सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैवृतम् ।। खजनं तु जैनस्थानं हँतं यो नावबुध्यसे ।। ११ ।। चतुदर्श सहस्राणि रक्षसां क्रूरकर्मणाम् । हतान्येकेन रामेण खरश्च सहदूषणः ॥ १२ ॥ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ धर्षितं च जनस्थानं रामेणाष्टिकंमेणा ।। १३ ॥ त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रॉवण । विषये खे समुत्पनं भयं यो नावबुध्यसे ॥ १४ ॥ तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् । व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ।। अंतिमानिनमग्राह्यमात्मसंभावितं नरम् ।। क्रोधिनं व्यसने हन्ति खजनोपि मैहीपतिम् ॥ १६ ॥ नानुतिष्ठति कार्याणि भयेषु न बिभेति च । क्षियं राज्याच्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥१७॥ शुष्कैः कार्टर्भवेत्कार्य लोटैरपि च पांसुभिः । न तु स्थानात्परिभ्रष्टः कार्यं स्याद्वसुधाधिपैः ॥१८॥ पभुक्तं यथा वासस्स्रजो वा मृदिता यथा ॥ एवं राज्यात्परिभ्रष्टः समर्थोपि निरर्थकः ॥ १९ ॥ अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ॥ कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ २० ॥ नयनाभ्यां सुप्तोपि जागर्ति नयचक्षुषा ॥ व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ २१ ॥ त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः ॥ यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः ॥ २२ ॥ प्ररावमन्ता विषयेषु 'संगतो नदेशकालप्रविभागतत्त्ववित् । अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो नचिराद्विपत्स्यसे ।। २३ ।। प्रयोजनमाह--यस्मादिति ॥ १० ॥ एवं लोकरीत्योक्तं | साशङ्को नवर्ततइत्यर्थः ।। १७-१८ । उपभुक्तव रावणे उपसंहरति-अयुक्तेत्यादिना । जनस्थानं जन- | स्रादिदृष्टान्तः परेषामयोग्यत्वप्रर्दशनाय ।। १९ ।। स्थानस्थं ।। ११-१२ ।। स्खजनवधादपि दुःसहं कार्या-|चिरं तिष्ठत इत्यत्र आर्षमात्मनेपदं ।। २० । जागर्ति न्तरमाह-ऋषीणामिति ॥१३॥ लुब्धः चारादीनाम- | अप्रमत्तो भवतीत्यर्थः ।। २१ । यस्य ते येन त्वया । भिमताप्रदाता ॥ १४ ॥ तीक्ष्णं क्रूरं । शठं गूढवित्रि-| अविदित इति च्छेदः ।। २२ । सर्गार्थमेकेन संगृहा यकारिणं । व्यसने व्यसनकाले । सर्वभूतानि भृत्या-|ति–परेति । परावमन्ता शत्रुघूपेक्षावान् । विषयेषु मात्यादीनि । नाभिधावन्ति तद्रक्षणाय न प्रवर्तन्ते | शब्दादिषु । सङ्गत: संगवान् । नदेशकालप्रविभाग ॥ १५ ॥ अग्राह्य सद्भिरितिशेषः । आत्मना खेनैव | तत्त्वविदित्येकंपदं । नगनैकादिवन्नसमासः । देश बहुमानंप्राप्तः सोयमात्मसंभावित: तं । क्रोधिनं अ - | कालभेदातत्त्वज्ञ इत्यर्थः । गुणदोषनिश्चये विषये । स्थाने क्रोधवन्तं । व्यसने व्यसनकाले । स्वजनोपि | अयुक्तबुद्धिः अनियोजितबुद्धिः अप्रवृत्तबुद्धिरित्यर्थः । अमात्यादिरपि ।। १६ । भयेषु भयहेतुषु न बिभेति । नचिरात् क्षिप्रं । विपत्स्यसे आपदं प्राप्स्यसीत्यर्थः । न्तरवर्तमानकार्यवक्ता ॥ ९ ॥ ति० खजनं खस्यजनाःयमिस्त । शि० प्राकृतैः प्रकृतिःखभावएवयेषांतैः शास्रसंस्काररहि तैरित्यर्थः ॥ ती० तीक्ष्णं ॥ १५ ॥ ती० सर्वज्ञः खराष्ट्रपरराष्ट्रवृत्तान्तज्ञः ॥ २० ॥ ११ ॥ प्रत्यक्षदृश्यमानं ती० व्यक्तक्रोधप्र सादश्च व्यक्तौ सार्थकत्वेनाभिव्यक्तौ क्रोधप्रसादौ यस्यसतथोक्तः । शि० व्यक्तौ दण्डदानाभ्यांप्रकटितौ क्रोधप्रसादौयस्यसः॥२१॥ [ ट• . पा० 1 १ ड-ट. र्युतं. २ क. ग. ड-खजनंच. ३ क. ख. घ. च. छ. ज. जनस्थाने. झ. यतस्थानं. ४ ड झ. ट. निहतंनाव. ५ क. ख. ग. ड. झ. ट. भीमकर्मणां. च. छ. ज. ज. कामरूपिणां. ६ ड. झ. कारिणा. ७ झ. राक्षस ८ ड. झ. ट. यद्रयंनाव. ९ च. छ. ज. ल. नाभिधावन्तिसर्वभूतानि. १० च. छ.ज. अ. अभिमानिनं. ११ ड-ट. क्रोधनं १२ ख. ड-ट. नराधिपं. १३ ड. झ. अ. ट. भवेदिह. १४ क-ट. शुष्ककाष्ठः, १५ ग. नहि. १६ च. उपयुक्तं. १७ झ. प्रसुप्तोवा. १८ क, ख, घ-ट, सङ्गवान्नदेश