सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ एका कथंचिन्मुक्ताऽहं परिभूय महात्मना ।।. स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥ ११ ॥ भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः ॥ अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ १२ ॥ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली ।। रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्वरः ॥१३॥ रामस्य तु विशालाक्षी पूँर्णेन्दुसदृशानना । धर्मपली प्रिया भर्तुर्नित्यं प्रियहिते रता ॥ १४ ॥ सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।। देवतेव वनस्यास्य राजते श्रीरिवापरा ।। १५ ।। तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा ।। सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ १६ ॥ नैव देवी न गन्धर्वा न यक्षी न च किन्नरी । नैवैरूपा मया नारी दृष्टपूर्वा महीतले ॥ १७ ॥ यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।। ॐतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात् ॥ १८ ॥ साँ सुशीला वपुःश्लाध्या रूपेणंप्रतिमा भुवि ॥ तवानुरूपा भार्या स्यात्वं च तस्यास्तथा पतिः ॥१९॥ तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् । भार्यार्थे च तवानेतुमुद्यताहं वराननाम् ।। विरूपिताऽसि क्रूरेण लक्ष्मणेन महाभुज ॥ २० ॥ तां तु दृष्टाऽद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ॥ मन्मथस्य शैराणां वै त्वं विधेयो भविष्यसि ॥२१॥ येण । ससैन्यः खरो हत इत्यर्थः ।। १० ॥ स्रींवधं | दृष्टपूर्वा किन्नरी च न दृष्टपूर्वा एवंरूपा नारी महीत शङ्कमानेन स्त्रीवधोभविष्यतीति शङ्कमानेनेत्यर्थः |लेपि न दृष्टपूर्वा इत्यन्वय । उत्तरार्धे महीतल इत्य ।। ११ । अनुरक्तः अनुरागवान् । भक्तः तत्कार्यभ-|नेन पूर्वाधे स्वर्गलोक इति सिद्धं । देव्यादीनां तत्रैव जनशीलः ।। १२ । दक्षिणो बाहुरित्यनेन सर्वकार्य- | वाससंभवात् । यद्वा महीतल इति सर्वलोकोपलक्षणं धुरंधरत्वमुक्तं । प्राणत्वरूपणेन निरतिशयप्रेमास्पदत्वं । |।। १७ । परिष्वङ्ग विना भार्यात्वेन स्थिता चेत् स अनुरक्त इत्यस्य दृष्टान्तोयमिति न पुनरुक्तिः ॥१३॥ | सर्वेषु लोकेषु सर्वानपि लोकान् । अतिजीवेत् अतीत्य रामस्य प्रिया अस्तीत्यन्वयः ।। १४ । तां वर्णयति- | जीवेत् सर्वलोकोत्तीर्णपरमसुखमयजीवन इत्यर्थः । सेत्यादिना । यशस्विनी उत्क्तरूपादिमत्वकीर्तिमती । | परिष्वङ्गाभावेपि सदा सन्निधानादिसौख्यादिति भा वनस्य देवतेव स्थिता श्रीरिव राजते ॥ १५ ॥ तप्त- | वः । भार्यात्वं विनापि यं सकृत् परिष्वजेत् । स काभ्चनवणभा तप्तकाचनवर्णतुल्या आभा यस्या: |पुरंदरादपि पुरंदरमपि । अतिजीवेत् अतिशय्य जी सा । वैदेही विदेहराजेन पुत्रीकृता ।। १६ । एवंरूपा |वेत्। ।। १८ । वपुश्लाध्या वपुषा श्लाध्या सर्वान देवी च न दृष्टपूर्वा गन्धर्वी च न दृष्टपूर्वा यक्षी च न । वद्याङ्गीत्यर्थः ।॥१९॥ विस्तीर्णजघनां विशालजघनां। इतिन्यायेनविशेषणेतात्पर्य ॥ ७ ॥ ति० पूर्वतनंखवृत्तंगोपयन्त्याह--एकेति ॥ ११ ॥ शि० तुल्यविक्रमोमहातेजा लक्ष्मणो नामास्यभ्राता गुणतः रामनिष्ठातिसैौशील्यादेहँतोः अनुरक्तः रामविषयकात्यनुरागवान् ॥ स० रामगुणसदृशगुणानततीतिगुणात् तेनतुला सास्तीतिततुली । सोपिकैर्कहतवानित्यत आह-अविक्रमः इदानीमिति ॥ १२ ॥ शि० यथारूपानारी सीता । मया महीतलेदृष्टपूर्वा दृष्टंदर्शनंपूर्वेयस्यास्सा तथारूपानारी देव्यादिर्न ॥ १ ॥ ति० यंचहृष्टापरिष्वजेत् सएवसर्वेषुकालेघुलोकेषुच पु रन्दरादप्यधिकंजीवेत् । तस्यालक्ष्म्यवतारवादितिव्यङ्गयं ॥ १८ ॥ ति० तवानेतुमुद्यताऽहमितिमृषावचोरावणसंतोषार्थ ॥२०॥ स० विधेयः अधीनः । २१ ॥ [ पा० ] १ ख. परिभूता. २ ठ. गुणात्ततुल्यविक्रमः. क. ग. गुणततुल्यलक्षणः. ३ ख. पूर्णचन्द्रनिभानना. ४ क. ग ड-ट. नित्यंभर्तुः. घ. भर्तुर्नित्या. ५ ख. काञ्चनोज्ज्वलवर्णाभा. ६ क. ग. ड-ट. तथारूपा. ७ ड. झ. ट. अभिजीवेत् ८ च. छ. ज. अ. देवेष्विवपुरन्दरः. ख. ग. लोकेष्विवपुरन्दरः, ९ घ. साधुशीला. क. यासुशीला. १० क.ग. च. छ. ज. ज णाप्रतिदर्शना, ११ क. ग. ड ट. भार्यासाखं. ख. भार्यार्थेखं १२ ड. झ. ट. चतस्याः पतिर्वरः. ग. चैवास्यास्तथापति ख. चतस्या:पतिस्सम १३ ड. झ. ट. पीनोतुङ्गपयोधरां. १४ ग. ड. छ. ज. झ. ट. भार्यार्थेतु. ल. भार्यार्थतु. १५ क १६ ख. विरूपिताहि. १७ ग. च. छ. ज. महात्मना। १८ ग. तांदृष्टाद्यच. क. ख. तांचदृशैव, १९ क |