पृष्ठम्:वादनक्षत्रमाला.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । ३४७ लडाख्याताभ्यां रथाद्यभावरथादसृष्टयः समनकालत्वप्र तपादनेन रथदामेथ्यात्ववश्यंभावात् ; “ अथ ’ इत्यव्य यं तु अथापि इत्येतदर्थत्वेनापि उपपन्नम्; किं च सृष्टिश रीरान्तरश्रयोः स्वार्थपरत्वे प्रकरणप्रतिपाद्यप्रधानर्थविरो- धsiषे स्यात् ; तद्धि प्रकरणममनः स्वयंज्योतिष्घं प्रतिपाद- यितुं प्रवृत्तम्; तत्र जाग्रदवस्थायाम् आदित्यादिज्योतिर्यति करात् तदुर्विवेचमिति तद्विवेचनार्थं स्वप्नावस्था अवतारिता ; तत्र यदि सृष्टिः प्रतिपाद्यते, तदा तस्यामपि तद्वर्विवेच स्यात् आदित्यादिसद्भावत् ; अतः प्रधानप्रतिपाद्यविरोधः ९ ५ --स्वगथज्यतेष्टमप्रकरण तदङ्गवध्यथवादरूपस्य ‘का ७ - - हेि तद्वेद यद्यमुiष्मलकऽवेत व न वते’ इति वाक्यस्येव स्वप्नसृष्टशरीरान्तरपरिग्रहवचनस्य न स्वार्थे तात्पर्यम् , किंतु तन्मथ्यात्वप्रदर्शन एव उक्तरीत्य तात्पर्यमत योजयेतु युक्तम् ; किं च स्वप्र महासेनाय गजतुरगवृषभाष्ट्रपदातेः रूपाः पारेपरार्ध चेतना दृश्यन्ते ; कस्यचित् स्वप्नं निर्वोढं कियन्तश्चेतना कुतः समानीय परमेश्वरेणापि मेलनीया ; न हि स्वननिर्वाहार्थमेव तन कचिकेचन चेतनाः पृथनिवे- शिता: सन्ति ; चेतनशे चेत् स्वप्नानमयथार्थता अचेतः नांशेऽपि तथास्तु, किमर्धजरतीयेन ; अत एव लोकानाम्