पृष्ठम्:वादनक्षत्रमाला.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० पूवतरमीमासा युक्तम; न विधौ परः शब्दार्थः’ इति न्यायात् ; न च वैषयिकसुखानां सर्वेषां मिलितानामपि अखण्डब्रह्मानन्दले- शरूपत्वात् तदनुभवः सकलवैषयिकसुखवानेः अतिरिच्यते इति तवापि निरतिशयब्रह्मानन्दानुभवोक्ते: सवकामव प्तिफलविवरणत्वमौपचचारिकं नेयमिति वाच्यम् , मुक्तं प्रति सर्वात्मन अभव्यक्त ब्रह्मानन्देऽनुभूयमान वंषयकानन्द त्मना विद्यमानस्तदश: सर्वेऽप्यनुभूयन्त एव त तस्य सर्वका मावाप्तिसत्त्वेन तत्र उपचरस्यकल्पनीयत्वत् ; किंतु मत्रा थसर्वकमवप्तवचन पर तदन्यूनतापर कल्पनीयम ; दृष्टं हि ‘आकाशवत्सर्वगतश्च नित्यः’ इति वचनमन्यूनता- परम् ; इहप मनुष्यगन्धवदपययस्थान अकामहतश्रद्ध यवक्यन मुक्तानुभव्यस्य ब्रह्मानन्दस्य मनुष्यगन्धवाद्य नन्दान्यूनतापराणि दृष्टाने ; न खलु ब्रह्मानन्दमनुभवन्मु- क्तः कांश्चत् मनुष्यगन्धवनन्दमात्रमनुभवस्रस्त ; सर्वेषां मुक्तानां निरतेशयब्रह्मानन्दानुभवसत्त्वात ; तस्मात् त्वदनु मन बाधितविषयम; न तु मदनुमनमत सर्वे वैषयिका- नन्द लेशा: परब्रह्मानन्दस्यते सिद्धम् ।। इति ब्रह्मानन्दवैषयिकानन्दाभेदसमर्थनवादः ॥२७