पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथोत्तरार्द्धः

 अथेदानीं प्रायेणार्वाचां क्वचिच्च प्राचां वाचि लक्ष्यमाणान्व्यवहरव्यति- क्रमाननुक्रम्य तत्परीहारान्सोपपत्तिकं निर्दिशामो येन सुरगवीयं व्यवहारानुपातिनी निर्दूषणा स्यात्।

१-काऽपि न काप्यर्थवती वाऽनर्थिका वा चेष्टाऽवश्यं क्रियते प्राणिभिः | एष
  निसर्गः|
२ -मनुष्यो हैि ब्रह्मणा सर्वमर्थजातं तद्धितायैव सृष्टमिति मनुते ।
इयमस्याहोपुरुषिका ।
३-कोऽपि क्रियानेव दुष्टः स्याद् भगवन्तं त्रातारमुपस्थितश्चेत् तरति संसारार्णवम्।
४-सावित्र्या तुल्यगुणाऽऽदर्शपत्नी भवतीति प्रायो वादः।
५-कुलूतस्य कम्बला गुणाढ्याश्चिरतरमुपयोज्या भवन्ति ।
६-ह्यः सायं महती वर्षाऽभवत् ;'आप्लाव्यं’ च किमंप्यभवन्नद्याः ।



१–कापीति विशेषणद्विरुक्तय नार्थः । नशब्दधश्चाघिको वाक्यार्थविपर्यासकृत् ।
  क्रिययाभिसम्बन्धात् । वाक्ये पृथक् श्रूयमाणो नञ् क्रिय्यैवाभि सम्बध्यत
  इति नियमांत् । तस्मात् काप्यर्थवत्यनर्थिका वेति वक्तव्यम् ।
२-स्वहिताय मद्धितांयेति वा वक्तव्यम् । तदिति परोक्षे विजानीयादिति
  वचनात्तच्छब्दः परोक्षभूतमर्थं परामृशेन्न प्रत्यक्षं संनिहितम् । प्रत्यक्षश्च
  मनुष्यस्य स्वः। तेन स्वशब्देनोत्मानं निर्दिशेद् अस्मच्छब्देन वा । तस्य
  हिताय तद्धितायेति वोच्यमानेऽसंनिहितस्य कस्यचिद्धितायेति विज्ञायेत ।
  तन्मा विज्ञायीति यथोक्तं निर्देष्टव्यम् ।
३-न ह्यपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् इति भाष्योक्तेः कियानिति
  दुष्ट इत्येतन्न विशिष्यात् । न चैषा संस्कृते भाषितभङ्गिः । विप्रदुष्टोऽपि
  चेत्स्यात्, सुदुराचारोऽपि चेत्स्याद् इति वा वक्तव्यम्।
४-तुल्यगुणा स्त्री पत्नीनामादर्शो भवतीत्येवं व्यवहारोऽनुसृतो भवति । आदर्शो
  हिं दर्पणो भवति । आदर्श इवादर्श इत्यौपमिकः प्रयोगः ।
५-कुलूता नाम क्षत्रियाः, तेषां निवासो जनपदः कुलूताः । यथाऽङ्गाः, बङ्गाः,
  कलिङ्गाः । तेन कुलूतानामिति वक्तव्यम् ! एकवचनं तु दुष्टम् ।
६-वर्षा इति प्रावृडर्थे स्त्रियां बहुत्वे प्रयुज्यते न चेह प्रावृङर्थः संगच्छत
  इति महती वृष्टिरिति वक्तव्यम् । वर्षशब्दो वा पुन्नपुंसृकयोः प्रयोक्तव्यः ।


१. स्वभावः । २• आप्लाव एवाप्लाव्यम् ।