सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ मुदा परमया युक्ता दृष्टा रक्षोगणान्हतान् ।। रामं चैवाव्यथं दृष्टा तुतोष जनकात्मजा ।। ४० ॥ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ इत्याह । तं दृष्टा पूर्व महासमरे अदृश्यतया स्थितं | रामसत्तालाभात्स्वस्या अपि सत्ता जातेति भावः । इदानीं दृष्टा । तं दृष्टा “वीरव्रणेन विगलद्रुधिरेण यद्वा भूप्राप्तावित्यस्मालिटि व्यत्ययेन परस्मैपदं । रोमकूपोलसद्भिरपि घर्मपय:कणौधैः । कोदण्डदण्डम-|भर्तारं विजयिनमालोक्य सरभसं गुहान्तरादागते- वलम्ब्य विनीय वर्म किंचित्परिश्रमभृतं प्रियमीक्षमा-| त्यर्थः । हृष्टा * सति धर्मिणि धर्माः? इति न्यायेन णा” इत्युक्तप्रकारं दृष्टा । तं दृष्टा ततोद्वथितज-|धर्मिलाभानन्तरं तद्धर्महर्षाभूदित्यर्थः।यद्वा आन्तरप्री टामण्डलेन दृढबद्धकक्ष्यतया स्कन्धावलम्बितू-|त्यङ्करोपमरोमाञ्चाश्चितेत्यर्थः । एवं शौर्यावलोकनग्री णीरेण रणावसाननिर्वापितकोपान्नितया प्रसन्नवद्-| तत्वेहेतुमाह वैदेही । “मिथिलाधिपतिवीरः” इत्यु नेन सीतालक्ष्मणमार्गावलोकनेन पुनरपि किमाग-|क्तरीत्या वीरकुलप्रसूतत्वादित्यर्थः । भर्तारं परिषस्वजे मिष्यन्ति राक्षसा इति दत्तावधानेन च लक्षितं | तादृशनिरवधिकप्रेमभारभरिततया स्वयमालिलिङ्गे । दृष्टा । तं दृष्टा । पूर्व वीर इति श्रुतं इदानीं निर्वर्ति-|भर्तारं लोकभर्तारं । सर्वलोकमातृत्वेन सर्वप्रजारक्षणं तवीरकृत्यं दृष्टा । दर्शनप्रकारमाह शत्रुहन्तारं हन-| दृष्टा परिषस्वजे । आयुधक्षतत्रणेषु सुखोष्णाभ्यां नव्यापारे कर्मभावः शत्रूणां । खस्य तु कर्तृभाव स्तनाभ्यां पस्पर्श परिषस्वजे पर्याप्त सखजे । पश्चात् एव । हन्तारं हननव्यापार एव दृष्टः नतु शरसं-|पुरस्तात् पार्श्वतश्च पस्पर्शत्यर्थः । यद्यपि रणे अपलाय धानादिव्यापार इत्यर्थः । शत्रुपदेन देवगन्धर्वादि-|मानस्य पृष्ठ शरपातप्रसङ्ग एव नास्ति तथापि सर्वतः सङ्घसत्यपि शत्रूनेवहतवानित्युच्यते ।। दुष्टनिग्रह उक्त:। समावृत्य आयुधप्रक्षेपात् पृष्ठतोपि व्रणसंभवः बाणानां शिष्टपरिपालनमाह-महर्षीणां सुखावहं महर्षीणां सम्यकूक्षिप्तानां पृष्ठतो निर्गमोपि संभवति । महर्षीणां तपोलेशेन हन्तुं सामथ्र्येपि रक्षकस्वरूपस्यरक्ष्यभूत-|सुखावहं परिषस्वजे पुत्रविषये खभत्रेपकारकरणे खस्वरूपस्य च हानिर्मा भूदिति केवलं रक्षकव्यापारप्र-|पुत्रवात्सल्याद्भर्तरि संतुष्टां भार्येव ऋषिजनसंरक्षणेन तीक्षाणां रामप्रतिज्ञामेवावलोकयतां । सुखावहं *एहि |प्रीता परिषस्वजे । रामं विना गुहागता सीता तो पश्य. शरीराणि” इत्युक्तदु:खगन्धं निवर्य सुखस्यैव | निर्गत्य निरस्तसमस्तशत्रु रामं परिषस्वज इत्यनेन प्रापकं । बभूव बहुतरशत्रुगणाक्रमणाद्रामस्यैकाकि-| हृदयगुहागतो जीवः परतन्नः आचार्यमुखेन परम तया च पूर्व सत्तारहिता सीता संप्रति सत्तां लेभे | शेषिणं दृष्टा तेन सकलविरोधिवर्गे निवर्तिते ततो जगत्प्राणस्य रामस्य सत्तालाभात् स्वयमपि सत्ता -|निर्गत्य नित्यसूरिपरिषदासीनं शेषिणमासाद्य तद्भो मवाप । “आत्मा वै पुरुषस्य दाराः” इत्युक्तरीत्या गपरिवाहमनुबभूवेति ध्वन्यते ॥ ३९ । उक्तमेवार्थ ४० चतुर्दशसहस्रदिव्यमङ्गलविग्रहवत्तया प्रतिराक्षसंप्रत्येकं रामइवस्थिखा दृश्यमानमिति तच्छब्दार्थः । यद्वा इन्द्रादिभिरपि संभूया प्रधृष्यान्बलीयसश्चतुर्दशसहस्रराक्षसानेकएवार्धाधिकमुहूर्तेन खयमक्षतएव लीलयासंहृत्य खपुरस्थितं । “राम जामातरंप्राप्य त्रियंपुरुषविग्रहं” इत्यात्मनाऽज्ञानात्पूर्वविप्रलब्धमितिवा तच्छब्दार्थः । “तैर्धनूषिध्वजाग्राणि वर्माणिचशिरांसिच । बाहून्सहस्ता भरणानूरून्करिकरोपमान्। चिच्छेद समरेरामः” इत्युक्तप्रकारेण शत्रुहन्तारंदृष्टत्यर्थः । किंच “परित्राणायसाधूनां विनाशायच दुष्कृतां । धर्मसंस्थापनार्थाय संभवामियुगेयुगे' इति खप्रतिज्ञां परिपालयन्नवतीर्यासतोराक्षसान्हत्वा सतामृष्यादीनां जगन्मोह नदिव्यमङ्गलखमूर्तिसाक्षात्कारेण परमानन्दं संपादितवानित्याह-महर्षीणांसुखावहमिति ॥ ३९ ॥ तनि० रक्षोगणान्ह तानिति वीर्यगुणविवरणं । तत्र रामंचैवाव्यथमिति वीर्यलक्षणे खयमक्षतइति विशेषविवरणं । रक्षोगणान्हतानित्यनेन यः परा ञ्जयतीति लक्षणगतविशेष्यविवर [:पा० ] १ क. ग. ड्-ट, चैवाव्ययं | ।