पृष्ठम्:वादावली.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ २५१ . नाद्य: ; अनभ्युपगमात् । न हि स्वस्मिन्स्वस्य कारक ताभ्युपगम्यते । अन्यथा शशविषाणस्याप्येवं सिद्धिः स्यात् । २५२. न द्वितीयः, प्रमाणाभावे सत्वं न स्यादित्यस्य प्रमाणेन विना सिद्धयतीत्यस्यानुत्तरत्वात् सिद्धयुपायान्तरस्यानुपन्यस्तत्वात् । स्वतः सिद्धत्वं नाम स्वप्रकाशत्वमिति चेन्न ; दत्तोत्तरत्वात् । २५३. अर्थक्रियाकारित्वाच्च सत्यत्वसाधनं संभवति । स्वामरंभा संभोगादौ व्यभिचार इति चेन्न ; पक्षसमत्वात् । न हि पक्षे पक्षसदृशे वा व्यभिचार । 251 . Not the first, because it is not accepted (011eself in respect of oncsself ; otherwise there could be 252. N0t the second ; for, (to the statement )

  • there is no reality in the absence of a meas of valid

knowledge,' it is no answer (to say) that it is established without a mea1s of valid knowledge , since 10 (other [f it be said that

  • self-establishment.' means * self-luminosity ', 10

(says the siddhāntin), since it has already bee1 answered. X 253. There is also the possibility of establishment of reality because of producing successful activity (in! respect of the object). If it be said that there is the inconstancy (of the probams) in respect of cases like the enjoyment of Rambha (a celestial darmsel).in dreat7s, 10 (says the siddhantin), because that (dream

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१००&oldid=101943" इत्यस्माद् प्रतिप्राप्तम्