पृष्ठम्:वाग्व्यवहारादर्शः.djvu/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
समासस्येष्टत्वानिष्टत्वे

मिति भवति न च्छात्रपञ्चम इति । सर्वस्य विदितमिति भवति न सर्वविदि तमिति ।

 इदं चात्र सविशेषमवधीयमानमिच्छामः वाचि शिक्षमाणैः । न हि संख्याशब्दाः समस्यन्ते सङ्ख्येयेन अन्यत्र’ संज्ञायाः समाहाराच्च । सप्तर्षय इति संज्ञा पञ्चाम्रा इति च । तेन विंशतिर्गावः शतं स्त्रियः, सप्ततिश्छात्राः, एकशत मध्वर्युशाखाः चतुष्षष्टिः कला इत्यादि व्यासेनैव शक्यं वक्तुं न तु विंशतिगाव ( टचिं विंशतिगवाः) इत्यादिना समासेन । समाहारे तु वाच्ये विंशतिगवमित्यादि - द्विगुः स्यात् ।

 इदमिहः सम्प्रधार्यम् अस्य सूक्ष्मतराणि वस्त्राण्येत्यर्थे वृत्तौ चिकीर्षितायां किमातिशायिकस्तद्धितः पूर्वं क्रियतां पश्चात्समास उत विपर्ययेण । अत्र वाक्यकार आह-पूर्वपदातिशय आतिशायिकाद् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः । तेन पूर्वं सूक्ष्माणि वस्त्राण्यस्येतिविग्रहके बहुव्रीहौ निर्वृत्ते पश्चातरप् सिद्धो भवति । अतिश्येन सूक्ष्मवस्त्र इति सूक्ष्मवस्त्रतरः । स्वार्थे तरप् | सूक्ष्म शब्द एव सूक्ष्मतरे वर्तते, पदार्थैकदेशेनान्वयः । वेदे खल्वपि–यथा भूमिर् मृतमना मृतान्मृतमनस्तरा (अथर्व० ६।१८।२) । एवम् अल्पाच्तरम् (२।२।३४), व्योर्लघु प्रयत्नतरः शाकटायनस्य (८।३।१८) इत्यादय आचार्यप्रयोगा व्याख्यातां भवन्ति। भारतेष्येतद्व्यवहारस्यानुग्राहकाः प्रयोगा उपलभ्यते-अस्ति राजा मया कश्चिदल्पभयतरो भुवि ( बन०.५२।५० ) । महादोषतरतत्र घातको न तु स्वादकं इति च तत्रैव ( अनुशा० ११५।४६ ) क्वो नु स्वन्ततरो मयेति च तत्रैव {शल्य०.६४I२१ )। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वयेति च तत्रैव( द्रोण ५५|४९ )। वैदिके साहित्ये तु बहुव्रीहेरन्यत्राप्येष क्रम आस्थितो दृश्यते ‌- गर्दभः पशूनां भारहारितम इत्यत्र ब्राह्मणे । क्वचिल्लौकिकेपि--सोऽस्मत्तश्चिरजाततर (भा० बन० १९९I७ ) ।

 इदं चात्र प्रसक्तानुप्रसक्तमुच्यते। एकशतमिति मध्यमपदलोपी समासो भवति। एकाधिकं शतमेकशतम् । एवं द्विशतं त्रिशतं षोडशशतमित्यादीनां द्व्यधिकं शतं त्र्यधिकं शतं षोडशाधिकं शतमित्यर्थो न तु द्वे शते त्रीणि शतानीत्यादिः ।


१. शक्तैर्बुभूक्षुभिः
२. मरीच्यव्यङिगरः पुलस्त्यपुलहृक्रतुवसिष्ठाः सप्तर्षयः ।
३. अश्वत्थ पिचुमर्द एको द्वौ चम्पकौ त्रीणि च केसराणि । सप्ताथ तालां नव
   नारिकेलाः पञ्चाम्ररोपी नरकं न याति । अत्र श्लोके परत्राः परिगणिताः
४. एकाशादिषुदशन्तासु संख्यास्वयमर्थस्तद्धितवृत्यापि पार्यते वक्तुम्एकादशं
   शतम् ( एकादश अधिका अस्मिन्शते १११) i द्वादशं सहस्रम् (द्वादश अधुिका.
   अस्मिन्सहस्रे ।