पृष्ठम्:वादावली.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ ५३०. जयतीर्थमुनीन्द्रेण बालबोधाय निर्मितम् । वाङ्मुखाद्वाङ्मुखं भूयात्प्रीत्यै माधवमध्वयोः । इतेि वादावली समाप्ता । dispute are the objects of enjoyment for Devadatta. alone, because of being wives, 1ike the admitted (wife). ' 530. This discourse compiled by the vermerable sage Jayatrtha for the instructions of the learners, out of the discourses (of Sri Madhya) may it be for the pleasure of Madhava (Vispu) arाd Madh va.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१८६&oldid=102276" इत्यस्माद् प्रतिप्राप्तम्