सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एवमुक्तो दशग्रीवो मारीचेन स रावणः । न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम् ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ द्वात्रिंशः सर्गः । ३२ ॥ १११ खरादिनिधनखिन्नयाश्शूर्पणखयालंकाभेत्यरावणायस्ववैरूप्यप्रदर्शनम् ॥ १ ॥ ततः शूर्पणखी दृष्टा सहस्राणि चतुर्दश ॥ हतान्येकेन रामेण रक्षसां भीमैकर्मणाम् ॥ १ ॥ दूषणं च खरं चैव हँतं त्रिशिरसा सह ।। दृष्टा पुनर्महानादं ननाद जैलदो यथा ।। २ ।। सा दृष्टा कर्म रामस्य कृतमन्यैः सुदुष्करम् ॥ जगाम परमोद्विग्रा लङ्कां रावणपालिताम् ।। ३ ।। सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् ॥ उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ।। ४ ।। आसीनं सूर्यसंकाशे काञ्चने परमासने ।। रुक्मवेदिगैतं प्राज्यं ज्वलन्तमिव पावकम् ॥ ५ देवगन्धर्वभूतानामृषीणां च महात्मनाम् ॥ अजेयं समरे शूरं व्यत्ताननमिवान्तकम् ।। ६ ।। देवासुरविमर्देषु वज्राशनिकृतत्रणम् ॥ ऐरावतविषाणायैरुदृष्टकिणवक्षसम् ॥ ७ ॥ विंशदुजं दशग्रीवं दर्शनीयपरिच्छदम् ॥ विशालवक्षसं वीरं राजलक्षणंशोभितम् ।। ८ ।। लिंग्धवैडूर्यसंकाशं तप्तकाञ्चनकैण्डलम् । सुभुजं शुक्रदशनं महास्यं पर्वतोपमम् ॥ ९ ॥ विष्णुचक्रेनिपातैश्च शतशो देवसंयुगे । अन्यैः शैस्रप्रहारैश्च महायुद्धेषु ताडितम् ।। ऑहताङ्गं सैमस्तैश्च देवप्रहरणैस्तथा ॥ अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ ११ ॥ प्रसीदेति ।। ४९-५० ॥ इति श्रीगोविन्दराजविर- | “सावित्रं स्वर्गकामश्चिन्वीत पञ्चाशीतिशतं हिरण्ये चिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्य- |ष्टकाः” इत्यादिना । प्रभूतमाज्यं यस्य तं प्राज्यं प्रभूते काण्डव्याख्याने एकत्रिंशः सर्गः ।। ३१ ।। नाज्येन वर्धितमित्यर्थ । अत एव ज्वलन्त ॥५-६ ।। विमर्देषु युद्धेषु । वज्राशनिकृतव्रणमित्यनेन तदवध्य तपोबाहुबलोपेतं सर्वभूतभयंकरम् । यो हनिष्यति | त्वमुक्तं । उदृष्टं उलेखनं भावे क्तः । तेन जातो य दुबुद्धिं रावणं सोस्तु मे मुदे। शूर्पणखीत्यार्षेडीषादि केिण: तदङ्कितवक्षसं ।। ७ । विंशदुजं विंशतिभुजं । महानादमिति क्रियाविशेषणं ।। १-२ । कृतं कर्म कर्म । परमोद्विग्रा अत्यन्तभीता ।। ३ । विमा पर्याप्त -|दर्शनीयपरिच्छदं दर्शनीयच्छत्रचामरादिकं ।। ८ ।। नाग्रे पुष्पकविमानाग्रे । उपोपविष्टं उपोपेत्येकनिपात:। | स्रिग्धवैडूयैः कान्तियुक्तवैडूर्यरत्रैः आभरणस्थैः सं उपनिविष्टमित्यर्थः । मरुद्भिः देवैः ।। ४ । रुक्मवे- | काशं भासमानं । सुभुजं दीर्घवृत्तभुजं ।। ९ । विष्णु दिगतं हिरण्येष्टकचितवेदिगतं । तदुक्तमापस्तम्बेन | चक्रनिपातैरित्यत्र ताडितमित्यनुषज्यते ॥१०॥ क्षेोभर्ण स० विष्णुवक्रस्येवनिपातोयेषांतैः । यद्वा विष्णुचकैः आयुधान्तरैः। अन्यैः पूर्वोक्तभ्यः । कर्तृभिः । शस्रप्रहारैःकरणैस्ताडितं॥१०॥ [पा०] १ अयंश्लोकः च. छ. ज. पाठेषु ३२ तमाध्यायारंभेदृश्यते. २ ग. राक्षसः. ३ घ. ततो. ४ छ.ज. उ. प्रविवेश ५ ख. घ. पुरोत्तमं. ६ घ. तत्र. ७ ख. ट. क्रूरकर्मणां, ८ ख. अ. हतौ. ९ ड. झ.ट. त्रिशिरसंरणे. ग. त्रिशिरसंतथा. १० ड झ. महानादान्ननाद. ११ ड—ट. जलदोपमा. १२ ख. उपोपविष्टः. १३ क. कृतं. १४ ग. पूज्यं. १५ ड. झ. ट. घोरं १६ क. ग. घ. व्यक्तानन. १७ ग. च-ट. रुत्कृष्ट. क. रुत्कृत्त, घ. रुत्स्पृष्ट . १८ ड. झ. ट. लक्षितं . १९ ड, झ. ट नद्धवैदूर्य. २० ग. भूषितं. ड. झ. ट. भूषणं. २१ घ. श्लक्ष्णद्शनं. २२ ग. चक्रप्रहारैश्च. २३ च. छ. ज. अ. शत्रुप्रहारैश्च झ. शत्रैःप्रहारैश्च. २४ ड. झ. अहृत . २५ ग. समथैश्च. ड. झ. समस्तैस्तं. च. छ. ज.ज. समस्तैस्तु. २६ क. ख. क्षोभकं