पृष्ठम्:वादावली.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ कुतः ? धटाकारमपि किं न स्यात् । न च परेणात्मनि सत्ता नामाकारोऽङ्गी क्रियते, निराकारताङ्गीकारात् । १७७. न द्वितीयः; अत्यन्तसादृश्यस्यानुपलम्भात् । किञ्चित्सा दृश्यस्य प्रागिवातिप्रसञ्जकत्वात् । १७८. तृतीयेऽपि पक्षे नात्मा साक्षाज्ज्ञानस्याकारः सम्भवति, आधाराधेयभावस्यासम्भवात् । १७९. अतः परिशेषाद्विषयतया व्यावर्तकत्वेन चात्मज्ञानस्याकार इवेति वक्तव्यम् । तदेव च विषयत्वमिति यत्किञ्चिदेतत् । १८०. ननु भवेदिदं यदि दृग्विषयत्वं दृश्यत्वम् ; स्वप्रतिबद्ध form of a pot also ? Nor do the others (Advaitins) 2dmit a form called reality (satta) in the self, because 177. Not the second, because complete similarity is [10t cognised, while some kind of similarity wil! result in undue extension as in the prior case. 178. III the third alternative t0, the self ca1 0t directly become the form of the cognition, because of the impossibility of the relation of the container and the contained (as between cognition and the self) 179. Therefore. by elimination, it should be said that as the content and as what excludes, the self is the form, as it were, of cognition ; and since this itself is contentness, this (objection) is a trifle. xx 180, “ Now, if cognisability is to be the object of cognition there would bg this (group of defects). The

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/७८&oldid=101921" इत्यस्माद् प्रतिप्राप्तम्