पृष्ठम्:वादनक्षत्रमाला.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मास्य मृत: शुद्धयति' इति शास्त्रविहितकामकृतसुरापान र्तव्ये स्वव्यापादने पूर्वकृतसुरापानप्रयुक्त नरकानुत्पत्त्यर्थ उ व्यापादनादिजन्यं दुग्निं लघुना उपायेन निवर्तयितुं शक्यम । न वा मृतन पश्चान नदुभयनिवर्ननोपायभूतं गुरु वा किंचिदनुष्ठातुं शाक्यम ; येन कयाचित्प्रायश्चित्त क्रियया स्वव्यापादनादिजनितदुग्निमपनेऽयामि इति तद् लक्षीकृत्य तस्मिनुभयम्मिन्पुरुषः प्रवर्तन; तदनुसारेण हिंमासुरापाननिषधशास्त्रयास्तदशा निवर्तकत्वात्सर्ग परि त्यज्य तत्प्रायश्चित् प्रवर्तकत्वमात्रं परिगृह्य श्रुतनिषेध्यप तस्मात्तदा हिंमानिषेधशास्त्रम्य वर्णिनोत्पर्गत्याग यकः आव शाम्त्रेष्वाहय दाषाभावम्मरणान् । तस्माद्विमा निषेधशास्त्र