड. झ. ट. भन्नामादाय. २ क. पतगाधिपः. ३ ख. तदामुनीन्. ४ इदमर्ध ख. पाठेदृश्यते. ५ ड. झ ट. सतुतेन. ६.ग. झ. गमनेमतिं. ७ ग. अयोजालंतु. क. अयोजालंविनिर्मथ्य. ८ ड. छ-ट. रत्नगृहंवरं. ख, रत्नगृहं महतू. ९ क. ग. ड-ट. पुण्येरम्ये. १० ड-ट, जटामण्डल. ११ ख. रावणस्सहसागम्य. घ. रावणस्तं. १२ ड. झ. ट पूजयित्वाच . १३ क. ग. भोजनेनासनेनच. १४ घ. बुद्धद्या. १५ ड. झ. ट. कचित्तेकुशलं. घ. कचित्सुकुशली. १६ च छ. ज. केनैवचार्थजातेन. ख. केनचैवार्थजातेन, १७ ख. चं. छ. ज. तूर्णमेवत्वमागतः. ड. झ. अ. ट. तूर्णमेवइहागत १८ क. ग, ड- ट. ततःपश्चात्.