पृष्ठम्:वादावली.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३. १०४. प्रामाणिकाप्रामाणिकयोः साधारणधर्मस्याप्यप्रामाणिकत्वात् । अनिर्वचनीयस्य केनापि प्रमाणेनाप्रमितत्वात् । न हि शशविषाणगोविषाण योर्वेिषाणत्वसामान्यमस्ति । १०६. अविशेषितथाविधवस्तुपूर्वकत्वे साध्येऽप्रसिद्धविशेषणता । वादावली १०५ . ज्ञानप्रतिबन्धकपापस्य सिद्धतया सिद्धसाधनत्वं च । ज्ञान निवत्र्यत्वात्तस्यापि । काप्यायकत्व वा ? ज्ञानत्व वा । किञ्च किमिदं प्रकाशकत्वं नाम ? ज्ञापकत्वं वा ? ज्ञाप 103 . If the probandum be “being preceded by an entity of that kind which (at the same time) is 10t particularised (as real or indeterminable)' there is (the defect) of 101-established qualification. 104 . For, an attribute common t() both what is cognised as valid and what is cognised as invalid, is itself invalidly cogised (and) what is imdeterminable is 10t validly cognised by any means of valid knowledge whatever. There is indeed 10 attribute, horm1ess, com1707 to the hors of a bare and the h101s of 105. Besides, through the establishment of dermerit. which obstructs cognition, there is (the defect of) the establishment of the established; for that t0० is remov able by cognition 106. Further, what is this which is called * being a manifestor'? Is it being the instrument of cpgTition

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/५८&oldid=101876" इत्यस्माद् प्रतिप्राप्तम्