सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० ०० श्रीमद्वाल्मीकिरामायणम् । [ततो रुधिरधाराभिस्त्वच्छरीरविमर्दनात्। करिष्यामि बलिं भूमौ त्वां हत्वा सर्वरक्षसाम् ॥२७॥] इत्युक्त्वा परमक्रुद्धस्तां गदां पैरमाङ्गदः ।। खरश्चिक्षेप रामाय प्रदीप्तार्मशनिं यथा ।। २८ ।। खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा । भस वृक्षांश्च गुल्मांश्च कृत्वाऽगात्तत्समीपतः ॥ २९ ॥ तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम् । अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥ ३० ॥ सा विकीर्ण शरैर्भग्रा पपात धरणीतले । गदा मैत्रौषधबलैव्यलीव विनिपातिता ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ त्रिंशः सर्गः ॥ ३० [ आरण्यकाण्डम् ३ रामेणसवीरवादमधिक्षिसेनखरेण निरायुधतयासक्रोधं तदुपरिवृक्षप्रक्षेपः ॥ १ । रामेणखरक्षिप्ततरुच्छेदपूर्वकंशूरगणै स्तच्छरीरविदारणे स्रवदुधिराप्लुतेनतेन सरभसंरामोपरिसमुत्पतनोद्यमः ॥ २ ॥ रामेण जुगुप्सयापश्चात्किंचिदपसर्पणपूर्व कंखरोरसि शरार्पणेनतद्धनम् ॥ ३ ॥ खरनिधने देवष्यदिभिस्सपुष्पवर्षणंरामाभिष्टवः ॥ ४ ॥ लक्ष्मणेनसहगुहामुखान्नि र्गतयासीतया निजाश्रममुपेयुषोरामस्य हर्षात्परिष्वङ्गः ॥ ५ ॥ र्भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ॥ स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ १ ॥ एतत्ते बलसर्वखं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमेवगर्जसि ।। २ ।। एषा बाणविनिर्भिन्ना गदा भूर्मितैलं गता । अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ।। ३ ।। त्यर्थः । यद्वा तद्वधप्रतिक्रियां करिष्यामीत्यत्र हृदयं | निरस्तनिखिलालम्बमहंकारमिव स्थितम् । खरं ॥ २६-२७ ॥ परमाङ्गदः गद्दाप्रहारसामथ्येबिरुद् -|विहत्य साधूनां सुखावहमहं भजे । धर्मवत्सल युक्त इत्यर्थः । अशनिं ।। २८ । भस्म कृत्वा |इत्यनेन निरायुधवधोनुचित इति श्रीरामोमन्यतेति वज्र तत्समीपमगादित्यन्वयः । समीपत इति सार्वेविभ -|गम्यते । स्मयमानः परिहसन्नित्यर्थः । संरब्धं भ्रान्त क्तिकस्तसिः ।। २९-३० ॥ व्याली पन्नगी ।। ३१ ।। मिति खरविशेषणं “संरम्भः संभ्रमे कोपे' इत्यमरः इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने एकोन- |॥१-२॥ अभिधाने वचसि प्रगल्भस्य धृष्टस्य । प्रत्य त्रिंशः सर्गः ।। २९ ।। रिघातिनीति वीप्सायां प्रति: । अरीनरीन् प्रतिघाति मितिभावः । विक्रान्ताइति । ये नरर्षभाः त्वादृशमहात्मानः । ते एवं नकथयन्ति । केचित्खतेजसागर्विताः कथयन्ति । अत स्तवोचितंनभवतीतिभावः । प्राकृताइति । क्षत्रियपांसनाः यथानिरर्थकंविकत्थन्ते तथात्वंविकत्थसे । तवनयुक्तमितिभावः । कुलमिति । समरे शत्रुपक्षस्यमृत्युकालेसंप्राप्तसति स्तवकोवाभिधास्यति नकोपीयर्थः । सर्वथेति । आत्मानमेवं भूषयसियदि तदा तवलघुखमेवप्रदर्शितंभविष्यति । अतस्तवैतन्नयुक्तमितिभावः । नन्विति । हेराम गदाधरंमांपश्यसि । नन्वेतादृशगदापाणिरहं पाशहस्तोन्तकइव त्रयाणामपिलोकानांप्राणान्हन्तुं पर्याप्तोयद्यपि । तथापि रणे तव नपर्याप्तइतिशेषः । चतुर्दशेति । राक्षसानां चतुर्दशसहस्राणि ते खयाहतानि । तथा खन्नाशात् खत् खत्तः । नाशात् मन्नाशात् । त्वत्तोमन्नाशेसतीत्यर्थः । तेषां तद्दारादीनां । अश्रुप्रमार्जनंकरोमीतिसंबन्धः । खदिति । घातयितुर्मम मरणे तद्दाराणांदुःखनिवृत्तिर्भवतीतिभावः ॥ २६ ॥ ति० परमा अङ्ग दाः कनकवलयानियस्याः । तां प्रसिद्धां हस्तस्थांगदांचिक्षेप । ती० इत्युक्त्वा अश्रुप्रमार्जनंकरोमीत्युक्त्वेत्यर्थः । रामाद्वधाका हीसन्नितिशेषः । परमक्रुद्धः खरः गदांरामायचिक्षेवेतिसंबन्धः ॥ २८ ॥ इत्येकोनत्रिंशस्सर्गः ॥ २९ ॥ ति० तवप्रत्ययघातिनी अभिधानेकेवलंप्रगल्भस्यतवानयाशत्रुवधोभवत्येवेत्ययं य:प्रत्ययो विश्वासः तस्य खनाशेन घातिका [ पा० ] १ अयंश्लोकः क. च. छ. ज. पुस्तकेषुदृश्यते. २ ख. ड. झ. ट. कुद्धस्सगदां. ३ ख. ड. झ. ट. परमांगदां च. छ. ज. अ. कनकाङ्कितां. ४ क. ग. मशनीमिव. ५ ग. ड. झ. ट. महतीं. ख. सहसा६ ड. छ.--ट. विशीर्णा ७ ड. झ. ज. ट. शरैर्भिन्ना. ख. च. छ. ज. शरैर्दग्धाः ८ ड. झ. ट. मन्त्रैौषधि ९ ग. सहला. १० ग. रघुनन्दन ११ घ, ड. झ. ट. मुपगर्जसि. ग. मभिगर्जसि. १२ ध. तले. १३ ड.-ट. प्रत्ययघातिनी. ख. प्रत्ययघातिनः |